समाचारं

चीनीयचलच्चित्रस्य इतिहासः एकः चाङ्ग'आन्-वीथिः

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनीयचलच्चित्रस्य इतिहासः बीजिंग-नगरात् आरभ्यते : किआन्मेन्-नगरस्य दशिलार्-नगरस्य दगुआन्लो-चलच्चित्रगृहे चीनीयचलच्चित्रस्य नवोदितदिनानि अभिलेखितानि, "डिंग्जुन्-पर्वतः" चीनदेशाय स्वकीयं चलच्चित्रं दत्तवान्
तथान्यूचीनदेशस्य प्रथमः राज्यस्वामित्वयुक्तः चलच्चित्रगृहः अपि बीजिंगनगरे एव जातः ।चाङ्ग'आन्-वीथिः चीनगणराज्ये राजधानी-सिनेमारूपेण आरब्धा अस्ति यत् एतत् नामपरिवर्तनं, पुनर्गठनं, विध्वंसनं, पुनर्निर्माणं च इत्यादीन् उत्थान-अवस्थां कृतवान् अस्ति प्रेक्षकाणां पीढीनां प्रकाशछायास्मृतिः अपि वहति स्म ।
निर्वाणं पुनर्जन्म च
राजधानीयां सिनेमागृहानां इतिहासः चीनगणराज्यात् आरभ्यते ।
१९२० तमे १९३० तमे दशके चाङ्ग'आन्-वीथिस्य पूर्वपश्चिमदिशि व्यापाराः समृद्धाः अभवन्, पर्यटकानाम् संख्या च वर्धिता, येन वीथिषु, विपण्येषु च चलच्चित्रगृहाणि अन्ये च मनोरञ्जनस्थलानि स्थापितानि केवलं चाङ्ग'आन्-वीथिस्य पूर्वपश्चिमदिशि दशाधिकाः ।
१९३७ तमे वर्षे मार्चमासस्य ७ दिनाङ्के सायं प्रसिद्धेन पेकिङ्ग्-ओपेरा-अभिनेता मा लिआन्लियाङ्ग्-इत्यनेन तस्य मित्रैः च संग्रहितेन धनेन निर्मितं शीन् सिङ्ग्-रङ्गमण्डपं प्रथमवारं मा लिआन्लियाङ्ग्, झाङ्ग-जुङ्किउ, ये शेङ्ग्लान्, इत्यादयः प्रसिद्धाः अभिनेतारः उद्घाटिताः मा फुलु इत्यनेन तेषां अद्वितीयं कौशलं प्रदर्शितम्। सिन्क्सिन् ग्राण्ड् थिएटर् कैपिटल सिनेमा इत्यस्य पूर्ववर्ती अस्ति ।
पश्चिमचाङ्ग'आन्-वीथिकायां क्षिडान्-लिउबुकौ-योः मध्ये मार्गस्य दक्षिणभागे ज़िन्क्सिन्-ग्राण्ड्-रङ्गमण्डपः स्थितः अस्ति । सम्पूर्णस्य भवनस्य डिजाइनं तियानजिन्-नगरस्य चीनीय-महा-रङ्गमण्डपस्य अनुकरणेन निर्मितम् अस्ति, यत्र द्विमहलात्मकः घण्टागोपुरस्य आकारः अस्ति, अधः कुण्ड-आसनानि सन्ति येषु १,००० जनाः स्थातुं शक्नुवन्ति, उपरि च ४०० जनानां कृते स्थातुं शक्नुवन्ति इति पेटीः, विकीर्णाः आसनानि च सन्ति नाट्यगृहं कृष्णप्रकाशेन, ध्वनिनिरोधेन च सुसज्जितम् अस्ति । मञ्चस्य पुरतः कृष्णवर्णीयः मखमलपर्दा अस्ति, यस्मिन् नीलवर्णीयः प्राचीनः काराः, अश्वाः, जनाः च कशीकृताः सन्ति, यः नेत्रयोः आकर्षकः, सुन्दरः च अस्ति चीनगणराज्यस्य समये पेकिङ्ग् ओपेरा अभूतपूर्वं चरमसीमायां आसीत् ।
