समाचारं

अन्ततः नूतनं audi q5 विमोचितम् अस्ति! आन्तरिकं त्रीणि बृहत्पटलानि सन्ति वा चीनदेशे निर्मितस्य विक्रयः स्थिरः अस्ति वा?

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भ्रातरः, नवीनपीढीयाः audi q5 इत्यस्य आधिकारिकचित्रं अन्ततः आधिकारिकतया अद्यैव प्रकाशितम् अस्ति।

नूतनपीढीयाः मॉडलरूपेण एषा पीढीयाः ऑडी क्यू५ इत्यस्य निर्माणं पीपीसी-मञ्चे कृतम् अस्ति यद्यपि नूतनकारस्य स्वरूपं बहु परिवर्तितम् अस्ति तथापि आन्तरिकभागेन पूर्ववर्तीनां मॉडल्-रूप्यकाणां डिजाइनं अपि विध्वंसितम् अस्ति बृहत् lcd-पर्देषु। किं चीनदेशे निर्मितस्य २०२५ तमे वर्षे दीर्घतां प्राप्तस्य नूतनस्य audi q5l इत्यस्य विक्रयः पुनः स्थिरः भविष्यति? अद्य वयं पूर्वमेव तस्य प्रशंसा करिष्यामः।

रूपस्य दृष्ट्या नूतनस्य ऑडी क्यू५ इत्यस्य अग्रभागः अद्यापि बृहत् आकारस्य वायुसेवनजालयुक्तेन सुसज्जितः अस्ति, परन्तु उभयतः हेडलाइट् समूहानां आकारः न्यूनीकृतः अस्ति, तथा च शैली केषाञ्चन बीएमडब्ल्यू मॉडल् इत्यस्य सदृशी दृश्यते अवश्यं, ऑडी इत्यस्य नूतनं हेडलाइट् सेट् कठोररूपेण "squinting eyes" इति वक्तुं न शक्यते सर्वथा बीएमडब्ल्यू इत्यस्य नूतनकारस्य हेडलाइट्स् तस्मात् बहु लघुः अस्ति।

पार्श्वस्य डिजाइनः वर्तमानस्य मॉडलस्य सदृशः अस्ति मम विश्वासः अस्ति यत् अधिकांशजना: एकदृष्ट्या एव क्लासिक ऑडी क्यू 5 इति ज्ञातुं शक्नुवन्ति।

पृष्ठभागे बृहत्तमः परिवर्तनः अस्ति यत् एतत् थ्रू-टाइप् एलईडी टेललाइट्स् इत्यनेन सुसज्जितम् अस्ति, यत् वास्तवमेव वर्तमानस्य मॉडलस्य अपेक्षया प्रौद्योगिक्याः दृष्ट्या बहु अधिकं उन्नतं दृश्यते अधोभागः कुण्डलाकाररजतसज्जाभिः परितः अस्ति, तथा च उभयतः निष्कासननिर्गमद्वयेन सह निष्कासनविन्यासेन सह संयुक्तः, समग्ररूपेण डिजाइनः अद्यापि उत्तमं त्रिविमीयं स्तरितं च भावं निर्माति

अन्तर्भागः नूतनस्य audi a4 इत्यस्य समानः अस्ति, यः oled curved dual screen इत्यनेन सुसज्जितः अस्ति, यस्मिन् 11.9-इञ्च् पूर्ण lcd screen, 14.5-inch mmi touch screen च अस्ति तस्मिन् एव काले यात्रिकाणां कृते सह-पायलटस्य पुरतः १०.९ इञ्च् मनोरञ्जनपट्टिका अपि अस्ति । वैसे, नूतनं audi q5 इत्येतत् एम्बियन्ट् लाइट् इत्यनेन अपि सुसज्जितम् अस्ति, यत् विभिन्नकार्यस्य अनुसारं लाइट् पट्टिकानां वर्णं परिवर्तयितुं शक्नोति, येन कारस्य प्रौद्योगिकीयवातावरणं अपि वर्धते।

