समाचारं

उत्तर-अमेरिका-देशस्य बक्स्-कार्यालयः : "डेड्पूल् एण्ड् वुल्वरिन्" अस्मिन् वर्षे प्रथमः उत्तर-अमेरिका-सप्ताहस्य बक्स्-ऑफिस- "पञ्च-मुकुट"-विजेता भवति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूल शीर्षक : १.
उत्तर-अमेरिका-देशस्य बक्स्-कार्यालयः : "डेड्पूल् एण्ड् वुल्वरिन्" अस्मिन् वर्षे प्रथमः उत्तर-अमेरिका-सप्ताहस्य बक्स्-ऑफिस- "पञ्च-मुकुट"-विजेता भवति
चीनसमाचारसेवा, लॉस एन्जल्स, सितम्बर् १ (रिपोर्टरः झाङ्ग शुओ) अमेरिकन मार्वेल् सुपरहीरो चलच्चित्रं "डेड्पूल् एण्ड् वुल्वरिन्" २०२४ तमे वर्षे प्रथमं उत्तर-अमेरिका-सप्ताहस्य बक्स् आफिस-बक्स् आफिस "फाइव क्राउन" विजेता अभवत्
बक्स् आफिस सांख्यिकी वेबसाइट् boxofficemojo इत्यनेन सितम्बर् १ दिनाङ्के प्रकाशितस्य चलच्चित्रबाजारस्य आँकडानुसारं ३२ चलच्चित्रेषु उत्तर-अमेरिका-सप्ताहस्य बक्स् आफिस (३० अगस्ततः १ सितम्बर् पर्यन्तं) प्रायः ७७.६५ मिलियन अमेरिकी-डॉलर्-रूप्यकाणि प्राप्तानि, यत् पूर्वसप्ताहस्य, तथा पञ्चमं क्रमशः सांख्यिकीयकालः अधोगतिप्रवृत्तिं दर्शयति।
नवीनतमः उत्तर-अमेरिका-सप्ताहस्य बक्स्-ऑफिस-शीर्ष-दश-सूची सामान्यतया घटनारहितः अस्ति शीर्ष-त्रीणि आसनानि सर्वाणि अवशिष्टानि सन्ति, तथा च द्वयोः नूतनयोः चलच्चित्रयोः बहु स्प्लैशः न जातः ।
"डेड्पूल् एण्ड् वुल्वरिन्" इति विज्ञान-कथा-हास्य-प्रहसनं पञ्चमवारं उत्तर-अमेरिका-सप्ताहस्य बक्स्-ऑफिस-चैम्पियनशिपं प्रायः १५.१८ मिलियन-अमेरिकीय-डॉलर्-मूल्येन जित्वा २६ जुलै दिनाङ्के प्रदर्शितस्य अस्य चलच्चित्रस्य उत्तर-अमेरिका-देशस्य बक्स्-ऑफिसः ६०० मिलियन-अमेरिकीय-डॉलर्-अधिकं जातः, तस्य वैश्विक-बक्स्-ऑफिसः १.२६२ अब्ज-अमेरिकीय-डॉलर्-पर्यन्तं प्राप्तः अस्ति संयुक्तराज्यसंस्थायाः pixar animation studio इत्यस्य नवीनतमं कृतिः "" inside out 2.