१९४६ तमे वर्षे सिन् सिङ्ग्-रङ्गमण्डपस्य प्रथमं नाम बीजिंग-महानाट्यगृहं, ततः वर्षस्य अन्ते राष्ट्रिय-महानाट्यगृहं च अभवत् ।
न्यूचीन-देशस्य स्थापनायाः अनन्तरं जनानां सांस्कृतिकजीवनं समृद्धीकर्तुं प्रासंगिकाः सर्वकारीयविभागाः पुरातन-रङ्गमण्डपानां, सिनेमागृहाणां च नवीनीकरणं, नवीनीकरणं च कृतवन्तः१९५० तमे वर्षे प्रधानमन्त्रिणा झोउ एन्लाइ इत्यनेन राष्ट्रियरङ्गमण्डपस्य नामकरणं "राजधानीचलचित्रम्" इति कृतम् ।गुओ मोरुओ इत्यनेन स्वयमेव नाट्यगृहस्य नाम हस्ताक्षरं कृतम्, अद्यत्वे अपि एतत् चिह्नफलकं प्रचलति । प्रीमियर झोउ एन्लै इत्यस्य आमन्त्रणेन चलच्चित्रनिर्मातुः निर्देशकस्य च शि डोङ्गशान् इत्यस्य पत्नी हुआ डैन्नी हाङ्गकाङ्गतः उत्तरदिशि गत्वा कैपिटलसिनेमा इत्यस्य प्रथमः महाप्रबन्धकः अभवत्
“कैपिटल-सिनेमा-इत्यस्य महत्त्वपूर्णतायाः कारणं अस्ति यत्, तस्य इतिहासस्य, राजनैतिक-प्रभावस्य च निश्चितः भावः अस्ति ज़ेडोङ्गस्य अध्यक्षः, प्रीमियर झोउ इत्यादयः प्राचीनपीढीयाः दलस्य राज्यस्य च नेतारः सर्वे चलच्चित्रं नाटकं च द्रष्टुं कैपिटल-सिनेमा-गृहम् आगताः सन्ति” इति ।
उष्ण प्रातः
सुधारस्य उद्घाटनस्य च पूर्वं प्रेक्षकाः आन्तरिक-रङ्गमण्डपेषु बहवः चलच्चित्राणि न दृष्टवन्तः, अष्टानि आदर्शनाटकानि विहाय, यथा "त्रियुद्धानि" - "सुरङ्गयुद्धम्", "खानयुद्धम्", "दक्षिण-उत्तरयुद्धम्" च कदाचित् वृत्तचित्रमपि दर्शितं भवति तेषु व्यापकदर्शकानां कृते सर्वाधिकं परिचितः "तारकः" कम्बोडियादेशस्य राजकुमारः सिहानोक् अस्ति, यतः अध्यक्षमाओ इत्यस्य साक्षात्कारस्य विषये प्रायः सिनेमागृहेषु वृत्तचित्रं प्रदर्शितं भवति आयातितानि चलच्चित्राणि अधिकतया उत्तरकोरिया, वियतनाम, अल्बानिया इत्यादिभ्यः समाजवादीदेशेभ्यः भवन्ति ।
सुधारस्य आरम्भे, उद्घाटनस्य च आरम्भे नूतनानि पुरातनानि च चलच्चित्राणि प्रदर्शितानि, सिनेमागृहाणि च प्रथमविस्फोटस्य आरम्भं कृतवन्तः ।कैपिटल सिनेमा चाङ्ग'आन् स्ट्रीट् इत्यत्र स्थितः अस्ति तथा च "समयसम्मानितः ब्राण्ड्" अस्ति, अतः स्वाभाविकतया अनेकेषां बीजिंग-नगरस्य जनानां कृते चलच्चित्रं द्रष्टुं प्रथमः विकल्पः अभवत्
