समाचारं

लुओ योन्घाओ व्याख्यातवान् यत् सः वेन् होङ्ग्क्सी इत्यस्य कानूनीप्रतिनिधिरूपेण प्राप्तवान् : ऋणं परिशोधयितुं सः प्रतिमासं तस्मै धनं ददाति स्म, तस्य उपभोगस्य उच्चा आवश्यकता अपि नासीत्

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

sanyan technology news इत्यस्य नियुक्तिः luo yonghao इत्यनेन hammer technology इत्यस्य कानूनीव्यक्तिः wen hongxi इत्यस्य स्थाने कृता, यः सदैव "कार्यभारं ग्रहीतुं" रहस्यमयः व्यक्तिः इति मन्यते अद्यैव लुओ योन्घाओ इत्यनेन वेन् होङ्ग्क्सी इत्यस्य कानूनीव्यक्तित्वेन अन्वेषणसम्बद्धानां प्रश्नानाम् उत्तरं दत्तम्।

अधुना एव लुओ योन्घाओ इत्यनेन लाइव् प्रसारणे पृष्टः यत्, "वेन् होङ्ग्क्सी कोऽस्ति? सः कुत्र गतः? किमर्थं सः हैमर टेक्नोलॉजी इत्यस्य कानूनी व्यक्तिं प्रतिस्थापयितुं पृष्टः, यदा तु लुओ योन्घाओ स्वस्य खोलात् पलायितवान्?

लुओ योन्घाओ इत्यनेन उक्तं यत् सामान्यतया यदा जनाः कानूनीव्यक्तिं अन्यस्मै परिवर्तयन्ति ततः पलायन्ते तदा प्रायः पलायनस्य उद्देश्यं भवति ।"यदि अयं व्यक्तिः कानूनीव्यक्तिं अन्यस्मिन् व्यक्तिं प्रति परिवर्तयति, ततः ऋणं दातुं धनं प्राप्तुं कतिपयवर्षेभ्यः परिश्रमं करोति तर्हि भवन्तः कथं पलायितुं शक्नुवन्ति?"

लुओ योन्घाओ व्याख्यातवान् यत् यदा सः २०१८ तमस्य वर्षस्य अन्ते स्वस्य ऋणं दातुं आरब्धवान् तदा किं जातम् यत् तस्य उपरि शतशः मुकदमाः आसन्, सः किमपि कर्तुं न शक्नोति स्म, अतः सः यदा शक्नोति तदा कानूनी व्यक्तिं परिवर्तयति स्म तस्य प्रतिस्थापनानन्तरं भवन्तः उड्डयनं वा रेलयानं वा इत्यादिकं कर्तुं शक्नुवन्ति, ऋणं परिशोधयितुं व्यापारं कर्तव्यं भवति ।

लुओ योन्घाओ इत्यनेन उक्तं यत् सः वेन् होङ्ग्क्सी इत्यस्मै अवदत् यत् प्रतिबन्धित-उपभोगसूचीं गृहीत्वा सः तत्सम्बद्धानि त्रीणि कार्याणि कर्तुं न शक्नोति : सः देशं त्यक्तुं न शक्नोति, सः उच्चगति-रेलयानं ग्रहीतुं न शक्नोति, अपि च सः उच्च- उपभोगस्थानानि । वेन् होङ्ग्क्सी इत्यनेन उक्तं यत् एतानि त्रीणि वस्तूनि तस्य जीवने नास्ति । तस्मिन् समये कम्पनी वेन् होङ्ग्क्सी इत्यनेन सह सम्झौतां कृतवती, तस्य मानसिकतनावस्य क्षतिपूर्तिरूपेण मासिकं धनराशिं दत्तवती । ततः प्रायः सार्धवर्षेण अनन्तरं सर्वेषां अनुबन्धानां सर्वेषां मुकदमानां च समाप्तेः अनन्तरं वेन् होङ्ग्क्सी इत्यनेन सह सहकार्यं रद्दं जातम्, कानूनी व्यक्तिः सः एव नासीत्

तियान्यान्चा दर्शयति यत् फरवरी २०२२ तमे वर्षे स्मार्टिसन सॉफ्टवेयर (बीजिंग) कम्पनी लिमिटेड् इत्यनेन औद्योगिकं व्यावसायिकं च परिवर्तनं जातम्, तथा च कानूनी प्रतिनिधिः वेन होङ्ग्क्सी इत्यस्मात् गुआन् ज़िलियाङ्ग इत्यस्मै परिवर्तितः, चेङ्गडु येवाङ्ग डिजिटल टेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्य कृते एकः औद्योगिकः वाणिज्यिकः च परिवर्तनः, तथा च कानूनी प्रतिनिधिः प्रबन्धकः च वेन होङ्ग्क्सी इत्यस्मात् परिवर्तितः आसीत् गुआन ज़िलियाङ्ग इत्यस्मै परिवर्तितः, कम्पनी अक्टोबर् मासे बीजिंग स्मार्टिसन डिजिटल टेक्नोलॉजी कम्पनी लिमिटेड इत्यस्य स्वामित्वे अस्ति; . औद्योगिकव्यापारिकपरिवर्तनानि अभवन्, वेन् होङ्ग्क्सी इत्यनेन कानूनीप्रतिनिधित्वेन प्रबन्धकत्वेन च राजीनामा दत्तः, गुआन् ज़िलियाङ्गः च कार्यभारं स्वीकृतवान् ।

smartisan technology (chengdu) co., ltd. इत्यस्य स्थापना मे २०१२ तमे वर्षे अभवत् । २०१२ तमस्य वर्षस्य मे-मासस्य २८ दिनाङ्कात् २०२० तमस्य वर्षस्य मार्चमासस्य १६ दिनाङ्कपर्यन्तं कम्पनीयाः कानूनीप्रतिनिधिः लुओ योन्घाओ आसीत्;