विज्ञान-कथा-रोमाञ्चकारी "एलियन: रोमुलस्" इति चलच्चित्रं निकटतया अनुसृत्य उत्तर-अमेरिका-सप्ताह-अन्तस्य बक्स्-ऑफिस-मध्ये प्रायः ९.३२ मिलियन-अमेरिकीय-डॉलर्-मूल्येन उपविजेता अभवत् अर्धमासपूर्वं प्रदर्शितस्य अस्य चलच्चित्रस्य उत्तर-अमेरिका-देशस्य बक्स्-कार्यालयः प्रायः ९०.९५ मिलियन-अमेरिकीय-डॉलर्-पर्यन्तं प्राप्तवान्, यत्र कुल-बक्स्-ऑफिस-कार्यं प्रायः २८६ मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणि अस्ति
"इट एण्ड्स् विद अस्" इति चलच्चित्रं उत्तर-अमेरिका-सप्ताह-अन्तस्य बक्स्-ऑफिस-मध्ये तृतीयवारं क्रमशः प्रायः ७.४३ मिलियन-अमेरिकीय-डॉलर्-मूल्येन तृतीयस्थानं प्राप्तवान् । अस्य रोमान्टिकनाट्यचलच्चित्रस्य उत्तर-अमेरिका-देशस्य बक्स्-ऑफिस-कार्यं सम्प्रति प्रायः १३६ मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणि अस्ति, यस्य कुल-बक्स्-ऑफिस-रूप्यकाणि प्रायः २८६ मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणि सन्ति ।
३० अगस्तदिनाङ्के प्रारम्भं कृतं नूतनं चलच्चित्रं "रेगन" अस्मिन् सूचौ चतुर्थस्थानं प्राप्तवान् यत्र उद्घाटनसप्ताहस्य बक्स् आफिसस्य मूल्यं प्रायः ७.४ मिलियन अमेरिकीडॉलर् आसीत् । अस्मिन् ऐतिहासिकजीवनीनाटके दिग्गजः अमेरिकनः अभिनेता डेनिस क्वाइड् अभिनयति यद्यपि अस्य cinemascore of a अस्ति तथापि अन्येषु प्रमुखेषु चलच्चित्रजालस्थलेषु अस्य उद्घाटनप्रतिक्रिया केवलं imdb स्कोरः 6.5, mtc स्कोरः 22, rotten tomatoes ताजगी स्कोरः 19% च अस्ति । (४२ समीक्षा)।
तस्मिन् एव दिने प्रदर्शितम् अन्यत् नूतनं चलच्चित्रं "afraid" इति बक्स् आफिस इत्यत्र नवमस्थानं प्राप्तवान् यत्र उद्घाटनसप्ताहस्य बक्स् आफिसस्य मूल्यं प्रायः ३.७ मिलियन अमेरिकीडॉलर् आसीत् । अस्य विज्ञान-कथा-सस्पेन्स-भयानक-चलच्चित्रस्य लेखनं निर्देशनं च अमेरिकन-चलच्चित्रनिर्माता क्रिस-वेइट्ज्-इत्यनेन कृतम् अस्ति
उल्लेखनीयं यत् द्वौ "पुराणौ मुखौ" प्रवृत्तिम् अङ्गीकृत्य अस्मिन् अंकस्य उत्तर-अमेरिका-सप्ताहस्य बक्स्-ऑफिस-मध्ये शीर्ष-दश-मध्ये उत्थिता
यद्यपि एक्शन-साहसिक-चलच्चित्रं "ट्विस्टर्स्" इत्येतत् न्यूनेषु सिनेमागृहेषु प्रदर्शितं भवति तथापि तस्य सप्ताहान्ते बक्स्-ऑफिस-मध्ये मासे मासे १७.३% वृद्धिः अभवत्, प्रायः ७.१६ मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणि, पूर्वसूचौ षष्ठस्थानात् अस्मिन् समये पञ्चमस्थानं यावत् वर्धितम् १९ जुलै दिनाङ्के प्रीमियरं कृत्वा उत्तर-अमेरिका-देशस्य बक्स्-कार्यालयः प्रायः २६० मिलियन-अमेरिकीय-डॉलर्-पर्यन्तं प्राप्तवान्, वैश्विक-बक्स्-कार्यालयः च प्रायः ३५८ मिलियन-अमेरिकीय-डॉलर्-पर्यन्तं प्राप्तवान्
प्रदर्शनस्य सिनेमागृहेषु वृद्धेः कारणात् "इन्साइड् आउट् २" इत्यस्य बक्स् आफिसः, यः उत्तर-अमेरिकादेशस्य शीर्षदश-सप्ताह-अन्त-बक्स्-ऑफिस-मध्ये १२ क्रमशः सांख्यिकीय-अवधिषु अस्ति, मासे मासे ३५.९% वर्धितः, अपि च निरन्तरं वर्धितः प्रायः २.७७ मिलियन अमेरिकीडॉलर्-मूल्येन सूचीयां १० तमे स्थाने अस्ति । काल्पनिक-एनिमेटेड्-चलच्चित्रस्य उत्तर-अमेरिका-देशस्य बक्स्-ऑफिस-मध्ये प्रायः ६५१ मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणि, वैश्विक-स्तरस्य १.६६७ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणि च प्राप्तानि ।
नूतनसप्ताहे "द फ्रण्ट् रूम" इति रोमाञ्चकं भयानकं च चलच्चित्रं ६ सितम्बर् दिनाङ्के प्रदर्शितं भविष्यति।
स्रोतः चीन न्यूज नेटवर्क
प्रतिवेदन/प्रतिक्रिया