"एतावन्तः वर्षाणि यावत् मया एकत्र एतावता चलच्चित्राणि न दृष्टानि! अत्र बहु ​​पुराणीनि चलच्चित्राणि सन्ति, येषु बहवः सर्वे कदापि न दृष्टवन्तः, अपि च सर्वदा नूतनानि चलच्चित्राणि अपि प्रदर्शितानि सन्ति... पूर्वं सिनेमागृहं प्रदर्शितवान् मध्याह्ने उद्घाट्यते, तथा च प्रतिदिनं पञ्च शो भवन्ति स्म तस्मिन् समये वाङ्ग क्षियाओटाङ्ग इत्यनेन अभिनीतं "सी ईगल", "हीरोज" तथा "वाइल्ड फायर स्प्रिंग् विन्ड् फाइटिंग एन्शियण्ट् सिटी" इत्येतत् अतीव उत्तमं विक्रीतम् ।
१९८२ तमे वर्षे जेट् ली इत्यस्य "शाओलिन् मन्दिरम्" देशे सर्वत्र लोकप्रियम् अभवत् प्रेक्षकाणां दर्शन-आवश्यकताम् पूर्तयितुं कैपिटल-सिनेमा-गृहेण वस्तुतः प्रातः ५ वादनस्य समीपे एव चलच्चित्रस्य प्रदर्शनं आरब्धम्, तथापि सिनेमागृहाणि पूर्णानि आसन्
१९९३ तमे वर्षे डिसेम्बर्-मासस्य ४ दिनाङ्के बीजिंग-नगरस्य क्षिचेङ्ग-मण्डलस्य मैकेनिक्स-प्राथमिकविद्यालयस्य छात्राः कैपिटल-सिनेमायां "स्पार्कलिंग् रेड स्टार" इति चलच्चित्रं दृष्टवन्तः । स्रोतः "बीजिंग दैनिक"।
१९९४ तमे वर्षे हैरिसन फोर्ड इत्यनेन अभिनीतं "द फ्यूजिटिव्" इत्यनेन चीनदेशस्य प्रेक्षकाणां परिचयः हॉलीवुड्-चलच्चित्रस्य परिचयः कृतः । यदा तस्मिन् एव वर्षे "true lies" इति चलच्चित्रं प्रदर्शितम् अभवत् तदा कैपिटल-सिनेमा-स्थले ३० युआन्-मूल्यकं टिकटं १०० युआन्-अधिकं विक्रीतम् ।
यदा चलच्चित्रस्टूडियो प्रीमियरस्य आयोजनं कुर्वन्ति, मिलन-अभिवादनं च कुर्वन्ति तदा कैपिटल-सिनेमा प्रथमः विकल्पः भवति ।गुआन् ज़िबिन् स्मरणं कृतवान् यत् तस्मिन् समये कैपिटल-चलच्चित्रे मूलतः प्रतिसप्ताहं क्रियाकलापाः भवन्ति स्म, चलच्चित्र-उद्योगस्य प्रायः सर्वे प्रमुखाः निर्देशकाः, नक्षत्राणि च कैपिटल-नगरं गच्छन्ति स्म, येन कैपिटल-चलच्चित्रम् अपि अत्यन्तं लोकप्रियं जातम्
१९९९ तमे वर्षे चीनगणराज्यस्य स्थापनायाः ५० वर्षाणि पूर्णानि आयोजयितुं राजधानीचलच्चित्रस्य नवीनीकरणं कृतम्, मूलटिकटजालकं बन्दं कृत्वा अग्रे हॉलमध्ये मुक्तटिकटमेजं स्थापितं यथा प्रेक्षकाः संचालकाः च प्रत्यक्षतया संवादं कर्तुं शक्नुवन्ति, तथा च सेवागुणवत्ता अपि निरन्तरं सुधरति स्म ।
पुरातनभवनस्य स्थानान्तरणम्
