समाचारं

जहाजानां जनानां च निष्कासनं ज़ियान्बिन्-प्रस्तरस्य उपरि फिलिपिन्स्-देशस्य एकमात्रः विकल्पः अस्ति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ३१ दिनाङ्के चीनस्य ज़ियान्बिन्-रीफ्-स्थले अवैधरूपेण अटन्तं फिलिपिन्स्-तट-रक्षक-नम्बरं ९७०१ इति जहाजं उपद्रवं जनयन् आसीत्, सामान्यतया अधिकारान् कानूनप्रवर्तनं च प्रवर्तयन्तं चीन-तट-रक्षक-जहाजं ५२०५ क्रमाङ्कं जानी-बुझकर अव्यावसायिकरूपेण च... खतरनाकरूपेण । अमेरिकीविदेशविभागेन तत्क्षणमेव एकं वक्तव्यं जारीकृत्य चीनीयतटरक्षकजहाजस्य उपरि "इच्छया टकरावः" इति आरोपः कृतः, तस्य उपरि "खतरनाकः, वर्धमानः च" इति लेबलं कृतम् चीनस्य नान्शाद्वीपेषु निर्विवादं सार्वभौमत्वं वर्तते, यत्र क्षियान्बिन् रीफः अपि अस्ति, तस्य समीपस्थजलयोः च कानूनप्रवर्तनं कुर्वन्ति, अमेरिकादेशः, फिलिपिन्सदेशश्च उपद्रवं जनयन्ति, स्थितिं च खतरनाकरूपेण वर्धयन्ति

तस्मिन् दिने एकः विवरणः उल्लेखनीयः अस्ति यत् यदा चीनीयतटरक्षकदलेन फिलिपिन्स्-जहाजानां विरुद्धं नियन्त्रण-उपायाः कृताः तदा अमेरिकी-सैन्य-पी-८ए-टोही-विमानं दृश्ये आविर्भूतम्, यत् अस्माकं अधिकार-संरक्षण-कानून-प्रवर्तन-कार्ययोः हस्तक्षेपं कृतवान् तथापि अधिकांशः अमेरिकी-माध्यमाः अकरोत् तेषां प्रतिवेदनेषु एतस्य उल्लेखं न कुर्वन्तु। वाशिङ्गटनेन अतीव अवगतं भवेत् यत् समुद्रीयघर्षणस्थले विदेशीयदेशस्य सैन्यविमानानाम् उपस्थितिः स्वभावतः दुर्गोलीप्रहारस्य अथवा दुर्प्रहारस्य अपि शङ्का भवति कतिपयदिनानि पूर्वं अमेरिकी-भारत-प्रशांत-कमाण्डस्य मुख्यसेनापतिः जॉन् पापारो इत्यनेन सार्वजनिकरूपेण घोषितं यत् दक्षिणचीनसागरे आपूर्ति-मिशनेषु फिलिपिन्स्-जहाजानां अनुरक्षणं कुर्वन्तः अमेरिकी-जहाजाः "पूर्णतया उचितः विकल्पः" इति, येन चिन्ता उत्पन्ना यत् अमेरिकी चीन-फिलिपिन्स्-विवादे सैन्यं प्रत्यक्षतया हस्तक्षेपं कर्तुं शक्नोति । अस्मिन् समये पी-८ए-विमानस्य प्रादुर्भावेन किमपि उद्देश्यं न भवतु, दक्षिणचीनसागरे फिलिपिन्स्-देशस्य खतरनाकप्रदर्शने इन्धनं योजयित्वा सङ्घर्षं प्रेरयितुं गलत् संकेतः प्रेषितः

