समाचारं

fuda इत्यस्य स्नातकस्य प्रमुखः “नवीनः”, “quantum information” पञ्जीकरणार्थम् अत्र अस्ति!

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे फूझोउ विश्वविद्यालयस्य नवसंयोजिताः स्नातकप्रमुखाः——क्वांटम सूचना विज्ञानआधिकारिकतया नूतनसदस्यानां नियुक्तिः कृत्वा प्रथमः समूहः ३० जनानां मध्ये प्राप्तवान् अस्ति ।
क्वाण्टम् इन्फॉर्मेशन साइंस मेजर इत्यस्मिन् भवन्तः सम्यक् किं पठन्ति? किं स्नातकस्तरस्य एतादृशं विषयं प्रदातुं अतीव व्यावसायिकं अत्याधुनिकं च अस्ति? हैडु-रिपोर्टरः फूझौ-विश्वविद्यालयस्य भौतिकशास्त्र-सूचना-इञ्जिनीयरिङ्ग-विद्यालयस्य प्रोफेसर-झोङ्ग-झिरोङ्ग-इत्यस्य साक्षात्कारं कृत्वा उपर्युक्त-विषयान् एकैकशः व्याख्यातवान् ।
फुझौ विश्वविद्यालय (किशान परिसर) .
नेविगेशन एवं संचार क्षेत्र
सामान्य क्वांटम प्रौद्योगिकी अनुप्रयोग
क्वाण्टम् सूचनाविज्ञानं क्वाण्टम् यान्त्रिकशास्त्रस्य सूचनाविज्ञानस्य च अन्तरविषयविषयः अस्ति, यत्र क्वाण्टमयान्त्रिकस्य, सूचनाविज्ञानस्य, कम्प्यूटरविज्ञानस्य इत्यादीनां विषयाणां सिद्धान्तान् प्रौद्योगिकीनाञ्च एकीकृत्य सूचनासंसाधने, कम्प्यूटिंग्, संचारणादिक्षेत्रेषु क्वाण्टमप्रभावानाम् अनुप्रयोगस्य अन्वेषणं कर्तुं उद्दिश्यते यदा क्वाण्टम्-प्रौद्योगिक्याः विषयः आगच्छति तदा “बहिः” प्रायः भयभीताः, अप्राप्यतां च अनुभवन्ति । वस्तुतः अस्य प्रौद्योगिक्याः अनुप्रयोगाः नौकायानसाधनानाम्, संचारक्षेत्रेषु च सन्ति ।
"यदा उपग्रहः कस्यचित् वस्तुनः समीचीनस्थानं ज्ञातुम् इच्छति तदा तस्य समीचीनसमयनिर्धारणाय परमाणुघटिकायाः ​​(आप्टिकलघटिकायाः) उपयोगः आवश्यकः भवति । परमाणुघटिकायाः ​​कार्यसिद्धान्तः क्वाण्टम्भौतिकशास्त्रस्य सिद्धान्तस्य, विशेषतः परमाणुसंक्रमणस्य घटनायाः उपयोगेन समयस्य मापनार्थं करोति।" " प्रोफेसर झोङ्ग झीरोङ्गः दाओ इत्यस्य परिचयं कृतवान्, संचारक्षेत्रे क्वाण्टम् प्रौद्योगिकी अपि तस्य अद्वितीयं लाभं दर्शयति।" यतो हि क्वाण्टम् इत्यनेन यादृच्छिकता, अप्रतिरूपणीयाः लक्षणानि च मापितानि, अतः तस्य व्याख्यानं प्रायः असम्भवं भवति, येन क्वाण्टमसञ्चारस्य सुरक्षा सुनिश्चिता भवति वर्तमान समये, राष्ट्रियविकाससुधारआयोगेन अग्रे तैनातस्य "क्वाण्टम सुरक्षितसञ्चारस्य 'बीजिंग-शंघाई ट्रंक लाइन' प्रौद्योगिकीसत्यापनं अनुप्रयोगप्रदर्शनपरियोजनया" चालितं तथा च चीनीयविज्ञानस्य अकादमीद्वारा विशेषतया तैनातस्य "मोजी" क्वाण्टम उपग्रहपरियोजनया ' space science strategy, our country has mastered नगरीयक्षेत्रेषु, अन्तरनगरक्षेत्रेषु, मुक्तस्थानेषु च क्वाण्टमसञ्चारार्थं प्रमुखप्रौद्योगिकीनां विकासं कृतवान् अस्ति।
सशक्तः संकायसमर्थनम्
“बृहत् शॉट्” विषयनेता नियुक्तः
अस्मिन् वर्षे मार्चमासे शिक्षामन्त्रालयेन घोषिते "२०२३ तमे वर्षे सामान्यमहाविद्यालयेषु विश्वविद्यालयेषु च स्नातकप्रमुखानाम् पञ्जीकरणस्य अनुमोदनस्य च परिणामेषु" फूझौविश्वविद्यालयसहिताः पञ्च विश्वविद्यालयाः "क्वाण्टमसूचनाविज्ञान" प्रमुखं नवीनतया योजितवन्तः। एतावता १३ घरेलुविश्वविद्यालयाः "क्वाण्टमसूचनाविज्ञान" प्रमुखविषयान् प्रदातुं शक्नुवन्ति, येषु चीनस्य विज्ञानप्रौद्योगिकीविश्वविद्यालयः, बीजिंगप्रौद्योगिकीसंस्था, अनहुईविश्वविद्यालयः, दक्षिणपश्चिमविश्वविद्यालयः, याङ्गत्सेविश्वविद्यालयः, हेफेईप्रौद्योगिकीविश्वविद्यालयः, फुझोउविश्वविद्यालयः च सन्ति
