समाचारं

चेरी समूहस्य अगस्तमासस्य विक्रयः २१०,००० वाहनानां अतिक्रान्तवान्, अस्मिन् वर्षे कुलविक्रयः १५ लक्षं वाहनानां अतिक्रान्तवान्

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नेटकॉम सूचना अद्यैव चेरी ग्रुप् इत्यनेन अगस्तमासे विक्रयस्य आँकडानां घोषणा कृता यत् चेरी होल्डिङ्ग् ग्रुप् इत्यनेन अगस्तमासे २११,८७९ वाहनानि विक्रीताः, येन वर्षे वर्षे २३.७% वृद्धिः अभवत् । तेषु ४६,५२६ नवीन ऊर्जावाहनानि विक्रीताः, वर्षे वर्षे १५८.५% वृद्धिः अभवत्, ९७,८६६ नवीन ऊर्जावाहनानां निर्यातः, वर्षे वर्षे १२.७% वृद्धिः अभवत् जनवरीतः अगस्तमासपर्यन्तं चेरी-समूहेन कुलम् १,५०८,२५९ वाहनानि विक्रीताः, येन वर्षे वर्षे ४१.९% वृद्धिः अभवत् ।

विशेषतः जनवरीतः अगस्तमासपर्यन्तं चेरी समूहेन आन्तरिकविपण्ये ७८७,९५४ वाहनानि विक्रीताः, यत् वर्षे वर्षे ६१.५७% वृद्धिः अभवत्, विदेशेषु ७२०,३०५ वाहनानि निर्यातितवती, यत् वर्षे वर्षे २५.२% वृद्धिः अभवत् ईंधनवाहनविपण्ये सञ्चितविक्रयः १,२३५,४१२ यूनिट् आसीत्, वर्षे वर्षे २७.६% वृद्धिः अभवत्, नूतन ऊर्जावाहनानां सञ्चितविक्रयः २७२,८४७ यूनिट् आसीत्, वर्षे वर्षे १८७% वृद्धिः अभवत्

तेषु चेरी ब्राण्ड् अगस्तमासे १३१,७३४ वाहनानि विक्रीतवान्, जनवरीतः अगस्तमासपर्यन्तं सञ्चितविक्रयः ९६१,६२४ वाहनानि, वर्षे वर्षे ३४.८% वृद्धिः, अगस्तमासे ११,३३९ वाहनानि विक्रीतवान्, जनवरीमासे च सञ्चितविक्रयः अभवत् अगस्तमासपर्यन्तं ८०,२२९ वाहनानि आसन्, अगस्तमासे वर्षे वर्षे २२% वृद्धिः अभवत्; icar ब्राण्ड् इत्यस्य प्रथमं उत्पादं ६ मासपूर्वं प्रारब्धम्, अगस्तमासे ५,९६७ वाहनानां विक्रयः अधुना यावत् ३७,६८१ वाहनानां विक्रयः अस्ति;

तस्मिन् एव काले ३० अगस्तदिनाङ्के चेङ्गडु-अन्तर्राष्ट्रीय-वाहन-प्रदर्शने चेरी-समूहस्य विभिन्नैः ब्राण्ड्-समूहैः क्रमशः "नवीन-उत्पादानाम् आरम्भः" अथवा ब्लॉकबस्टर-नवीन-उत्पादानाम् अनावरणं कृतम् - २०२५ स्टार-युगस्य ईएस, टिग्गो ८एल, शानहाई एल६, आईसीएआर ०३टी, स्टार-एरा ईटी-इत्यस्य विस्तारः कृतः range max version, xingtu yaoguang elite edition, 2025 xingtu lanyue इत्यादीनि मॉडल् एकैकस्य पश्चात् प्रक्षेपणं कृतम् अस्ति । नूतनं tiggo 8plus, shanhai l7, yaoguang c-dm च विद्युत्चतुश्चक्रचालकं च अधुना पूर्वविक्रयणार्थं उपलभ्यते । icarv23, fengyun e05 mass production concept car, तथा hongmeng zhixing इत्यस्य प्रथमः coupe suv - zhijie r7, चेरी तथा हुवावे इत्यनेन संयुक्तरूपेण निर्मितः, अपि आश्चर्यजनकरूपेण दृश्यन्ते स्म

तेषु उच्चस्तरीयनवीन ऊर्जायाः चेरीसमूहस्य बेन्चमार्कः स्टार एरा वैश्विकप्रयोक्तृभ्यः एकं नूतनं उन्नतं च स्मार्टसौन्दर्यसेडान् आनयति - स्टार एरा ईएस २०२५, यस्य उन्नयनं पञ्चसु पक्षेषु कृतम् अस्ति: बुद्धिः, सुरक्षा, बैटरीजीवनं, वाहनचालनम् नियन्त्रणं आरामं च, अधुना विपण्यां अस्ति केवलं ८ दिवसेषु ७,०३८ यूनिट्-आदेशाः प्राप्ताः ।

(फोटो/वेन्दु जिन्यी)