समाचारं

विस्फोट "विस्फोट" stope प्रौद्योगिकी नवीनता

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"अस्मिन् विस्फोट-छिद्रे मञ्चित-चार्जिंग-विधिः अवश्यमेव स्वीक्रियताम्।"
"अस्मिन् विस्फोटक्षेत्रे विस्फोटच्छिद्राणां मध्ये दूरं अधिकं भवति।"
"किं मन्यसे?"
……
शौगाङ्ग-खनन-कम्पनीयाः शुइचाङ्ग-लौह-खानस्य (अतः परं "शुइचाङ्ग-लौह-खानम्" इति उल्लिखितस्य) विस्फोट-कार्यशालायाः तकनीकीसमूहे कर्मचारिणः सङ्गणकस्य पुरतः एकत्रिताः भूत्वा विस्फोट-निर्माण-चित्रं दृष्ट्वा विस्फोट-योजनायाः विषये एकत्र चर्चां कृतवन्तः एतत् प्रत्येकं विस्फोटनस्य पूर्वं भवति। यथासाधारणं काङ्ग फुजुन् प्रथमः स्वमतानि प्रकटितवान्, स्वसहकारिभ्यः मतं याचितवान्, न्यूनतमविस्फोटकसेवनेन उच्चगुणवत्तायुक्तानि विस्फोटनकार्यं सम्पन्नं कर्तुं च प्रयतितवान्
खनननिर्माणे विस्फोटनं प्रथमं भवति । यथा यथा शुइचाङ्ग-लोह-खानः मुक्त-गर्त-उत्तर-युगे प्रवेशं करोति तथा तथा स्टॉप-विस्फोटनस्य सम्मुखं संकीर्ण-मञ्च-स्थानस्य जटिल-वातावरणस्य च लक्षणं भवति, यत् विस्फोट-कार्यस्य कृते कठोरतर-आवश्यकतानां, उच्चतर-चुनौत्यस्य च अग्रे स्थापयति ब्लास्टिंग् कार्यशालायां ब्लास्टिंग् टेक्नीशियनरूपेण काङ्ग फुजुन् नूतनानां परिस्थितीनां नूतनानां कार्याणां च सामनां करोति, ब्लास्टिंग् प्रौद्योगिक्याः नवीनतां मार्गदर्शकरूपेण ग्रहीतुं आग्रहं करोति, प्रमुखेषु कठिनेषु च बिन्दुषु लक्ष्यं करोति, चार्जं निरन्तरं करोति, पुनः पुनः चार्जं करोति च, विविधानि ब्लास्टिंग् उत्पादनकार्यं सम्पन्नं करोति उच्चमानकेन उच्चदक्षतायाः च सह, तथा च व्यावहारिकक्रियाभिः सह तस्य अभ्यासं करोति साम्यवादीदलस्य सदस्यस्य उत्तरदायित्वं उत्तरदायित्वं च निर्वहति।
काङ्ग फुजुन् (मध्यम्) ९.
