समाचारं

जियाङ्गयुआन् अवलोकनम्|फुटबॉल “गेलसाङ्ग पुष्पम्” पीतनद्याः स्रोते पुष्पितम् अस्ति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, शीनिङ्ग्, सितम्बर् २ (रिपोर्टर्स् ली लिन्हाई, वाङ्ग जिन्जिन्, वाङ्ग जिहान) १४ वर्षीयायाः तिब्बती बालिकायाः ​​कैबागा इत्यस्याः कृते फुटबॉलक्रीडा न केवलं बहुभिः समानविचारधारिभिः मित्राणि प्राप्तुं शक्नोति, अपितु बहिः गन्तुं अपि शक्नोति पर्वतानाम् अपि च विस्तृतं जगत् पश्यतु।

कैबागा जियाकिआओ ग्रामे, किउझी टाउनशिप, कुमलाई काउण्टी, युशु तिब्बती स्वायत्तप्रान्त, किङ्ग्हाई प्रान्ते निवसति, काउण्टी संजियाङ्गयुआन राष्ट्रियनिकुञ्जस्य याङ्गत्ज़ी नदी स्रोत उद्यानस्य मूलक्षेत्रम् अस्ति, यस्य औसतं ऊर्ध्वता ४,५०० मीटर् अधिकं भवति तथा च ए विशिष्ट पठार अल्पाइन जलवायु।

कुमलाई-मण्डलस्य तृणभूमिः बालकाः स्वतन्त्रतया फुटबॉल-क्रीडां अनुसृत्य धावन्ति स्म, शान्त-तृणभूमिः च जीवति स्म ।

कैबागा किङ्घाई-क्रीडाविद्यालये फुटबॉल-क्रीडायाः प्रमुखः अस्ति । सा स्वपरिवारस्य चतुर्णां बालकानां मध्ये द्वितीया ज्येष्ठा अस्ति सा १२ वर्षे एव फुटबॉलक्रीडां आरब्धवती, प्रायः अनुजभ्रात्रा ग्रजिगा इत्यनेन सह स्पर्धां करोति ।

"मम शारीरिकशक्तिः तुल्यकालिकरूपेण उत्तमः अस्ति। यदा अहं सप्ताहदिनेषु फुटबॉलक्रीडां करोमि तदा मम स्कन्धेन मम भ्रातरं स्पृशामि यः मम अपेक्षया वर्षद्वयं कनिष्ठः अस्ति तथा च सः तत्क्षणमेव एतेषां रोचकानाम् अतीतानां घटनानां विषये कथयन् प्रसन्नः कैबागा स्वमुखं आच्छादितवान् तथा च हसति स्म।

अध्ययनार्थं स्वस्य गृहनगरात् शीनिङ्ग्-नगरम् आगत्य कैबागा अपि बहु ज्ञानं ज्ञातवती दैनिकं उच्च-तीव्रतायुक्तं शारीरिक-प्रशिक्षणं व्यावसायिक-कौशल-शिक्षणं च तस्याः फुटबॉल-कौशलं अधिकं व्यापकं कृतवान् सा अपि मृतरात्रौ गृहविरहं प्राप्नोति। "कदाचित् मम मातुः पक्वं याकमांसम्, घृतचायं च त्यजामि, परन्तु यदा अहं मम गृहनगरस्य सहपाठिभिः सह अस्मि तदा अहं न्यूनतया एकान्ततां अनुभवामि।"

बैमा लामाओ, यस्य त्वचा गोरा अस्ति तथा च कैबागा इत्यस्य निकटमित्रः अस्ति, सा कुमलाई-मण्डलस्य योगाई-नगरे निवसति, तथा च किङ्घाई-क्रीडाविद्यालये फुटबॉल-क्रीडायाः मुख्यशिक्षणस्य छात्रा अपि अस्ति

बैमा लामाओ इत्यनेन उक्तं यत् सा पूर्वं पादकन्दुकक्रीडा केवलं बालकस्य क्रीडा इति मन्यते स्म पश्चात् पादकन्दुकस्य प्रेम्णि पतित्वा हरितक्षेत्रे उड्डयनस्य भावः अपि आनन्दितः अभवत् ।