१९९० तमे दशके नागरिकानां सांस्कृतिकजीवनं अधिकाधिकं रङ्गिणं जातम्, दूरदर्शनं, केटीवी, डिस्कोथेक्, बिलियर्ड्, गेन्दबाजी च सर्वाणि अग्रणीः अभवन्, येन बहूनां प्रेक्षकाणां आकर्षणं जातम्
१९९३ तमे वर्षात् आरभ्य चीनदेशस्य चलच्चित्रविपण्यं दशवर्षाधिकं यावत् मन्दतां प्रविष्टवान् । चलचित्रनिर्माणं संकुचति, उच्चगुणवत्तायुक्तानि वाणिज्यिकचलच्चित्राणि दुर्लभानि, चलचित्रदर्शकानां संख्या च मन्दं वर्तते । नाट्यदर्शकानां संख्या तीव्ररूपेण न्यूनीभूता, राजधानीयां नाट्यगृहाणि पश्चात् पश्चात् च निवृत्ताः भवितुम् आरब्धवन्तः, एतावत् यत् ते मध्याह्न १२ वादनानन्तरं पुनः उद्घाटनं कर्तुं प्रवृत्ताः आसन्, कर्मचारी अपि विषादं अनुभवन्ति स्म तदपि कैपिटलसिनेमा अद्यापि स्वसमवयस्कानाम् मध्ये सुलभं समयं यापयति, अद्यापि आयव्ययस्य सन्तुलनं स्थापयितुं शक्नोति, केचन सिनेमागृहाणि एतत् सामना कर्तुं न शक्नुवन्ति, ते च बन्दाः अभवन्
बीजिंग-नगरस्य नगरविकासेन सह,२००३ तमे वर्षे ६६ वर्षाणि यावत् कार्यं कुर्वन् आसीत् कैपिटल सिनेमा स्थानान्तरणस्य चरणे आगतः ।
तस्मिन् समये कैपिटलसिनेमा इत्यादीनां यूनिट्-समूहानां उपस्थित्या चाङ्ग'आन्-वीथिस्य लिउबुकौ-खण्डस्य दक्षिणदिशि स्पष्टः मार्गवक्रः आसीत्, अयं खण्डः सहसा ६ लेनतः ४ लेन् यावत् परिवर्तितः, पुरातनः congestion point" इति नगरस्य केन्द्रे । चाङ्ग'आन् एवेन्यू इत्यस्य "रक्तवाहिनीनां अवरोधाय" राजधानी-चलच्चित्रस्य स्थानान्तरणं कृतम् ।
पुरातनस्य सिनेमागृहस्य अन्तिमेषु दिनेषु अनेके दर्शकाः असंख्यातानां जनानां कृते अविस्मरणीयक्षणान् त्यक्तवन्तः अस्य पुरातनस्य भवनस्य स्मरणार्थं सिनेमागृहस्य पुरतः चित्रं ग्रहीतुं स्वस्य कॅमेरा आनयन्ति स्म नाट्यगृहेण प्रेक्षकाणां कृते सन्देशं त्यक्तुं विशालं श्वेतपटं उद्घाटितम् । अनेके पुरातनदर्शकाः अपि अत्यन्तं मर्मस्पर्शी पत्राणि प्रेषितवन्तः । गुआन् ज़िबिन् स्मरणं कृतवान् यत् सोङ्ग जुन् नामकः चलच्चित्रप्रशंसकः पत्रे अवदत् यत् सः १९३९ तमे वर्षे जातः, तावत्कालं यावत् सः स्वपित्रा सह चलच्चित्रं द्रष्टुं "राजधानीम्" आगच्छति स्म, तावत्कालं यावत् सः स्मर्तुं शक्नोति स्म यत् द कैपिटल सिनेमा ऐतिहासिकविक्षेपान् अनुभवितवान् अस्ति तथा च विभिन्नकालस्य चलच्चित्रस्य साक्षी अभवत् .
