समाचारं

बीजिंग हेनान् आर्थिकसांस्कृतिकप्रवर्धनसङ्घस्य चिकित्सासेवाकार्यसमितेः संस्थापकसभा सफलतया आयोजिता

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३१ अगस्तदिनाङ्के बीजिंग-हेनान्-आर्थिक-सांस्कृतिक-प्रवर्धन-सङ्घस्य (अतः परं "हेनान्-प्रवर्धन-सङ्घः" इति उच्यते) चिकित्सासेवा-कार्यसमितेः संस्थापकसभा बीजिंग-नगरस्य वानफाङ्गयुआन्-अन्तर्राष्ट्रीय-होटेल्-मध्ये भव्यतया आयोजिता सम्मेलने चिकित्सा-उद्योगस्य बहवः प्रसिद्धाः विशेषज्ञाः, तथैव प्रमुखविशेषज्ञाः विद्वांसः च, व्यापारप्रतिनिधिः, मीडियामित्राणि च सहितं प्रायः १०० अतिथयः एकत्र आगताः ये हेनान्-बीजिंग-योः मध्ये सहकार्यस्य आदानप्रदानस्य च चिन्तां कुर्वन्ति, समर्थनं च कुर्वन्ति

अनावरणसमारोहः, नेतृत्वभाषणं, विशेषज्ञसाझेदारी, समूहचित्रं च इत्यादिषु अनेकेषु भागेषु विभक्तम् आसीत् । सभायाः आरम्भः गम्भीरराष्ट्रगीतेन अभवत्। कार्यकारी महासचिवः सोङ्ग पिंग इत्यनेन स्वास्थ्यमन्त्रालयस्य योजनावित्तविभागस्य पूर्वनिदेशकः झाओ जिलिन्, हेनान्-नगरस्य जनसर्वकारस्य उपमहासचिवः इति विषये दस्तावेजं पठितम् बीजिंगनगरे प्रान्तीयकार्यालयस्य प्रान्तः निदेशकः च चीनीयशोधअस्पतालसङ्घस्य उपाध्यक्षः वाङ्ग मिंगक्सियाओ, प्रचारसङ्घस्य अध्यक्षः हेनान् चेन् सिन्हुआ च संयुक्तरूपेण बीजिंग हेनान् आर्थिकसांस्कृतिकप्रवर्धनसङ्घस्य चिकित्सासेवाकार्यसमितेः अनावरणं कृतवन्तः .

बीजिंग हेनान् आर्थिकसांस्कृतिकप्रवर्धनसङ्घस्य अध्यक्षः चेन् सिन्हुआ इत्यनेन भाषणं कृतम्

हेनान् प्रचारसङ्घस्य अध्यक्षः चेन् सिन्हुआ स्वभाषणे अवदत् यत् चिकित्साकार्यसेवासमितेः स्थापना प्रचारसङ्घस्य विकासे महत्त्वपूर्णः मीलपत्थरः अस्ति। अस्य कदमस्य उद्देश्यं बीजिंग-हेनान्-योः मध्ये चिकित्साक्षेत्रे आदानप्रदानं सहकार्यं च सुदृढं कर्तुं, चिकित्साप्रौद्योगिक्याः उन्नतिं संयुक्तरूपेण प्रवर्धयितुं, चिकित्सासेवानां गुणवत्तायां सुधारं कर्तुं, जनानां उत्तमसेवायां च अस्ति

बीजिंग हेनान् आर्थिकसांस्कृतिकप्रवर्धनसङ्घस्य मानदाध्यक्षः मुख्यचिकित्साविशेषज्ञश्च प्रोफेसर वाङ्ग मिंगक्सियाओ इत्यनेन भाषणं कृतम्

