समाचारं

ली फेङ्गमेइ फुजियान् इत्यस्य प्रथमं स्वर्णपदकं प्राप्तवान्! फुजियान् प्रान्तीयदलसमित्या प्रान्तसर्वकारेण च अभिनन्दनसन्देशः प्रेषितः

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संवाददाता द्वितीये दिनाङ्के फुजियान् प्रान्तीयविकलाङ्गसङ्घात् ज्ञातवान् यत् सितम्बर् द्वितीये दिने बीजिंगसमये 1999 तमे वर्षे ।पेरिस्-पैरालिम्पिक-क्रीडायाः बैडमिण्टन-मिश्रित-युगल-sh6-इवेण्ट्-क्रीडायां फुजिया-देशस्य एथलीट् ली फेङ्गमेई तस्याः सङ्गणकस्य सहचरः लिन् नैली च अमेरिकन-क्रीडकान् krajewski m/simon j-इत्येतत् २-० इति स्कोरेन पराजयित्वा स्वर्णपदकं प्राप्तवन्तौ अस्मिन् पैरालिम्पिकक्रीडायां फुजिया-क्रीडकानां प्रथमं स्वर्णपदकं एतत् अस्ति!
१९९२ तमे वर्षे सितम्बरमासे जन्म प्राप्य ली फेङ्गमेई लोङ्ग्यान्-नगरस्य अस्ति । सा शारीरिकरूपेण विकलाङ्गः अस्ति, २०१३ तमे वर्षे फुजियान् प्रान्तीयविकलाङ्गबैडमिण्टनदले चयनिता च । तस्मिन् एव काले सः सच्चा "बहुसुवर्णानां राजा" अपि अस्ति, चीनदेशे राष्ट्रियपैरालिम्पिकक्रीडायां ७ स्वर्णपदकानि १ रजतपदकं च, हाङ्गझौनगरे चतुर्थे एशियाईपैरालिम्पिकक्रीडायां २ स्वर्णपदकं १ कांस्यपदकं च प्राप्तवान्, तथा च ३ स्वर्णपदकं प्राप्तवान् २०२४ तमे वर्षे विश्वचैम्पियनशिपः ।
सितम्बर्-मासस्य तृतीये दिने प्रातःकाले बीजिंग-समये ली फेङ्गमेई अपि बैडमिण्टन-महिला-एकल-क्रीडायाः sh6-इवेण्ट्-इत्यस्य चॅम्पियनशिप-उपविजेता-प्रतियोगितायां भागं गृह्णीयात्, वयं मिलित्वा तस्याः कृते जयजयकारं कुर्मः, तस्याः प्रयासं निरन्तरं कुर्मः, बहादुरीपूर्वकं च गन्तुं कामयामः | नवीनाः ऊर्ध्वताः !
प्रान्तीयदलसमित्या प्रान्तसर्वकारेण च अभिनन्दनसन्देशः प्रेषितः
अभिनन्दन सन्देश
१७ तमे पैरालिम्पिकक्रीडायां चीनदेशस्य क्रीडाप्रतिनिधिमण्डलम् : १.
१७ तमे पैरालिम्पिकक्रीडायाः बैडमिण्टन-मिश्रित-युगल-sh6-अन्तिम-क्रीडायां फुजी-देशस्य क्रीडकः ली-फेङ्गमेइ-इत्यनेन उत्कृष्टं प्रदर्शनं कृत्वा स्वर्णपदकं प्राप्तम् इति श्रुत्वा अहं हर्षितः अभवम् |. अत्र फुजियान् प्रान्तीयदलसमितिः प्रान्तीयसर्वकारश्च भवन्तं कामरेड् ली फेङ्गमेइ च हार्दिकं अभिनन्दनं कर्तुम् इच्छति, तथा च अस्माकं प्रान्तस्य सहभागिनां एथलीट्, प्रशिक्षकाणां, समर्थनकर्मचारिणां, कर्मचारिणां च हार्दिकं शोकसंवेदनां प्रकटयति! आशासे यत् अस्माकं प्रान्ते विकलाङ्गाः क्रीडकाः सहचरः ली फेङ्गमेई इत्यस्मात् शिक्षितुं शक्नुवन्ति, कठिनं युद्धं कृत्वा विजयं प्राप्तुं फुजियन्-भावनाम् अग्रे सारयितुं शक्नुवन्ति, तथा च स्वावलम्बी इति विकलाङ्गक्रीडाभावनाम् अग्रे सारयितुं शक्नुवन्ति, कष्टेभ्यः न भयभीताः भवन्ति, तथा च आव्हानं कर्तुं साहसं कुर्वन्ति, तदर्थं गौरवं जितुम् अर्हन्ति | देशं, स्वप्रतिभां वीरतया दर्शयन्ति, विकलाङ्गक्रीडायाः कृते नूतनं अध्यायं च लिखन्ति contribute to fujian.
चीनस्य साम्यवादीदलस्य फुजियान् प्रान्तीयसमितिः
फुजियान प्रान्तीय जनसरकार
२ सितम्बर २०२४
प्रतिवेदन/प्रतिक्रिया