वाहनस्य सङ्गणकप्रणाल्याः च दृष्ट्या नूतनस्य ऑडी क्यू५ इत्यस्य विदेशसंस्करणं एण्ड्रॉयड् ऑटोमोटिव् ओएस वाहनं सङ्गणकप्रणाल्या च सुसज्जितम् अस्ति ततः परं नूतनकारस्य उपयोक्तृभ्यः प्रदातुं स्थानीयरूपेण अनुकूलनं अपि भविष्यति इति अपेक्षा अस्ति अधिकप्रयोज्यवाहनेन सङ्गणकव्यवस्थायाः च सह।

विन्यासस्य दृष्ट्या नूतनकारस्य विदेशसंस्करणं १५-वाट्-मोबाइल-फोन-वायरलेस्-चार्जिंग् (कूलिंग्-प्रणाल्या सह), १६-स्पीकर-बैङ्ग्-एण्ड्-ओलुफ्सेन्-ध्वनि-प्रणाली (६८५-वाट्), सक्रिय-शोर-निवृत्तिः (vnc), एसीसी-अनुकूली-क्रूज् च प्रदास्यति . तस्मिन् एव काले वाहनस्य पृष्ठासनानि अग्रे पश्चात् च गतिं पृष्ठाश्रयकोणसमायोजनं च समर्थयन्ति, यत् भविष्ये स्वदेशीयरूपेण उत्पादितस्य अनन्तरं धारितं भविष्यति इति मम विश्वासः।

शक्तिस्य विषये नूतनं ऑडी क्यू५ 2.0t इञ्जिन + 48v माइल्ड हाइब्रिड् सिस्टम् इत्यनेन सुसज्जितं भविष्यति यस्य अधिकतमशक्तिः 200 किलोवाट् अस्ति अस्य ट्रांसमिशनस्य मेलनं 7-स्पीड् वेट् डुअल्-क्लच् गियरबॉक्स इत्यनेन सह अस्ति तथा च क्वाट्रो फोर- फोर- इत्यनेन सुसज्जितम् अस्ति । चक्रचालनप्रणाली।

तदतिरिक्तं अस्मिन् समये ऑडी sq5 इत्येतत् अपि विमोचितम् अस्ति ७-गति-द्वय-क्लच्-गियार्बॉक्स् तथा क्वाट्रो-चतुर्-चक्र-चालन-प्रणाली ।

अन्ते, किं नूतनं audi q5 भविष्ये अपि महतीं विक्रयं प्राप्तुं शक्नोति?

अहं मन्ये यत् यावत् आन्तरिकवस्तूनाम् मूल्यं प्रवर्तनानन्तरं युक्तियुक्तपरिधिं प्रति प्रवृत्तं भवति तावत् तेषां विक्रयस्य चिन्ता न भवितुमर्हति।

भवन्तः जानन्ति, वर्तमानस्य audi q5l इत्यस्य विगतवर्षे अद्यापि 143,400 नवीनकाराः विक्रीताः यद्यपि नूतनानां कारानाम् कृते बृहत् टर्मिनल् छूटाः सन्ति तथापि अद्यापि बहवः जनाः सन्ति ये audi इत्यस्य looks, brand influence, four- क्रेतुं इच्छन्ति। wheel drive system तथा design मूल्यं दास्यति। अतः यदि नूतनं audi q5 आगामिवर्षे चीनदेशे उत्पाद्यमाणे चीनीयजनानाम् कृते अधिकं आश्चर्यं आनेतुं शक्नोति तर्हि मम विश्वासः अस्ति यत् अद्यापि तस्य उष्णविक्रेता भवितुं क्षमता भविष्यति वयम् अपि प्रतीक्षां कुर्मः। (पाठ/दाझूओ) २.