बीजिंग-हेनान्-प्रवर्धन-सङ्घस्य नवनियुक्तः मानद-अध्यक्षः, चीन-कोल-सामान्य-अस्पतालस्य पूर्व-अध्यक्षः, राष्ट्रिय-खान-चिकित्सा-सहायता-केन्द्रस्य निदेशकः च वाङ्ग-मिंग्क्सियाओ-महोदयस्य चिकित्सासेवा-समितेः स्थापनायाः महती आशा अस्ति बीजिंग-हेनान्-प्रवर्धन-सङ्घस्य चिकित्सासेवा-कार्यसमितेः स्थापनायाः बीजिंग-हेनान्-नगरयोः महत् महत्त्वम् अस्ति संसाधनं, प्रौद्योगिकीपूरकं, द्वयोः स्थानयोः मध्ये अनुभवस्य परस्परं शिक्षणं च। आशास्ति यत् चिकित्साकार्यसमितिः स्वस्य लाभाय पूर्णं क्रीडां दातुं शक्नोति, सक्रियरूपेण स्वकर्तव्यं कर्तुं शक्नोति, तथा च बीजिंग-हेनान्-चिकित्सासहकार्यस्य विकासं गहनस्तरं व्यापकक्षेत्रे च प्रवर्धयितुं योगदानं दातुं शक्नोति। तत्सह, वयम् अपि आशास्महे यत् समितिस्य प्रयत्नेन द्वयोः स्थानयोः चिकित्साकर्मचारिणां कृते अधिकानि शिक्षणस्य अवसराः, सहकार्यस्य सम्भावनाः च प्रदातुं कुशलं व्यावहारिकं च संचारमञ्चं स्थापयितुं शक्यते।

स्वास्थ्यमन्त्रालयस्य योजनावित्तविभागस्य पूर्वनिदेशकः झाओ जिलिन् (दक्षिणतः प्रथमः) हेनानस्य उपमहासचिवस्य प्रोफेसर वाङ्ग मिंगक्सियाओ (वामतः द्वितीयः) इत्यस्मै मुख्यचिकित्साविशेषज्ञरूपेण नियुक्तिपत्रं जारीकृतवान् प्रान्तीयसर्वकारः बीजिंगनगरे प्रान्तीयकार्यालयस्य निदेशकश्च (वामतः प्रथमः), मानदराष्ट्रपतिं वाङ्ग मिंगक्सियाओ प्रमाणपत्रं प्रदत्तवान् ।

अस्मिन् सत्रे स्वास्थ्यमन्त्रालयस्य योजनावित्तविभागस्य पूर्वनिदेशकः झाओ जिलिन् हेनान् प्रान्तीयसर्वकारस्य उपमहासचिवः प्रोफेसर वाङ्ग मिंगक्सियाओ इत्यस्मै मुख्यचिकित्साविशेषज्ञरूपेण नियुक्तिपत्रं जारीकृतवान् बीजिंगनगरे प्रान्तीयकार्यालयेन, प्रोफेसर वाङ्ग मिंगक्सियाओ इत्यस्मै मानदराष्ट्रपतिप्रमाणपत्रं जारीकृत्य स्वभाषणे सूचितं यत् "चिकित्सासेवासमितेः स्थापनायाः कारणात् बीजिंग-हेनानयोः कृते चिकित्सासंसाधनानाम् साझेदारीम् इष्टतमविनियोगं च प्रवर्धयितुं व्यापकं मञ्चं प्रदास्यति। " " .

हेनान् प्रचारसङ्घस्य कार्यकारीसचिवः सोङ्ग पिंग इत्यनेन चिकित्सासेवाव्यावसायिकसमितेः स्थापनायाः, निर्माणस्य च विस्तरेण परिचयः कृतः

हेनान् प्रचारसङ्घस्य कार्यकारीसचिवः सोङ्ग पिंगः चिकित्सासेवाकार्यसमितेः स्थापनायाः, निर्माणस्य च विस्तरेण परिचयं दत्तवान्। सः अवदत् यत् एतत् महत्त्वपूर्णं सोपानं चिकित्सासेवाक्षेत्रे बीजिंग-हेनान्-योः सहकार्यस्य पर्याप्तं सोपानम् अस्ति। प्रारम्भात् आरभ्य चिकित्सासेवाकार्यसमितेः सज्जताकार्यं सर्वेभ्यः पक्षेभ्यः सकारात्मकप्रतिक्रियाः समर्थनं च प्राप्तम्। सज्जतादलेन सक्रियकार्याणि कृतानि, बहुपक्षेभ्यः संसाधनानाम् समन्वयः कृतः, चिकित्साउद्योगस्य विशेषज्ञैः सह व्यापकसञ्चारः परामर्शः च कृतः एतेषां प्रयत्नानाम् सज्जताकार्यस्य सुचारु प्रगतिः सुनिश्चितः अभवत् तथा च कार्यसमितेः औपचारिकस्थापनस्य ठोसः आधारः स्थापितः ।