पदस्य आधारेण प्रौद्योगिकीम् अधीत, कौशलं सुदृढं कुर्वन्तु, उत्तिष्ठन्तु च
२००९ तमे वर्षे काङ्ग फुजुन् खनन-इञ्जिनीयरिङ्ग-विषये आन्तरिक-मङ्गोलिया-विश्वविद्यालयात् स्नातकपदवीं प्राप्तवान् सः शुइचाङ्ग-नगरस्य लौह-अयस्क-विस्फोटन-कार्यशालायां आगत्य विस्फोट-क्षेत्रे कार्यं कर्तुं आरब्धवान् । अस्मिन् काले काङ्ग फुजुन् ब्लास्टर, योजनाकारः, तकनीशियनः इत्यादीनां पदानाम् रूपेण कार्यं करोति स्म, प्रत्येकं नूतनपदे प्रवेशं कृत्वा सः स्वं "प्राथमिकविद्यालयस्य छात्रः" इति मन्यते स्म, आद्यतः आरभ्य प्रासंगिकव्यावसायिकज्ञानं शिक्षमाणः प्रासंगिककार्यानुभवं च संचयति स्म . पञ्चदशवर्षेषु ब्लास्टिंग्-वृत्तेः सहस्राणि ब्लास्टिंग्-कार्यक्रमेषु च काङ्ग-फुजुन् क्रमेण ब्लास्टिंग्-प्रौद्योगिक्याः क्षेत्रे विशेषज्ञः अभवत्
खननविस्फोटने गुणवत्ता एव कुञ्जी भवति, या अनन्तरं खनन-भार-प्रक्रियाणां कार्यक्षमतां प्रत्यक्षतया प्रभावितं करोति । "विस्फोटनस्य गुणवत्तायां अधिकं सुधारं कुतः आरभुं शक्नुमः?"एतत् प्रश्नं कृत्वा काङ्ग फुजुन् खननक्षेत्रे विस्फोटकस्थले गभीरं गत्वा प्रासंगिकपुस्तकानां सावधानीपूर्वकं अध्ययनं कृतवान्, वैज्ञानिकसंशोधनसंस्थानां कर्मचारिभिः सह परामर्शं च कृतवान्, " इति आशां कुर्वन् golden key" इति समस्यायाः समाधानार्थम् ।
एकदा विज्ञान-प्रौद्योगिकी-विश्वविद्यालयस्य बीजिंग-विश्वविद्यालयस्य संसाधन-सिविल-इञ्जिनीयरिङ्ग-विद्यालयस्य प्रोफेसर-डिंग्-इत्यनेन सह संवादं कुर्वन् प्राध्यापकः डिङ्गः प्रस्तावम् अयच्छत् यत् - "भवतः कारखानस्य खान-छिद्रेषु खण्डित-चार्जिंग-प्रौद्योगिकी परिपक्वा अस्ति, तस्याः अनेकाः अनुप्रयोगाः सन्ति । इदमपि कर्तुं शक्नोति be combined with the characteristics of digital electronic detonators to charge in the holes." sund more time researching micro differences. "प्रोफेसर डिङ्गस्य वचनं अन्धकाररात्रौ प्रकाशमानं प्रकाशवत् आसीत्, येन काङ्ग फुजुन् अचानकं अग्रे गन्तुं दिशां ज्ञात्वा डुबकी मारितवान् सूक्ष्मभेदं स्थापयितुं गभीरछिद्रविस्फोटनछिद्रे विस्फोटनप्रौद्योगिक्याः अनुप्रयोगस्य अध्ययनं क्रियते। दिवा सः विस्फोटननिर्माणस्य मार्गदर्शनार्थं विस्फोटक्षेत्रे गत्वा रात्रौ विविधविस्फोटपरीक्षणदत्तांशं अभिलेखितवान्, परीक्षणदत्तांशं क्रमेण व्यवस्थितवान्, विस्फोटनोत्तरप्रभावानाम् सारांशं कृत्वा सुधारितवान्, गणितीयप्रतिमानं च स्थापितवान् दृढतायाः सह काङ्ग फुजुन् पुनः पुनः प्रयासानां माध्यमेन अग्रे टटोलति स्म, अन्ततः अभिनवत्रि-आयामी बहु-दिशात्मक-विभेदक-विस्फोट-प्रौद्योगिकी-पद्धत्या प्रभावीरूपेण विस्फोट-गुणवत्तायां सुधारः कृतः, व्यावहारिक-अनुप्रयोगस्य माध्यमेन विस्फोटक-उपभोगः न्यूनीकृतः च
