समाचारं

"the labyrinth with cats" इति अद्यैव प्रसारणं आरभ्यते

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मधुरं हल्कं च लघुश्रृङ्खला "द मेज विद कैट्स्" अद्य आधिकारिकतया बिलिबिली मञ्चे प्रारब्धम्, यत्र प्रत्येकं १० निमेषस्य ६ प्रकरणाः सन्ति । नाटकं बिलिबिली इत्यत्र २० कोटिपठनैः सह समाननामस्य घटनास्तरीयहास्यपुस्तकात् रूपान्तरितम् अस्ति अस्मिन् युवासाहसिकचलच्चित्रे "वसन्त" इत्यस्मिन् अजो (द्वितीयः महिलानायिका) तथा च "विषाक्तः सर्वोत्तमः मित्रः" ली शुआङ्गः... २०२३ तमे वर्षे प्रकाशितं धोखाधड़ीविरोधी चलच्चित्रं "all or nothing" इति अभिनेता ताङ्ग गवेन् मुख्यभूमिकां निर्वहति ।

प्रसारणस्य आरम्भे उच्चशक्तियुक्ता नायिका अप्रत्याशितरूपेण काल्पनिकहास्यस्य जगति गच्छति

"द लेबिरिन्थ विद कैट्स्" इत्यस्य आरम्भः नूतनस्य महिलाकार्टुनिस्टस्य जियांग् झी (टोङ्ग गवेन् इत्यनेन अभिनीतः) इत्यस्य रचनात्मकदुविधायाः आरम्भः भवति यतः सा "द लेबिरिन्थ् विद कैट्स्" इति हास्यकथायां खलनायकस्य पान दैसी इत्यस्य कल्पनां कर्तुं न शक्तवती । सम्पादकप्रेमिणः बो लिन् (पान जिजियान् इत्यनेन अभिनीतः) इत्यनेन सह घोरस्य कलहस्य अनन्तरं जियाङ्ग झी आकस्मिकतया पतित्वा स्वप्नानां हास्यपुस्तकजगति प्रविष्टवती, तस्याः उपन्यासस्य नायिकारूपेण परिणता - एंकर "युमाओ" इति अस्मिन् विचित्रे हास्यपुस्तकजगति हास्यस्य देवः तां अवदत् यत् वास्तविकं खलनायकं पाण्डैस् इत्यस्य अन्वेषणेन एव सा अस्मात् काल्पनिकचक्रव्यूहात् पलायितुं शक्नोति। प्रथमषट् प्रकरणानाम् एकः संकुचितः कथानकः, अनन्तः रोमाञ्चः च अस्ति, यः प्रेक्षकाणां कृते कालस्य रोमाञ्चकारी यात्रां प्रस्तुतं करोति ।

उपन्यासस्य कथानकस्य परिवेशः यथार्थहास्यपरस्परक्रिया च नूतनं नाटकदर्शनस्य अनुभवं आनयति।

"द लेबिरिन्थ विद कैट्स्" कथानकपरिवेशे अद्वितीयः अस्ति, यथार्थतां हास्यजगत् च परस्परं बुनन् कथारूपरेखां निर्माति यत् वास्तविकं कल्पनापूर्णं च भवति एतत् पार-आयामी परिवेशं न केवलं पारम्परिकनाटकानाम् बाधां भङ्गयति, अपितु प्रेक्षकाणां कृते नूतनं नाटक-प्रेक्षणस्य अनुभवं अपि आनयति । नाटके नायिकायाः ​​जियांग झी इत्यस्याः हास्यपुस्तकलेखिकारूपेण परिचयः नाटकाय अद्वितीयं अन्तरक्रियाशीलतां ददाति सा कदापि पर्दात् बहिः प्रेक्षकैः सह संवादं कृत्वा मान्यतां समर्थनं च प्राप्तुं शक्नोति एतत् परिवेशं प्रेक्षकान् केवलं प्रेक्षकं न करोति अपि तु कथानकस्य भागः अभवत् ।