सम्प्रति पेमा लामाओ, त्सेबागा च सहिताः १७ बालिकाः कुमलाई-महिला-फुटबॉल-दलस्य निर्माणं कृतवन्तः, ताः सर्वाः प्रान्तीय-क्रीडाविद्यालये अध्ययनार्थं चयनिताः सन्ति

चित्रे दृश्यते यत् कुमलाई-महिला-फुटबॉल-दलस्य सदस्याः अगस्त-मासस्य १४ दिनाङ्के प्रशिक्षणकाले समूह-चित्रं गृह्णन्ति । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता ली लिन्हाई

युवासहायकपरियोजनायाः समर्थनेन बालानाम् शिक्षणस्य प्रशिक्षणस्य च अधिका गारण्टी भवति।

कुमलाई-काउण्टी-पक्ष-समितेः उपसचिवः, राष्ट्रिय-ऊर्जा-समूहस्य उप-काउण्टी-दण्डाधिकारी च डोङ्ग-झू इत्यनेन उक्तं यत् २०२२ तमस्य वर्षस्य अन्ते राष्ट्रिय-ऊर्जा-समूहः, कुमलाई-मण्डल-सर्वकारः च मिलित्वा "पीत-नदी-स्रोत-अनुसरण-स्वप्नानां" आरम्भं करिष्यन्ति ·युवा खिलाडी प्रशिक्षण योजना" युवा फुटबॉल दान परियोजना। उच्चस्तरीययुवाप्रशिक्षणक्लबैः सह सहकार्यं कृत्वा कुमलाई-मण्डलस्य युवाप्रशिक्षणकेन्द्रस्य स्थापना अपि अभवत्, यत् व्यावसायिकप्रशिक्षणदलस्य परिचयं कृत्वा प्रतियोगितासु भागं ग्रहीतुं बहिः गत्वा च

"सर्वपक्षस्य प्रयत्नेन कुमलाई-फुटबॉल-शिक्षायाः विकासेन बालकानां अध्ययनस्य, करियर-विकासस्य च अधिकाः अवसराः भविष्यन्ति, तेषां हृदये स्वप्नानां, परिश्रमस्य च बीजानि रोपितानि भविष्यन्ति" इति डोङ्ग झू अवदत्

दलस्य प्रशिक्षकः डु गुओकिङ्ग् व्यावसायिकः फुटबॉलक्रीडकः अस्ति सः भावेन अवदत् यत् बहवः बालकाः फुटबॉल-क्रीडायाः विषये आसक्ताः अभवन्, बहिः प्रशिक्षणस्य स्पर्धायाः च समये ते सम्पूर्णतया नूतनं जगत् दृष्टवन्तः। "एतत् प्रथमवारं बहवः बालकाः विमानेन उड्डीय प्रथमवारं होटेले तिष्ठन्ति। तेषां कृते बहिः जगत् नूतनं, आव्हानैः परिपूर्णं च अस्ति।

अगस्तमासस्य १४ दिनाङ्के डु गुओकिङ्ग् इत्यनेन प्रशिक्षणकाले क्रीडकानां कृते रणनीतिः व्यवस्थापिता । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता ली लिन्हाई

"एकः फुटबॉलः मित्रसमूहः च कुमलाई-नगरस्य बालकानां बाल्यकालं बुनवन्तः। यद्यपि एते बालकाः युवानः सन्ति तथापि ते कष्टानि सहितुं शक्नुवन्ति, दातुं च इच्छन्ति। तप्तसूर्यस्य अधः ते दृढतया गेसाङ्ग-पुष्पाणि इव, सुन्दरं प्रफुल्लिताः सन्ति। दु गुओकिङ्ग् अवदत् .

(स्रोतः - सिन्हुआ न्यूज एजेन्सी)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "jimu news" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।

प्रतिवेदन/प्रतिक्रिया