२००३ तमे वर्षे जूनमासस्य १७ दिनाङ्के कैपिटल-सिनेमा-संस्थायाः स्थानान्तरणस्य विदाई-समारोहः अभवत् ।सर्वेषां दण्डानां अवधानेन मुख्यद्वारस्य भित्तितः रक्तवस्त्रखण्डेन आच्छादितं नाट्यचिह्नं शनैः शनैः अपसारितम् । एकः पुरातनः चलच्चित्रप्रशंसकः १९६० तमे दशके नाट्यगृहात् टिकटस्य स्तम्भं धारयति स्म, यदा सः युवावस्थायां अत्र चलच्चित्रं द्रष्टुं आगतः तस्य समयस्य प्रेम्णा स्मरणं करोति स्म यत् "तस्मिन् समये द्रष्टुं कतिपयानि सेण्ट्-रूप्यकाणि व्ययितुं पूर्वमेव अतीव उत्तमः अनुभवः आसीत् एकं चलच्चित्रं कैपिटलसिनेमायां अहं वास्तवतः दूरं गन्तुं न शक्नोमि।”
२००३ तमे वर्षे जूनमासे कैपिटल-सिनेमा-गृहे विध्वंसार्थं विदाई-समारोहः अभवत् । फोटो/बीजिंग दैनिक संवाददाता सन शु
पुनः उद्घाटयतु
२००८ तमे वर्षे फेब्रुवरीमासे पञ्चवर्षेभ्यः अनन्तरं क्षिडान्-नगरस्य जॉय-नगरस्य १० तमे तले कैपिटल-सिनेमा-संस्था प्रेक्षकैः सह पुनः मिलितवती ।न्यू कैपिटल सिनेमा इत्यत्र १४ हॉलः २००८ आसनानि च सन्ति, तस्मिन् समये बीजिंग-नगरे सर्वाधिकं हॉल-सङ्ग्रहः युक्तः नाट्यगृहः आसीत्, प्रक्षेपण-उपकरणम् अपि सर्वाधिकं उन्नतम् आसीत्
न्यू कैपिटल सिनेमा इत्यस्य स्थानार्थं फुचेङ्गमेन्, ज़िझिमेन् च विचारिताः, परन्तु अन्ततः क्षिडान्-नगरस्य जॉय-नगरस्य १० तमे तलस्य स्थानस्य निर्णयः अभवत् । सिनेमागृहस्य सप्तमः महाप्रबन्धकः डेङ्ग योङ्गहोङ्गः अवदत् यत् प्रारम्भिकविपण्यसंशोधनानन्तरं सर्वेषां मतं यत् सिनेमा शॉपिङ्ग् मॉलेन सह "स्प्रे इफेक्ट्" निर्मातुम् अर्हति - "प्रथमं जनान् उपरि आकर्षयति, ततः एकस्तरं अधः गन्तुं ददाति" इति a time, giving the mall bringing customer flow." यथा अपेक्षितं, जॉय सिटी इत्यस्मिन् भोजनकम्पनयः प्रथमतया चलचित्रटिकटेन सह भोजनस्य २०% छूटस्य लाभं प्राप्तवन्तः। सिडान्-व्यापारमण्डलस्य लोकप्रियतायां सिनेमागृहाणि, जॉय-नगरस्य च योगदानम् अस्ति ।
नवीनराजधानीचलच्चित्रस्य अलङ्कारार्थं अनेकानाम् डिजाइनकम्पनीनां परामर्शः कृतः, अन्ततः रेडियो, चलचित्रं, दूरदर्शनं च राज्यप्रशासनस्य डिजाइनसंस्थायाः डिजाइनरः कार्यं कर्तुं आमन्त्रिताः, यत्र सिंघुआ ललितकला अकादमीयाः विशेषज्ञाः सल्लाहकाररूपेण सहायतां कृतवन्तः . सिनेमागृहस्य मूलभूतवर्णपैलेट् चीनीयलालः धूसरवर्णेन सह अस्ति, यः उच्चस्तरीयः सांस्कृतिकरूपेण च समृद्धः अस्ति । सभागारस्य छतम् मन्दं स्फुरणं ताराप्रभावं जनयति ।
