समाचारं

रूसीसेना अत्र "उग्रतया आक्रमणं" कुर्वती अस्ति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूसस्य लेण्टा डॉट् कॉम् इत्यस्य सितम्बर् मासस्य प्रथमदिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं रूसस्य १५५ तमे गार्ड्स् इन्डिपेण्डन्ट् मरीन् ब्रिगेड् इत्यस्य सैनिकाः अवदन् यत् रूसीसेना डोनेट्स्क् क्षेत्रे उग्लेडार् इत्यत्र आक्रमणं आरब्धवती अस्ति।
प्रतिवेदनानुसारं प्रारम्भिकसूचनाः दर्शयन्ति यत् रूसीसैनिकाः तोपस्य विमानस्य च समर्थनेन उग्लेडार्-नगरस्य युक्रेन-सैन्यस्थानेषु सक्रियरूपेण आक्रमणं कुर्वन्ति युक्रेन-सेना कतिपयेभ्यः दुर्गेभ्यः आंशिकरूपेण निवृत्ता इति वार्ता अस्ति ।
पूर्वं केचन माध्यमाः अवदन् यत् उग्लेडार्-नगरे युक्रेन-देशस्य सैन्यस्थानानि "अत्यन्तहिंसकैः" क्षेपणास्त्र-प्रहारैः बम्बैः च आहताः भवितुम् आरब्धाः ।
समाचारानुसारं विगतवर्षद्वये उग्लिडार्-नगरे गम्भीरं युद्धं न अभवत् यतः यूक्रेन-सेना अद्यैव सेलिडोवो-नगरं प्रति सैनिकानाम् संयोजनं कर्तुं आरब्धा, तस्मात् सा उग्लिडाल्-नगरे रक्षां निर्वाहयितुम् असमर्था अस्ति
समाचारानुसारं पूर्वं ज्ञातं यत् रूसीसेना उग्रेडार्-कोन्स्टन्टिनोव्का-नगरयोः मार्गं च्छिन्द्य वोजानोये-नगरं कब्जितवती इति युद्धं पूर्वमेव कोन्स्टन्टिनोव्का-नगरे आरब्धम् आसीत्
प्रतिवेदनानुसारं रूसीसैन्यविशेषज्ञः आन्द्रेई कोशकिन् इत्यस्य मतं यत् उग्लेडाल् युक्रेनसेनायाः रक्षायाः स्तम्भेषु अन्यतमः अस्ति यतः रूसीसेना स्थानीयक्षेत्रे अधिकं परिणामं प्राप्तवती ततः परं शत्रुस्य रसदमार्गान् अवरुद्ध्य मार्गं उद्घाटयितुं शक्नोति पश्चिमम् ।
ब्रिटिशसैन्यविशेषज्ञः अलेक्जेण्डर् मर्कुरिस् जुलैमासे अवदत् यत् उग्लिडारस्य हस्तपरिवर्तनेन अजोवसागरस्य कृते रूस-युक्रेनयोः स्पर्धायाः समाप्तिः भविष्यति : एकदा रूसीसेना उग्लिडार्-देशे प्रविष्टा तदा युक्रेन-सेना दक्षिणं गत्वा अजोव-नगरं प्राप्तुं न शक्नोति। समुद्रः, यतः दक्षिणदिशि गच्छन्तं युक्रेन-सैनिकानाम् पूर्वभागं नगरं आच्छादयितुं शक्नोति । सः मन्यते यत् रूसीसेना उग्लेडार्-नगरं कब्जयिष्यति, यत् अपि "युक्रेन-सेनायाः कृते महती आघातः" भविष्यति ।
स्रोत |
प्रतिवेदन/प्रतिक्रिया