यतः अस्मिन् वर्षे एप्रिलमासे फिलिपिन्स्-तट-रक्षक-नम्बरः ९७०१ इति जहाजं विना प्राधिकरणं क्षियान्बिन्-रीफ्-सरोवरं प्रविष्टवान्, तस्मात् रेन्'आइ-रीफ्-स्थले "सी-माद्रे"-इत्यस्य अनुकरणं कृत्वा चीन-क्षेत्रे अवैधरूपेण दीर्घकालं यावत् "ग्राउण्ड्"-करणस्य कार्यं स्वीकृतवान् . परन्तु वस्तुतः चीनतटरक्षकस्य कानूनीनियन्त्रणे जहाजस्य संचालनस्थानं अधिकाधिकं कठिनं भवति । फिलिपिन्स्-तट-रक्षकस्य प्रवक्त्री तारीला अगस्त-मासस्य २७ दिनाङ्के स्वयमेव स्वीकृतवती यत् जहाजस्य आपूर्तिः गम्भीररूपेण अपर्याप्तः अस्ति, "गम्भीर-स्तरं" च प्राप्तवती "समुद्रतटे उपविष्टस्य" लक्ष्यस्य "प्रतिकृतिः" कर्तुं कठिनं इति दृष्ट्वा ९७०१ जहाजेन क्षियान्बिन्-रीफ्-स्थले प्रदर्शनस्य नूतनं दौरम् आरब्धम्, एतत् स्वस्य सर्वा ऊर्जां कष्टं दुर्भाग्यं च कर्तुं केन्द्रीकृत्य, हलचलं कर्तुं प्रयतमानोऽपि नासीत् जनमतं "पीडितस्य" अभिनयं च सहानुभूतिम् आप्नुवन्तु।

स्वस्य चालकदलस्य सदस्यानां सुरक्षां सैन्यसङ्घर्षस्य जोखिमं च दावपेक्षया स्थापयित्वा मनिला दक्षिणचीनसागरस्य मञ्चे स्वयमेव प्रहसनस्य प्रहसनं निरन्तरं कुर्वन् अस्ति, "मात्रापरिवर्तनात् गुणात्मकपरिवर्तनपर्यन्तं" सफलतायाः स्वप्नं पश्यति मया वक्तव्यं यत् एतत् सर्वथा गलतम् अस्ति। चीनतटरक्षकस्य अधिकारः, उत्तरदायित्वं, क्षमता च अस्ति यत् सः सर्वान् उल्लङ्घनान् दृढतया विफलं कर्तुं उपायान् कर्तुं शक्नोति ये उपद्रवं जनयन्ति, अधिकं कष्टं च जनयन्ति। येषु कार्येषु कार्यान्वितुं शक्यते तेषु ९७०१ क्रमाङ्कस्य जहाजस्य फिलिपिन्स्-देशस्य आपूर्तिं कटयितुं, फिलिपिन्स्-देशस्य जहाजानां लैगून-प्रवेशं निवारयितुं इत्यादीनि सन्ति चीनदेशेन ३० अगस्तदिनाङ्के "झियान्बिन्-प्रस्तरस्य कोरल-रीफ-पारिस्थितिकीतन्त्रस्य सर्वेक्षण-प्रतिवेदनम्" प्रकाशितम्, यस्मिन् पुष्टिः कृता यत् ९७०१ क्रमाङ्कः जहाजः ज़ियान्बिन्-रीफ्-स्थले दीर्घकालं यावत् लंगरितः अस्ति, तस्य रीफस्य क्षतिः निरन्तरं भविष्यति दक्षिणचीनसागरे फिलिपिन्स्-देशस्य सामान्यक्रियाकलापानाम् प्रति चीनदेशः कदापि मानवीयसद्भावनायाः अभावं न कृतवान्, परन्तु यदा फिलिपिन्स्-देशस्य जहाजाः दक्षिणचीनसागरस्य पारिस्थितिकीतन्त्रस्य अन्येषां विनाशकारीव्यवहारानाञ्च क्षतिं कुर्वन्ति तदा सः कदापि निष्क्रियः न उपविशति।