उद्घाटनस्य अनन्तरं द्वितीयवर्षे अस्य चलच्चित्रस्य वार्षिकं बक्स् आफिस ६० मिलियन युआन् अतिक्रान्तवान्, देशस्य स्वतन्त्रचलच्चित्रेषु प्रथमस्थानं प्राप्तवान् ।वर्षेषु अस्य क्रमाङ्कनं राष्ट्रव्यापिरूपेण शीर्षपञ्चनाट्यगृहेभ्यः कदापि न पतितम्, बीजिंग-नगरस्य लोकप्रियतमेषु नाट्यगृहेषु अन्यतमम् अस्ति ।ऑनलाइन टिकटक्रयणस्य आगमनात् पूर्वं यदा कदापि मे-दिवसः, राष्ट्रियदिवसः इत्यादयः अवकाशदिनानि भवन्ति स्म तदा जनानां पङ्क्तिं कृत्वा विशालः जनसमूहः भवति स्म ।
२०१८ तमस्य वर्षस्य ग्रीष्मर्तौ राजधानीयां सिनेमागृहाणि जनसङ्ख्यायुक्तानि, अतीव लोकप्रियाः च आसन् । फोटो/बीजिंग दैनिक संवाददाता हे गुआनक्सिन्
न्यू चीनदेशस्य प्रथमविस्तृतपर्दे थिएटरतः आरभ्य बीजिंगनगरस्य प्रथमस्य ऑप्टिकल् स्टीरियो थिएटरपर्यन्तं, बीजिंगनगरस्य प्रथमस्य थिएटरपर्यन्तं यस्य बक्स आफिसः १० लक्षयुआन् दशलक्षयुआन् च अधिकः अस्ति... विगत ८७ वर्षेषु कैपिटलसिनेमा इत्यनेन... चीनस्य प्रक्षेपण-उद्योगे सर्वदा अग्रणीः आसीत् । अधुना श्रृङ्खलामार्गेण "कैपिटलसिनेमा" इत्यस्य सुवर्णचिह्नं अधिकाधिकं उज्ज्वलं च प्रकाशितम् अस्ति ।
२०२४ तमे वर्षे कैपिटलसिनेमा सिटी उपकेन्द्रस्य भण्डारस्य अन्तः गुओ मोरुओ इत्यस्य शिलालेखयुक्तं चिह्नफलकं लम्बितम् आसीत् । फोटो कैपिटल सिनेमा इत्यस्य सौजन्येन
वित्तीयमार्गस्य भण्डारस्य, चाङ्गपिङ्गस्य भण्डारस्य, झोङ्गहुआ भण्डारस्य इत्यादीनां उद्घाटनस्य अनन्तरं२०२४ तमस्य वर्षस्य जनवरी-मासस्य ३ दिनाङ्के टोङ्गझौ-नगरस्य उत्तरनहरस्य उपरि स्थितस्य कैपिटल-सिनेमा-नगरस्य उपकेन्द्रस्य भण्डारस्य आधिकारिकरूपेण प्रारम्भः अभवत् ।जटिलनवीनीकरणं कृत्वा बीजिंग-नगरस्य प्रथमं नाट्यगृहं भवतु ।
७,२४३ वर्गमीटर् व्यासस्य अयं स्थानं चलच्चित्रदर्शनं, कला, हस्तशिल्पं, प्रौद्योगिकी च एकीकृत्य अस्ति , कैपिटल सिनेमा इत्यस्य वर्तमानः महाप्रबन्धकः अवदत् यत् सः आशास्ति यत् सांस्कृतिक-मनोरञ्जन-उपभोगस्य व्यापक-अन्तरिक्षस्य एकं मानदण्डं कृत्वा, घरेलु-सिनेमा-उद्योगे अभिनव-प्रबन्धनस्य प्रयासं च करिष्यति इति।
पुरातनस्थलात् आरभ्य नूतनस्थानं यावत्, कोरक्षेत्रात् उपकेन्द्रपर्यन्तं राजधानीसिनेमा सर्वदा राजधानीनागरिकाणां सांस्कृतिकजीवनस्य महत्त्वपूर्णः भागः अस्ति तथा च चाङ्गआन्-वीथिकायां अमिटस्मृतिः अभवत्
प्रतिवेदन/प्रतिक्रिया