समाचारं

गूगल एण्ड्रॉयड् ऑटो नवीनविशेषताः उजागरिताः: स्थानीयमाध्यमप्लेबैक्, मिथुन लाइव

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन सितम्बर् २ दिनाङ्के ज्ञातं यत् गूगलः एण्ड्रॉयड् ऑटो एप्लिकेशनस्य कृते नूतनं विशेषतां विकसयति यत् उपयोक्तारः usb ड्राइव् इत्यस्य माध्यमेन कारमध्ये स्थानीयतया संगृहीतं संगीतं वादयितुं शक्नुवन्ति।

आईटी हाउस् इत्यस्य अनुसारं एण्ड्रॉयड् ऑटो इत्यनेन उपयोक्तुः एण्ड्रॉयड् फ़ोन एप्लिकेशन्स् इत्यस्य उपयोगः कारस्य प्रदर्शने कर्तुं शक्यते यद्यपि एण्ड्रॉयड् ऑटो इत्यनेन विविधाः संगीत स्ट्रीमिंग् एप्लिकेशन्स् समर्थिताः, तथापि बहुवर्षेभ्यः कारस्य ऑन-बोर्ड होस्ट् अथवा यूएसबी इत्यस्मात् स्ट्रीमिंग् समर्थितं नास्ति। फ्लैशड्राइव् स्थानीयतया संगृहीतमाध्यमान् वादयति ।

यदि उपयोक्तारः usb ड्राइव् तः सङ्गीतं वादयितुम् इच्छन्ति तर्हि तेषां android auto इत्यस्मात् निर्गत्य कारनिर्मातुः मनोरञ्जनप्रणाल्याः तत्सम्बद्धं विशेषतां चयनं करणीयम् । तत् शीघ्रमेव परिवर्तयितुं शक्नोति, यतः एण्ड्रॉयड् ऑटो एप्लिकेशनस्य नवीनतमसंस्करणस्य एण्ड्रॉयड् अथॉरिटी इत्यस्य एपीके-विच्छेदनेन "कार-अन्तर्गत-स्थानीय-माध्यमेन" सम्बद्धानि काश्चन सेवाः चिह्नानि च उद्घाटितानि, येन सूचितं यत् गूगलः अस्मिन् विशेषतायां कार्यं कुर्वन् अस्ति इति।

एण्ड्रॉयड् ऑटो एप् v12.8 इत्यस्मिन् "कार लोकल मीडिया" इत्यनेन सह सम्बद्धाः सेवाः, चिह्नानि च आविष्कृतानि, यत्र एप् मध्ये रेडियो नियन्त्रणानां योजनं च अभवत् । तथापि एण्ड्रॉयड् ऑटो एप् इत्यत्र एतानि विशेषतानि कदा आगमिष्यन्ति इति अस्पष्टम् अस्ति।

तदतिरिक्तं एण्ड्रॉयड् ऑटो इत्यनेन अधुना एव जेमिनी लाइव् इत्यस्य समर्थनं प्रवर्तयितुं सज्जता आरब्धा अस्ति । अस्य अर्थः अस्ति यत् उपयोक्तारः एण्ड्रॉयड् ऑटो इत्यनेन सह वार्तालापं कर्तुं, प्रश्नान् पृच्छितुं, जेमिनी लाइव् इत्यनेन प्रदत्तानि उत्तराणि च प्राप्तुं शक्नुवन्ति।

एण्ड्रॉयड् ऑटो इत्यस्मिन् गूगल-सहायकस्य अपि पुनर्निर्माणं जुलै-मासे कृतम् आसीत् नूतनं गूगल-सहायक-अन्तरफलकं उपयोक्तुः उत्तरस्य प्रतीक्षया गोल-गोली प्रदर्शयति, उत्तरं संसाधितस्य अनन्तरं च अन्तर्धानं भवति, यत् एप्पल्-संस्थायाः सिरी-इत्यस्य carplay-इत्यत्र दृश्यमानस्य सदृशम् अस्ति