समाचारं

युरोपदेशे एकस्याः जेबचोरीयाः साक्षात्कारः अभवत्, तस्याः सर्वाणि वलयानि, हाराः च अपहृताः

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

किआङ्गकियाङ्ग् (लिन् जियालिङ्ग्) स्पेन्, यूरोप्-देशेषु यात्रां कुर्वती आसीत्, अगस्तमासस्य २५ दिनाङ्के तस्याः पुटं चोरितम् ।

सम्प्रति किआङ्गकियाङ्ग् इत्यनेन प्रकरणं दाखिलम् अस्ति, परन्तु तस्य पुटस्य पुनः प्राप्तेः सम्भावना अतीव अल्पा अस्ति ।

अभिनेत्री किआङ्ग् किआङ्ग् इत्यस्याः सामना यूरोपे एकेन जेबचोरेना अभवत्, तस्याः सर्वाणि वलयानि, हाराः च अपहृताः!

दुर्भाग्येन सा पुटं न पश्यन्ती पश्चातापं कृतवती यतः पुटं जेबक्रान्तेन अपहृतं जातं ततः परं किआङ्गकियाङ्गः भित्तिं अवलम्ब्य असहायरूपेण रोदिति स्म ।

किआङ्गकियाङ्ग् इत्यनेन उक्तं यत् सा कदापि न लभ्यते इति महती सम्भावना अस्ति, प्रकरणं दातुं पुलिसं आहूय अपि कोऽपि लाभः न भविष्यति।

तया सह वहितं विलासपुटं साक्षात् अपहृतं, यस्मिन् तस्याः प्रियाः वलयः, हाराः, अन्ये केचन बहुमूल्याः वस्तूनि च सन्ति, ये सर्वे अपहृताः आसन्

यदा सा पुटं अप्राप्तम् इति ज्ञातवती तदा सा स्वस्य पुरातनसखीं पृष्टवती यत् कः फोटों गृह्णाति इति ।

किआङ्गकियाङ्गः अवदत् यत् पुटस्य अन्तः सुवर्णवलयः हाराः च सन्ति, अन्ये च वस्तूनि सन्ति, तानि च पुटेन सह उद्धृतानि।

प्रथमवारं यदा सा तस्याः पुटं चोरितं इति ज्ञातवती तदा किआङ्गकियाङ्ग् तस्याः सहायिका च भण्डारस्य लिपिकं निगरानीयव्यवस्थां परीक्षितुं पृष्टवती ।

दुर्भाग्येन यूरोपीयभण्डारस्य लिपिकाः तान् तत् परीक्षितुं न अस्वीकृतवन्तः, तेषां गोपनीयतायाः अधिकारः अस्ति इति वदन् केवलं पुलिसं आह्वयितुं सुझावः दत्तः ।

तस्मिन् समये भण्डारे बहवः जनाः न आसन्, किआङ्गकियाङ्ग् इत्यनेन उक्तं यत् यस्मिन् क्षणे ते भण्डारं प्रविष्टवन्तः तस्मिन् क्षणे ते सम्भवतः चोरेण लक्षिताः आसन् ।

यतः तत्रत्याः चोराः विशेषतया एशियादेशिनः विशेषतः चीनदेशीयाः, ये अतीव धनिनः दृश्यन्ते, तेषां चोरीं कर्तुं रोचन्ते ।

यदा सा स्वस्य पुटं अप्राप्तम् इति ज्ञातवती तदा किआङ्गकियाङ्ग् इत्यस्याः मनसि तत् अपहृतमिव अनुभूतम्, तदा सा आतङ्किता अभवत् ।

तस्मिन् समये सा घबराहटः, असहायः च आसीत् इति स्पष्टम् आसीत् यतः तस्याः आङ्ग्लभाषा, स्पेन्भाषा च अतीव उत्तमौ नासीत् ।

किआङ्गकियाङ्ग् इत्यनेन उक्तं यत् एतत् पुटं कस्यचित् ब्राण्ड् इत्यस्मात् प्रामाणिकम् अस्ति तथा च तस्य मूल्यं बहु धनं भवति, १४०,००० युआन् इत्यस्मात् अधिकं।

अहं वस्त्रं परिवर्तयन् पृष्ठतः स्थापितवान्, परन्तु कतिपयनिमेषेभ्यः अनन्तरं पुटं अन्तर्धानं जातम् अतीव आकस्मिकम् अप्रत्याशितम् आसीत् ।

किआङ्गकियाङ्गः अवदत् यत् सहायकः सहितः पुटस्य पार्श्वे त्रयः जनाः उपविष्टाः आसन्, परन्तु त्रयः जनाः अपि तत् न लक्षितवन्तः एव एतत् हृतम् आसीत् एतत् वस्तुतः व्यावसायिकः चोरः आसीत् तथा च अतीव विचित्रम् आसीत्।

मुख्यं वस्तु अस्ति यत् अन्तः वस्तूनि विशेषतया महत्त्वपूर्णानि सन्ति, या किञ्चित्कालं यावत् स्पेनदेशे यात्रां कुर्वती आसीत्, सा सर्वाणि महत्त्वपूर्णानि वस्तूनि स्वस्य कैरी-ऑन्-पुटे एव स्थापयति स्म, इदानीं सर्वाणि पुटानि नष्टानि अभवन् पतनस्य मार्गे आसीत् ।

पुटस्य मूल्यं, तदतिरिक्तं हाराः, वलयः, अन्ये दैनन्दिनमूल्याः च गणयित्वा कुलमूल्यं द्विलक्षाधिकं भवति इति अनुमानितम् ।

किआङ्गकियाङ्ग् इत्यनेन उक्तं यत् सा मन्यते यत् होटेले तत् त्यक्तुं सुरक्षितं नास्ति, परन्तु यदा सा परिवृत्ता तदा एकः चोरः तान् सर्वान् अपहृतवान् ।

ततः ते अपराधस्य सूचनां दातुं स्पेनदेशस्य पुलिस-स्थानकं गतवन्तः, परन्तु पुलिस-अधिकारिणः एतादृशस्य विषयस्य अभ्यस्ताः आसन्, ते अपि एतत् बोधयन्ति स्म यत् प्रक्रिया अतीव बोझिलः अस्ति, तेषां वार्ता-प्रतीक्षा आवश्यकी अस्ति

अतः यूरोपदेशं गच्छन्तीनां जनानां ध्यानं दातव्यं विदेशेषु जनसुरक्षा यथा सर्वे कल्पयन्ति तथा उत्तमः नास्ति।

तत्र चन्द्रः गोलः इति सर्वदा मा मन्यताम्, तत्र वस्तुतः बहवः चोराः सन्ति।

नेटिजनानाम् अनुसारं यूरोपे चोराः अतीव अभिमानीः भवन्ति, प्रायः समूहेषु अपराधं कुर्वन्ति, त्रयः तः एकदर्जनाधिकाः जनाः विशेषतः महिलाः, गर्भिणीः, बालकाः च

ते अपि पुलिसैः नियन्त्रणं कर्तुं कठिनाः लक्ष्याः सन्ति बहुषु सन्दर्भेषु ते केचन भवतः ध्यानं आकर्षयिष्यन्ति, अन्ये तु भवतः दृष्टिः अवरुद्धाः भविष्यन्ति ।

अतः यूरोपदेशे यात्रां कुर्वन्तः नेटिजनाः कृपया स्वसामग्रीणां पालनं कुर्वन्तु, सावधानाः भवन्तु, स्वस्य सुरक्षायाः विषये च ध्यानं ददतु।