विध्वंसदलस्य निरीक्षकः ली शुओ अवदत् यत् "अहं फू जुन् दशवर्षेभ्यः अधिकं कालात् जानामि। तस्य एकः चालनः अस्ति यत् यावत् सः स्वलक्ष्यं न प्राप्नोति तावत् न त्यक्ष्यति। एतेन अहं तस्य बहु प्रशंसां करोमि।
कष्टानां सम्मुखे न संकुचन्तु, अग्रे त्वरितम् अग्रे गत्वा प्रथमं कार्यं कुर्वन्तु
यथा यथा शुइचाङ्ग-लौह-अयस्कस्य मुक्त-गर्त-खननं क्षयस्य कालखण्डे प्रविशति तथा तथा उपलब्धस्य खननस्य परिमाणं दिने दिने न्यूनीभवति, अयस्क-आपूर्ति-क्षमता च क्रमेण न्यूनीभवति, कठिन-संसाधनानाम् दबावस्य निवारणं तात्कालिकम् अस्ति २०२३ तमे वर्षे शुइचाङ्ग-लौह-खानः दक्षिणपश्चिम-डुआन्-बाङ्ग्-नगरे स्वस्य प्रमुखकार्यस्य एकं रूपेण क्षमताम् उपयुज्यते । अस्य भागस्य भूवैज्ञानिकं भूभागस्य च स्थितिः जटिला अस्ति पाइपलाइन्स् मुख्यमार्गयातायातस्य प्रभावं परिहरितुं टेलिङ्ग्स् पाइपलाइन्स् इत्यस्य च क्षतिं न कर्तुं विस्फोटककम्पनं न्यूनीकर्तुं आवश्यकम् अस्ति।
"विस्फोटनम् अतीव कठिनम् अस्ति चेदपि तत् सम्पन्नं कर्तव्यम् अस्ति।"
ब्लास्टिंग् स्पन्दनं न्यूनीकर्तुं, उत्खननयंत्रस्य अवनयनस्य, डम्पिंगस्य च सामग्रीयाः मात्रां न्यूनीकर्तुं, अस्य भागस्य प्रगतिः त्वरितुं च, छिद्रीकरणसञ्चालनमञ्चस्य निर्माणानन्तरं काङ्ग फुजुन् ब्लास्टिंग् प्रौद्योगिकी नवीनतास्टूडियोस्य सदस्यान् बहुवारं स्थलं प्रति नेतवान् विस्तृतं स्थलाकृतिचित्रं आकर्षयन्तु तथा स्थलस्य वातावरणस्य सटीकं ग्रहणं कुर्वन्तु। अस्य आधारेण काङ्ग फुजुन् तस्य सहकारिभिः सह बहुविधविस्फोटयोजनानि परिकल्पितानि, पुनः पुनः तुलनां प्रदर्शनं च कृतवन्तः, परन्तु तेषु कश्चन अपि अपेक्षितं परिणामं न प्राप्तवान्
"विस्फोटकस्पन्दनं नियन्त्रयितुं अतीव कठिनम्, मया किं कर्तव्यम्?" संयोगवशः काङ्ग फुजुन् स्वपत्न्याः प्रथमश्रेणीयाः निर्माण-इञ्जिनीयरस्य प्रमाणसङ्ग्रहसामग्रीणां माध्यमेन पश्यति स्म, अप्रत्याशितरूपेण च आविष्कृतवान् यत् भवनसंरचनायाः निश्चितप्रमाणस्य छिद्राणां निर्माणेन आघात-शोषकः प्रभावः भवितुम् अर्हति "किं एतादृशी पद्धतिः ब्लास्टिंग् इत्यत्र