समाचारं

2024 चीन मोटरसाइकिल एक्स्पो उद्घाटन बूथ मानचित्र अग्रिम सप्ताह घोषित →

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बर्-मासस्य द्वितीये दिने चीन-मोटरसाइकिल-एक्सपो-आयोजक-समित्याः संवाददातृभिः ज्ञातं यत्, २२ तमे चीन-अन्तर्राष्ट्रीय-मोटरसाइकिल-एक्स्पो-इत्येतत् भविष्यतिइदं २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १३ दिनाङ्कात् १६ दिनाङ्कपर्यन्तं चोङ्गकिङ्ग्-अन्तर्राष्ट्रीय-एक्सपो-केन्द्रे भविष्यति ।बूथ-नक्शा अपि जनसामान्यं प्रति विमोचितम् अस्ति, आगच्छन्तु पश्यन्तु यत् भवतः प्रियः मोटरसाइकिल-ब्राण्ड् कस्मिन् प्रदर्शनी-भवने अस्ति!
(विस्तृतं मार्गदर्शकं द्रष्टुं क्लिक् कुर्वन्तु)
चीनदेशे एकमात्रं राष्ट्रियस्तरीयव्यावसायिकमोटरसाइकिलप्रदर्शनीरूपेण चीनमोटरसाइकिलएक्सपो अधुना विश्वस्य प्रमुखा व्यावसायिकमोटरसाइकिलप्रदर्शनी अभवत्, नूतनानां उत्पादानाम् नवीनप्रौद्योगिकीनां च महत्त्वपूर्णविमोचनमञ्चः, चीनस्य मोटरसाइकिलउद्योगस्य विकासदिशायाः नेतृत्वं च करोति "उद्योगस्य विकासस्य नेतृत्वं, उत्तमभविष्यस्य निर्माणं च" इति विषयेण अस्मिन् चीनमोटरसाइकिल-प्रदर्शने १६०,००० वर्गमीटर्-परिमितं प्रदर्शनीक्षेत्रं वर्तते, यत्र ७ इण्डोर-प्रदर्शनीभवनानि, ८०,००० वर्गमीटर्-परिमितं बहिः स्थलानि च सन्ति चीन, अमेरिका, इटली, जर्मनीदेशेभ्यः जनाः फ्रान्स, जापान, यूनाइटेड् किङ्ग्डम्, स्पेन, दक्षिणकोरिया इत्यादीनां देशानाम् क्षेत्राणां च ८६० तः अधिकाः प्रदर्शकाः सन्ति, अतः अपेक्षा अस्ति यत् ३,००० तः अधिकाः गतिशीलाः स्थिराः च वाहनाः सन्ति स्थले प्रदर्शितं भविष्यति।
सम्प्रति संवाददाता अवगच्छति यत् एन ८ हॉल इत्यत्र ज़ोङ्गशेन्, सेकेरोन्, सेन्लान्, बेण्डा, लिटेङ्ग्, बेनेल्लि, कियान्जियाङ्ग इत्यादयः सुप्रसिद्धाः ब्राण्ड्-समूहाः एकत्रिताः भवन्ति । हॉल एन 7 इत्यत्र वुजी, यिंगङ्ग्, झाङ्ग्क्स्यू मोटरसाइकिल, तियानिङ्ग्, मिशेलिन् टायर इत्यादयः सन्ति । हॉल एन६ इत्यत्र सान्याङ्ग, होण्डा, आर ए, होजिन्, ताई विङ्ग इत्यादयः सन्ति । हॉल एन५ इत्यत्र एलएस२, लिफान्, पैफाङ्ग इत्यादयः सन्ति । इदं चीनमोटरसाइकिल एक्स्पो उत्तमगुणवत्तायुक्तं, उच्चतरप्रौद्योगिकीसामग्रीयुक्तं, अधिकव्यक्तिगतरूपेण च बृहत्-विस्थापन-मनोरञ्जन-उत्पादं प्रस्तुतं करिष्यति, बुद्धिमान्-जाल-विशेषताभिः, प्रवृत्ति-डिजाइनैः च सह विद्युत्-द्विचक्रीय-वाहनानि, तथैव बुद्धिमान् इन्टरएक्टिव्-समर्थक-उत्पादाः च नूतनं सवारी-अनुभवं आनयन्ति | मोटरसाइकिल-उत्साहिणः।
अस्मिन् मोटरसाइकिल-प्रदर्शने २०२४ तमे वर्षे चीन-मोटरसाइकिल-चोङ्गकिङ्ग्-मञ्चः अपि भविष्यति । "प्रदर्शनी + साझेदारी सत्र + डॉकिंग वार्ता" इति रूपेण प्रदर्शकानां अन्तर्राष्ट्रीयक्रेतृणां च मध्ये आदानप्रदानं सहकार्यं च प्रवर्धयितुं, प्रदर्शनस्य विक्रयक्षमतां सुदृढं कर्तुं, प्रदर्शनस्य विक्रयक्षमतां सुदृढं कर्तुं, द्विचक्रीयसीमापार-(वीडियो) ई-वाणिज्यविशेषप्रदर्शनी अपि आयोजिता भविष्यति, तथा च उद्योगस्य विकासे सहायतां कुर्वन्ति।
प्रतिवेदन/प्रतिक्रिया