सम्प्रति लुओ योन्घाओ कम्पनीयाः अध्यक्षरूपेण कार्यं करोति, तस्य भागस्य प्रायः २२.६७% भागः अस्ति ।

२०१६ तमस्य वर्षस्य मेमासे लुओ योङ्गहाओ इत्यनेन वेइबो इत्यत्र वेन् होङ्ग्क्सी इत्यस्य अन्वेषणं कृतम्, लुओ योन्घाओ इत्यनेन तम् "लाओ लुओ इत्यस्य आङ्ग्लप्रशिक्षणसहकर्मी" इति उक्तम् ।

अन्ये "बलिबकाः" सन्ति वा ?

अवगम्यते यत् लेटीवी इत्यनेन जिया युएटिङ्ग् इत्यनेन लेटीवी इत्यस्य अध्यक्षपदस्य राजीनामा दत्तस्य घोषणायाः अनन्तरं २०१९ तमस्य वर्षस्य मेमासे लेटीवी इत्यस्य कानूनीप्रतिनिधिः लियू यान्फेङ्गः अभवत् । केचन माध्यमाः सूचितवन्तः यत् लियू यान्फेङ्ग् एकदा jiaxing.com इत्यत्र साधारणः सुपरमार्केट् कर्मचारीरूपेण कार्यं कृतवान् । तदन्यत् अधिका वैधसूचना नास्ति।

बाह्यजगत् सर्वदा लियू यान्फेङ्गं लेटीवी-सङ्घस्य "बलिबकस्य" इति परिचयं दत्तवान्, अद्यापि अस्पष्टं यत् सः लेटीवी-सङ्गठनेन किमर्थम् उलझितवान् ।

२०१७ तमे वर्षे केचन माध्यमाः यिदाओ योङ्गचे इत्यस्य स्वामी कारं आह्वयितुं असमर्थः पलायितवान्, चालकः च धनं प्राप्तुं न शक्तवान् इति अवदन् उपभोक्तृभ्यः पुनः चार्जिंग् इत्यत्र हानिः अभवत् । तस्मिन् समये बहवः अधिकाररक्षकाः चालकाः स्वअधिकारस्य रक्षणार्थं यिदाओ-भवनं प्रति आगच्छन्ति स्म ।

तस्मिन् एव वर्षे यिदाओ योङ्गचे इत्यस्य कानूनीप्रतिनिधिः फेय वोङ्ग इति परिवर्तितः । २०२० तमस्य वर्षस्य अप्रैल-मासस्य २५ दिनाङ्के यिदाओ योङ्गचे इत्यस्य परिचालनसंस्था बीजिंग ओरिएंटल चेयुन् इन्फॉर्मेशन टेक्नोलॉजी कम्पनी लिमिटेड् इत्ययं निष्पादनस्य अधीनः व्यक्तिः अभवत् तदतिरिक्तं यिदाओ योङ्गचे इत्यस्य कानूनी प्रतिनिधिः फेय वोङ्ग इत्यस्मै उपभोगप्रतिबन्धादेशः जारीकृतः बीजिंगनगरस्य फेङ्गताईमण्डलस्य जनन्यायालयेन । परन्तु अन्तर्जालद्वारा faye wong इत्यस्य विषये किमपि सूचनां न प्राप्नोमि।

अक्टोबर् २०१८ तमे वर्षे ofo इत्यस्य परिचालनकम्पनी dongxia datong (beijing) management consulting co., ltd., इत्यनेन स्वस्य कानूनी प्रतिनिधिं dai wei इत्यस्मात् chen zhengjiang इति परिवर्तितम् अस्मिन् समये ओएफओ-सञ्चालनेषु विदेशीयऋणानां, अप्रतिदेयनिक्षेपाणां च क्षतिः इत्यादीनां समस्याः आसन् ।

अवगम्यते यत् चेन् झेङ्गजियाङ्गः २०१४ तमस्य वर्षस्य अन्ते dongxia datong (beijing) management consulting co., ltd. इत्यत्र सम्मिलितः ।सः ofo इत्यस्य शीर्षपञ्चकर्मचारिणः चीनदेशस्य मुख्यव्यापारनेतृषु अन्यतमः च अस्ति २०१४ तः २०१८ तमस्य वर्षस्य अक्टोबर् पर्यन्तं सः डोङ्गक्सिया डाटोङ्ग (बीजिंग) प्रबन्धनपरामर्शकम्पनी लिमिटेड् इत्यस्मिन् महत्त्वपूर्णपदेषु कार्यं कुर्वन् अस्ति ।