समाचारं

सहायकविद्युत्-एककस्य तैलस्य लीकेजः : जापानी-बोइङ्ग्-यात्रीविमानस्य उड्डयनात् पूर्वं पुच्छात् धूमः उत्सर्जितः

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी न्यूज इत्यनेन २ सितम्बर् दिनाङ्के ओकिनावा नाहा विमानस्थानकात् वार्ता उद्धृता अद्य (१ सितम्बर्) सायं ६:५० वादने नाहा विमानस्थानकात् टोक्यो आल निप्पोन् प्रति विमानं गन्तुं निश्चितम् आसीत् विमानस्थानके एयरवेजस्य यात्रीविमानम् (विमानसङ्ख्या nh474)उड्डयनात् पूर्वं श्वेतधूमः उत्सर्जितः

घटनास्थले साक्षिणः अवदन् यत् बोइङ्ग् ७७७-३०० विमानस्य पुच्छात् श्वेतधूमः आगच्छति स्म, यत् प्रायः एकनिमेषं यावत् स्थापितं आसीत् ।

आल् निप्पोन् एयरवेज इत्यस्य अनुसारं विमाने ५०५ यात्रिकाः आसन्, तत्र कोऽपि घातितः नासीत्, तदतिरिक्तं यात्रिकाः अपि न निष्कासिताः।विमानस्थानके उड्डयनं वा अवतरणं वा अन्येषां विमानानाम् अस्य घटनायाः प्रभावः न अभवत् ।

अतः दुर्घटनायाः कारणं किम् ? विमानसेवास्थापनानन्तरं विमानशरीरस्य निरीक्षणानन्तरं तस्य पुष्टिः भविष्यति।विमान सहायक शक्ति इकाई तेल लीक, स्थले एव अनुरक्षणं कृतम् अस्ति, यात्रीविमानं शीघ्रमेव टोक्यो हानेडाविमानस्थानकं प्रति प्रस्थास्यति इति अपेक्षा अस्ति ।

उल्लेखनीयं यत् गतमासे जापानदेशे अपि एतादृशी एव स्थितिः अभवत् : स्थानीयसमये १२ तमे दिनाङ्के सिङ्गापुरविमानसेवायाः बोइङ्ग् ७८७-१० विमानस्य नारिताविमानस्थानकस्य रनवे बी इत्यत्र अवतरितस्य अनन्तरं वामइञ्जिनात् घनः धूमः निर्गतः

सिङ्गापुरविमानसेवा उक्तवती यत्,ब्रेकिंग-प्रणाल्याः तकनीकीसमस्यायाः कारणेन एषा घटना अभवत्, सम्प्रति भू-इञ्जिनीयरिङ्ग-दलेन एकं टायरं प्रतिस्थापितं समस्यायाः समाधानं च कृतम् अस्ति ।