हेनान् प्रवर्धनसङ्घस्य तथा चिकित्सासेवाकार्यसमितेः उपाध्यक्षः वाङ्ग योङ्गगङ्गः चिकित्साकार्यसमितेः उद्देश्यस्य परिचयं कृतवान्

सभायां हेनान् प्रवर्धनसङ्घस्य चिकित्सासेवाकार्यसमितेः उपाध्यक्षः वाङ्ग योङ्गगङ्गः समितियाः उद्देश्यं, लक्ष्यं, भविष्यस्य कार्ययोजना च विस्तरेण परिचयितवान् सः अवदत् यत् समितिः चिकित्सासेवामञ्चस्य निर्माणाय, बीजिंग-हेनान्-योः मध्ये चिकित्सा-संसाधन-साझेदारी-प्रवर्तनं, शैक्षणिक-आदान-प्रदानं सुदृढं कर्तुं, चिकित्सा-प्रौद्योगिकी-आदान-प्रदानं सहकार्यं च प्रवर्धयितुं, बीजिंग-हेनान्-योः चिकित्सा-उपक्रमानाम् विकासे सहायतां कर्तुं, तथा च द्वयोः स्थानयोः चिकित्सास्तरस्य उन्नयनार्थं योगदानं ददाति।

तदतिरिक्तं कैपिटल इन्स्टिट्यूट् आफ् पीडियाट्रिक्स इत्यनेन सह सम्बद्धस्य बालचिकित्सालये पूर्वसचिवः याङ्ग जियान्, कैपिटल मेडिकल यूनिवर्सिटी इत्यस्य सैन्बो ब्रेन हॉस्पिटलस्य निदेशकः यू चुन्जियाङ्ग च चिकित्साविशेषज्ञानाम् पक्षतः वदन्ति स्म लुओहे नगरदलसमितेः उपमहासचिवः तथा बीजिंग-तियानजिन्-हेबेई निवेशसंपर्ककार्यालयस्य निदेशकः झेङ्ग रुजियान्, बीजिंगनगरस्य अन्याङ्गकार्यालयस्य निवेशप्रवर्धनकार्यालयस्य निदेशकः ली रुई, बीजिंगस्य कार्यकारी अध्यक्षः झोउ शेङ्गली हेनान् उद्यम वाणिज्यसङ्घः, पारम्परिकचीनी-पाश्चात्य-चिकित्सा-कर्क्कट-निवारण-उपचारस्य बीजिंग-गठबन्धनस्य उपाध्यक्षः महासचिवः च अन्ये च नेतारः चिकित्सासेवाकार्यसमितेः स्थापनायाः अभिनन्दनम् सभायां "चिकित्साविशेषज्ञाः" इति नियुक्तिपत्राणि।

ज्ञातव्यं यत् सभायाः अनन्तरं प्रतिभागिभिः चिकित्सासेवासमितेः भूमिकां कथं उत्तमरीत्या निर्वहणीया, चिकित्साप्रतिभानां प्रशिक्षणं सुदृढं कर्तुं, चिकित्साप्रौद्योगिक्यां नवीनतां प्रवर्धयितुं च गहनचर्चा, आदानप्रदानं च कृतम्।

अस्य सम्मेलनस्य सफलं आह्वानं न केवलं एतत् चिह्नितं यत् बीजिंग-हेनान् आर्थिक-सांस्कृतिक-प्रवर्धन-सङ्घः आर्थिक-सांस्कृतिक-आदान-प्रदानस्य आधारेण चिकित्सासेवाक्षेत्रस्य अधिकं विस्तारं कृतवान्, अपितु 1990 तमे वर्षे हेनान्-निवासिनां स्वास्थ्याय कल्याणाय च सशक्तं गारण्टीं अपि प्रदाति | बीजिंग तथा सामान्यजन। राष्ट्रपतिः चेन् सिन्हुआ इत्यनेन उक्तं यत्, "भविष्यत्काले वयं अधिकानि चिकित्सासेवापरियोजनानि, उत्तमचिकित्सासंसाधनं च प्रवर्तयितुं कठिनं कार्यं करिष्यामः येन हेनान् इत्यनेन सह सम्बद्धं भवति यत् स्थानीयचिकित्सामानकानां सुधारणे सहायतां कर्तुं अधिकाधिकजनानाम् लाभाय च।