प्रयोक्तुं शक्यते?" अतः सः तस्य सहकारिभिः सह दक्षिणपश्चिमान्तक्षेत्रे छिद्रमार्गदर्शनम् इत्यादीनां नियन्त्रितविस्फोटप्रौद्योगिकीनां अभिनवरूपेण कार्यान्वयनस्य निर्णयः कृतः । अस्याः नूतनायाः विस्फोटनपद्धत्याः अपेक्षितपरिणामानां प्राप्त्यर्थं काङ्ग फुजुन् प्रतिदिनं साइट्-निरीक्षणं करोति तथा च व्यक्तिगतरूपेण प्रत्येकं लिङ्कं यथा प्रवेशगहनता, छिद्र-अन्तरालः, चार्ज-राशिः च परीक्षते यत् सर्वे मापदण्डाः डिजाइन-आवश्यकतानां पूर्तिं कुर्वन्ति इति सुनिश्चितं करोति
सः दिवसः आगतः यदा तोपाः प्रहारिताः आसन् तदा काङ्ग फुजुन् विस्फोटक्षेत्रं प्रति ध्यानपूर्वकं प्रेक्षमाणः आसीत् । तोपस्य प्रहारस्य अनन्तरं काङ्ग फुजुन् विस्फोटनस्थलं सुरक्षितम् इति पुष्टिं कृत्वा विस्फोटनोत्तरनिरीक्षणार्थं प्रविष्टवान्, मुख्यमार्गः, समीपस्थेषु टेलिंग्-पाइपलाइनेषु च प्रभावः न अभवत्, विस्फोटन-कम्पननियन्त्रणेन अपेक्षितं विस्फोटनं प्राप्तम् डिजाइन प्रभाव।
२०२३ तमे वर्षात् दक्षिणपश्चिमान्ते गिरोहस्थले कुलम् ४० तः अधिकाः तोपाः प्रहारिताः, कुलम् २० लक्षटनाधिकाः अयस्कसम्पदाः पुनः प्राप्ताः, येन स्टोप् इत्यस्य स्थिरस्य अयस्कस्य आपूर्तिः गारण्टी प्राप्यते
प्रौद्योगिकी नवीनतायां अग्रणीः भवन्तु, कठिनतानां निवारणं कुर्वन्तु, समस्यानां समाधानं कुर्वन्तु च
२०२४ तमे वर्षे प्रवेशं कृत्वा शौगाङ्ग माइनिंग कम्पनी स्वस्य प्राथमिकप्रतिस्पर्धा भवितुं प्रौद्योगिकीनवाचारं प्रवर्धयिष्यति। काङ्ग फुजुन् "केवलं नवीनकाराः एव उन्नतिं कुर्वन्ति, केवलं नवीनकाराः एव सशक्ताः भवन्ति, केवलं नवीनकाराः एव विजयं प्राप्नुवन्ति" इति स्वस्य नवीनतायाः आदर्शवाक्यं मन्यते, तथा च निरन्तरं विस्फोटनप्रौद्योगिकीम् नवीनतां करोति, कठिनतानां निवारणं करोति, कठिनसमस्यानां समाधानं च करोति
खननसाधनस्य परिवर्तनानन्तरं विस्फोटक्षेत्रे मालस्य आपूर्तिस्य कठिनतायाः अधिकानि आवश्यकतानि सन्ति । विस्फोटनस्य गुणवत्तां वर्धयितुं पूर्वं प्रतिछिद्रस्य आभारस्य परिमाणं वर्धयितुं, पैकिंगदीर्घतां न्यूनीकर्तुं च इत्यादीनां पद्धतीनां प्रयोगः कृतः यद्यपि विस्फोटितक्षेत्रस्य आकारं न्यूनीकर्तुं शक्नोति तथापि तस्य हानिकारकप्रभावाः अपि भविष्यन्ति विस्फोटकानाम् एकक-उपभोगस्य वृद्धिः, विस्फोटनस्य अनन्तरं महती प्रतिक्रिया च ।