फूझौ विश्वविद्यालयस्य (टोङ्गपान् परिसरस्य) नवीनाः छात्राः विद्यालयद्वारे स्वपरिवारेण सह छायाचित्रं गृह्णन्ति
स्नातकस्तरस्य एतादृशं विषयं प्रदातुं अतीव व्यावसायिकं वा ? अस्मिन् विषये प्रोफेसरः झोङ्गः स्पष्टतया अवदत् यत् क्वाण्टम् सूचनाविज्ञानस्य प्रमुखस्य स्नातकस्तरस्य शिक्षणसामग्रीषु त्रीणि सामान्यदिशा सन्ति, यथा क्वाण्टमसञ्चारः, क्वाण्टमगणना, क्वाण्टममापनं च ते मूलतः तुल्यकालिकरूपेण मूलभूतपदे सन्ति content must be learned in केवलं स्नातकोत्तर-डॉक्टरेट्-काले एव तस्य निपुणतां प्राप्तुं शक्यते ।
नवीन "उच्चस्तरीय" स्नातकप्रमुखानाम् कृते फूझौ विश्वविद्यालयः अपि सशक्तं संकायसमर्थनं प्रदाति । प्रोफेसर झेङ्ग शिबियाओ, एकः राष्ट्रियविशिष्टः युवा विद्वान् तथा याङ्गत्से नदी विद्वानः, फूझौ विश्वविद्यालये अस्य विषयस्य नेता अस्ति गतवर्षे "क्यूबिट् इत्यस्य आयुः विस्तारयितुं बोस कोडिंग् त्रुटिसुधारः" इति विषये तस्य शोधपरिणामानां सफलतापूर्वकं "शीर्ष" इति चयनं कृतम् चीनी विज्ञानस्य दश प्रगतिः" २०२३ तमे वर्षे । फूझौ विश्वविद्यालयः खुला शिक्षणदृष्टिकोणं निर्वाहयति तथा च स्नातकानाम् वैज्ञानिकसंशोधनव्यवहारे भागं ग्रहीतुं प्रोत्साहयति छात्राः फूझौ विश्वविद्यालयस्य एसआरटीपी परियोजनायाः माध्यमेन वैज्ञानिकसंशोधनपरियोजनासु सम्मिलितुं आवेदनं कर्तुं शक्नुवन्ति।
चीनस्य विज्ञानप्रौद्योगिकीविश्वविद्यालयात् स्नातकानाम् प्रथमः समूहः
सर्वेषां कर्मचारिणां कृते अग्रे शिक्षां प्राप्तुं
संवाददाता ज्ञातवान् यत् २०२१ तमे वर्षे चीनदेशस्य विज्ञानप्रौद्योगिकीविश्वविद्यालयः प्रथमः घरेलुविश्वविद्यालयः अभवत् यस्य कृते क्वाण्टम् सूचनाविज्ञानस्य प्रमुखं स्थापनार्थं अनुमोदनं प्राप्तम्। २०२४ तमे वर्षे क्वाण्टम् सूचनाविज्ञानविषये मुख्यशिक्षकाणां स्नातकछात्राणां प्रथमः समूहः स्नातकपदवीं प्राप्स्यति, सर्वे कर्मचारी च उन्नताध्ययनं करिष्यन्ति ।
प्रोफेसर झोङ्ग् इत्यनेन उक्तं यत् विद्यालयस्य संचालनस्य मूल अभिप्रायात् आरभ्य अधिकांशः छात्राः स्वशिक्षणं अग्रे सारयितुं शक्नुवन्ति ततः स्वदेशीयविदेशीयविश्वविद्यालयेषु शोधसंस्थासु च वैज्ञानिकसंशोधनं कर्तुं शक्नुवन्ति इति विद्यालयः आशास्ति। तस्मिन् एव काले ये छात्राः कार्यं कर्तुं रोचन्ते तेषां कृते बहुविधाः उद्योगाः द्वाराणि उद्घाटितानि इति अपि सः उक्तवान् । “सूचना-इञ्जिनीयरिङ्गं, कम्प्यूटर-विज्ञानं, सॉफ्टवेयर-इञ्जिनीयरिङ्गं, जीवविज्ञानं, चिकित्साशास्त्रम् इत्यादयः सर्वे छात्ररोजगारस्य अभ्यर्थिनः भवितुम् अर्हन्ति।”
ज्ञातव्यं यत् विज्ञानस्य प्रौद्योगिक्याः च विकासेन सह गूगल, आईबीएम, माइक्रोसॉफ्ट, हनीवेल्, इन्टेल्, अमेजन इत्यादीनां अन्तर्राष्ट्रीयप्रौद्योगिकीविशालकायानां, तथैव घरेलु-अलीबाबा, टेन्सेण्ट्, हुवावे, बैडु इत्यादीनां सर्वेषां आन्तरिकं स्थापना अभवत् कम्पनीयाः अन्तः विभागाः।
प्रतिवेदन/प्रतिक्रिया