अधुना दक्षिणचीनसागरे अमेरिकादेशः फिलिपिन्स् च मूलतः परस्परं उपयोगं कुर्वन्ति । अमेरिकादेशस्य कृते कियत् अपि सुन्दरं वदति चेदपि तस्य फिलिपिन्स्-देशस्य "शतरंजस्य खण्डः" इति स्थितिः कदापि न परिवर्तिता । मनिला-देशः अपि सम्यक् जानाति यत् अमेरिका-देशेन सह सौदां कर्तुं यत् किमपि प्रदातुं शक्नोति तत् अतीव सीमितम् अस्ति, दक्षिण-चीन-सागर-प्रकरणे यथा यथा चरमं गच्छति तथा तथा अमेरिका-देशेन सह तस्य स्थानं लघु भविष्यति |. यस्मात् कारणात् फिलिपिन्स्-देशः अमेरिका-देशेन सह चर्चां कुर्वन् अस्ति इति घोषितवान् यत् "फिलिपीन्स-अमेरिका-देशयोः परस्पररक्षा-सन्धौ 'सशस्त्र-आक्रमणस्य' व्याख्यायाः व्याप्तिः विस्तारयति" इति कारणं यत् अमेरिका-देशः फिलिपिन्स्-देशाय एकं दास्यति इति अपेक्षा आसीत् अथवा द्वौ ठोसप्रतिबद्धौ। परन्तु फिलिपिन्स्-देशस्य कृते सर्वाधिकं महत्त्वपूर्णं वस्तु वास्तविकतायाः सम्मुखीभवनं भ्रमस्य परित्यागः च अस्ति । मनिला-देशेन चीन-देशस्य आव्हानस्य व्ययस्य न्यूनीकरणं न कर्तव्यम्, न च अमेरिका-देशः सर्वस्य पालनं करिष्यति इति ग्रहणं कर्तव्यम् |.

दक्षिणचीनसागरस्य विषये चीन-फिलिपीन्स-द्विपक्षीय-परामर्श-तन्त्रेण नव-समागमाः कृताः, अद्यतनतम-समागमः सम्यक् मासद्वयात् पूर्वं अभवत्, तथा च, उभयपक्षेण कृतानां प्रतिबद्धतानां विषये अद्यापि मसिः न शुष्कताम् समुद्रीयस्थितिः । दक्षिणचीनसागरस्य विषयस्य भूराजनीतिक-अनुमानानाम् उपयोगाय प्रयत्नस्य मनिला-देशस्य मानसिकतायाः मौलिकपरिवर्तनस्य पूर्वं चीनदेशः फिलिपिन्स्-देशात् कस्यापि सम्भाव्य-पुनरावृत्तेः, उत्तेजनानां च कृते मानसिकरूपेण परिचालनात्मकरूपेण च सज्जः अस्ति | must वयं दृढतया तस्य मूलस्थाने प्रत्यागन्तुं बाध्यं करिष्यामः, मनिला-नगरं किमपि माधुर्यस्य स्वादनं न करिष्यामः । फिलिपिन्स्-देशस्य क्षियान्बिन्-रीफ्-स्थले केवलम् एकः एव विकल्पः अस्ति, यत् स्वस्य जहाजान्, जनान् च निवृत्तं कर्तुं शक्नोति ।

अमेरिकीराष्ट्रपतिस्य राष्ट्रियसुरक्षासल्लाहकारस्य सुलिवन् इत्यनेन चीनदेशस्य सद्यः समाप्तस्य यात्रायाः समये दक्षिणचीनसागरस्य विषये चीनस्य स्थितिः अतीव स्पष्टा आसीत् यत् अमेरिकादेशेन चीनस्य संप्रभुतां प्रादेशिकअखण्डतां च क्षतिं कर्तुं द्विपक्षीयसन्धिनां बहानारूपेण न उपयोक्तव्या, न च कर्तव्या फिलिपिन्स्-देशस्य उल्लङ्घनानां समर्थनं वा अनुमोदनं वा कुर्वन्तु। एतत् अमेरिकादेशस्य कृते चेतावनी अस्ति, अपि च एषः उत्तमः उपदेशः अस्ति । चीनदेशस्य वचनं यथार्थतया श्रुत्वा अवगन्तुं, चीनदेशस्य अर्धमार्गे च मिलित्वा अमेरिकीमाध्यमेन यत् "एषा स्थितिः चीनदेशः वा अमेरिका वा द्रष्टुम् इच्छति" तत् परिहरितुं अमेरिकादेशेन अवश्यमेव कर्तव्यम्।

स्रोतः:ग्लोबल टाइम्स सम्पादकीय

प्रतिवेदन/प्रतिक्रिया