स्थले ये समस्याः सन्ति ते विषयाः सन्ति, प्रौद्योगिकी-नवीनीकरणस्य दिशा च । काङ्ग फुजुन् इत्यनेन विस्फोटकप्रौद्योगिकीनवाचारस्टूडियोस्य सदस्यानां नेतृत्वं कृत्वा "कठोरहड्डयः" कटयितुं साहसस्य भावनां अग्रे सारयितुं गुणवत्तासुधारस्य उपभोगस्य न्यूनीकरणस्य च आधारेण विस्फोटकगुणवत्तायाः अनुकूलनस्य विषये शोधं कृतम् "प्रथमं विभिन्नेषु क्षेत्रेषु विस्तारितं छिद्रजालमापदण्डपरीक्षणं कुर्वन्तु। शुइचाङ्गलोहखानम् भिन्नस्थानानां, भिन्नशिलाविज्ञानस्य, भिन्नविस्फोटप्रकारस्य च अनुसारं ८ क्षेत्रेषु विभक्तम् अस्ति। प्रत्येकं क्षेत्रं परीक्षणार्थं भिन्नछिद्रजालमापदण्डानां उपयोगं करोति, तथा च विस्फोटक्षेत्रेषु एकैकं दत्तांशकोशं स्थापयितुं मूल्याङ्कनं च क्रियते, अनुकूलितगहनछिद्रविस्फोटमापदण्डानां अनुप्रयोगं प्रवर्धयितुं, द्वितीयं, नवीनतया मार्गदर्शितविस्फोटनप्रौद्योगिक्याः उपयोगेन प्रतिक्रियां नियन्त्रयितुं, छिद्राणां पृष्ठपङ्क्तौ शीर्षवायुअन्तरालपद्धतेः उपयोगेन guide the blasting funnel in the rear row of blastholes to change the direction of action , यदा यूनिट् उपभोगं न्यूनीकरोति, बैकलैशं न्यूनीकरोति, तथा च बृहत्खण्डानां दरं न्यूनीकरोति, अभिनवरूपेण छेदे ऊर्ध्वाधरदिशि खण्डितविभेदकविस्फोटकप्रौद्योगिकीम् अङ्गीकुर्वन्, विस्तारं कुर्वन्तु शिलागतिः टकरावक्षतिपूर्तिस्थानं च, विस्फोट ऊर्जायाः उपयोगे सुधारं करोति, शिलाः च अधिकतया भङ्गयन्ति।" काङ्ग फुजुन् अवदत्, "विगतचतुर्वर्षेषु विस्फोटनदक्षता १६५.४९t/m इत्यस्य सञ्चितस्तरं प्राप्तवती, सप्तवारं क्रमशः उत्तमस्तरं मारितवान् मासाः विस्फोटकानाम् एकक-उपभोगः गतवर्षस्य समानकालस्य तुलने ९.३७kg/१०,००० टन-पर्यन्तं न्यूनीकृतः अस्ति, तथा च मूल-अवरोध-दरः ३५.२% न्यूनीकृतः अस्ति;कण-आकारः मूल-१.०-१.४ मीटर्-तः न्यूनः अभवत् ०.८ मीटर् यावत् भवति, येन कुशलखननउत्पादनस्य उत्तमाः परिस्थितयः सृज्यन्ते, खनन-भार-उपकरणानाम् कार्यक्षमतां च सुनिश्चितं भवति ।
"विस्फोटस्य क्षेत्रे केवलं श्रेष्ठं भवति, न तु उत्तमम्। सम्प्रति उद्यमः उच्चगुणवत्तायुक्तविकासस्य नूतनयात्रायां प्रवृत्तः अस्ति। साम्यवादीदलस्य सदस्यत्वेन अहं गतिं निरन्तरं पालिष्यामि उद्यमविकासस्य, निरन्तरं स्वं अतिक्रम्य, प्रौद्योगिक्याः विस्फोटने नवीनतायाः सहायतां कर्तुं च नूतनं अध्यायं निर्माति" इति काङ्ग फुजुन् अवदत्।
(लेबर मॉर्निंग न्यूज रिपोर्टर शि हैकिन्, संवाददाता वांग हुइयिंग)
स्रोतः चीन अभियांत्रिकी संजालः
प्रतिवेदन/प्रतिक्रिया