समाचारं

catl मुख्यप्रौद्योगिकीपदाधिकारी गाओ हुआन् : कम्पनी १०,००० बैटरी स्वैप स्टेशनं परिनियोजितुं योजनां कृतवती अस्ति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन सितम्बर् २ दिनाङ्के ज्ञापितं यत् जिमियन न्यूज इत्यस्य अनुसारं १ सितम्बर् दिनाङ्के आयोजिते विश्वशक्तिबैटरी सम्मेलने catl मुख्यप्रौद्योगिकीपदाधिकारी गाओ हुआन् इत्यनेन प्रकटितं यत् बैटरी स्वैप स्टेशनानाम् कृते कम्पनीयाः योजना अल्पकालीनरूपेण, इदं प्रतीयते यत् २०२७ तमस्य वर्षस्य लक्ष्यं ३,००० आसनानि सन्ति।

गाओ हुआन् इत्यनेन उक्तं यत् २०२५ तमे वर्षे catl इत्यस्य विद्युत्-अदला-बदली-स्थानक-निर्माणस्य लक्ष्यं ३० तः अधिकानि नगराणि आच्छादयितुं च अस्ति तथा च २०२६ तमे वर्षे ५०० तः अधिकानि विद्युत्-अदला-बदली-स्थानकानि सन्ति, एतत् ७० तः अधिकानि नगराणि आच्छादयिष्यति, १५०० तः अधिकानि विद्युत्-अदला-बदली-स्थानकानि च सन्ति

समाचारानुसारं catl २०२२ तमे वर्षे बैटरी-अदला-बदलीक्षेत्रे प्रवेशं करिष्यति तथा च यात्रीकारयोः बैटरी-अदला-बदलीयाः कृते "lexing battery swapping" ब्राण्ड् तथा "chocolate battery swapping block" इति प्रौद्योगिकीम् प्रारभ्यते किलोमीटर् । बैटरी-अदला-बदली-उपयोक्तारः भिन्न-भिन्न-माइलेज-आवश्यकतानां सङ्गतिं कर्तुं एकं वा अधिकं वा चॉकलेट-अदला-बदली-खण्डं चिन्वितुं शक्नुवन्ति । सम्प्रति catl इत्यस्य विद्युत्-अदला-बदली-स्थानकेषु xiamen, fuzhou, hefei, guiyang इत्यादीनि नगराणि सन्ति ।

अस्मिन् वर्षे जूनमासे baic group catl इत्यस्य “chocolate power exchange alliance” इत्यस्मिन् सम्मिलितः । catl इत्यनेन अस्मिन् वर्षे जनवरीमासे didi इत्यनेन सह बैटरी-अदला-बदली संयुक्त उद्यमः स्थापितः, gac aian इत्यनेन chocolate battery swapping alliance इत्यत्र सम्मिलितम् ।

आईटी हाउसस्य पूर्वप्रतिवेदनानुसारं गतवर्षस्य मार्चमासे catl इत्यनेन घोषितं यत् "चॉकलेट बैटरी एक्सचेंज ब्लॉक्" इत्यनेन सामूहिकं उत्पादनं प्राप्तम् अस्ति तथा च सहस्राणि वाहनानि समर्थं सेवाजालम् अस्ति। आधिकारिकदत्तांशस्य अनुसारं, एतत् catl इत्यस्य नवीनतमं ctp प्रौद्योगिकीम् अङ्गीकुर्वति, यस्य भारस्य ऊर्जाघनत्वं 160wh/kg इत्यस्मात् अधिकं भवति तथा च वॉल्यूमेट्रिक ऊर्जा घनत्वं 325wh/l इत्यस्मात् अधिकं भवति चॉकलेट् बैटरी स्वैपिंग ब्लॉकस्य वर्तमान चार्ज क्षमता 26.5 डिग्री, अस्ति। तथा च एकः बैटरी २०० किलोमीटर् यावत् बैटरी-जीवनं दातुं शक्नोति, तथा च सम्पूर्णे प्रतिस्थापन-प्रक्रियायां केवलं प्रायः एकनिमेषः एव भवति ।