चरित्रनिर्धारणस्य दृष्ट्या स्वलक्षणैः सह पात्राणां संयोजनेन एकां अद्भुतं रासायनिकविक्रिया भवति, मधुरपालतूहास्यहास्यहास्येन परिपूर्णा दयालुः, प्रियः चतुरः च जियाङ्ग झी (बिडालसहितः) तस्याः विचारशीलः पदे पदे प्रेमी च बो लिन् (याङ्ग हाओयु) सर्वदा परस्परं चिन्तयन्ति, भवेत् वास्तविकजगति वा हास्यजगति वा, तथा च कस्यापि सामना कुर्वन्ति कष्टानि एकत्र . मिया-कुटुम्बस्य द्वौ भ्रातरौ, अग्रजः मियाजाकी हारुः निर्दोषः अत्याचारी स्वर्गस्य गर्वितः पुत्रः इति गण्यते, अनुजः मियाजाकी होमुरा च विक्षिप्तः बम्बः, दागयुक्तः विकृतः पुरुषः च इति गण्यते प्रायः असङ्गतं भवति, परन्तु ते गम्भीरक्षणेषु एकत्र कार्यं कुर्वन्ति, दुर्गतितः पलायनार्थं मिलित्वा कार्यं करणं गहनं भ्रातृत्वं दर्शयति। किकी, मिकी च दम्पती अस्ति, एकः हिंसकः महिला, अन्यः एकः चिपचिपा पिल्ला अस्ति, ते विपरीतरूपेण प्रियतायाः उच्चबुद्धिप्रेमस्य च विषये ध्यानं ददति, प्रेक्षकाणां कृते अनन्तमधुराणि कल्पनाः आनयन्ति।

तदतिरिक्तं "द मेज विद कैट्स्" इत्यस्मिन् काल्पनिकता, समययात्रा, सस्पेन्स इत्यादीनि तत्त्वानि अपि समाविष्टानि सन्ति, येन सम्पूर्णकथा अधिका रङ्गिणी, आकर्षकं च भवति

मधुरं पालतू लघु नाटक उन्माद "बिल्ली चक्रव्यूह" नवीनतां करोति पारम्परिकविषयान् च भङ्गयति

अन्तिमेषु वर्षेषु मधुराणि पालतू लघुनाटकानि तीव्रगत्या उद्भूताः सन्ति, तेषां आरामदायकं सुखदं च वातावरणं मधुरं रोमान्टिकं च कथावस्तुं च कृत्वा ऑनलाइन-वीडियो-मञ्चेषु लोकप्रियविधासु अन्यतमं जातम् यथा यथा उच्चगुणवत्तायुक्तसामग्रीणां प्रेक्षकाणां माङ्गल्यं वर्धते तथा तथा मधुराणि पालतू लघुनाटकानि परिमाणेन गुणवत्तायाश्च उल्लासन्ते। वेषभूषा मधुरपालतूपजीविभ्यः आधुनिकनगरेभ्यः, युवापरिसरात् काल्पनिकसमययात्रापर्यन्तं, मधुरपालतूलघुनाटकानि विविधविषयैः शैल्याभिः च विभिन्नदर्शकसमूहानां आवश्यकतां पूरयन्ति

"बिडालैः सह भूलभुलैयः" न केवलं मधुरपालतूलघुनाटकानाम् पारम्परिकलाभान् उत्तराधिकारं प्राप्नोति, अपितु नायिका जियाङ्ग झी तस्याः प्रेमी बो लिन् च मध्ये प्रेमकथां रोमाञ्चकारी हास्यसाहसिकपङ्क्तौ योजयति यत्र ते बहुधा मधुरपालतूपजीविभिः सह मधुरपालतूपजीविनां सिञ्चन्ति तथा च उभयदिशि धावति, प्रेक्षकान् स्थगितुम् इच्छति;

अद्य "maze with cats" इत्यस्य प्रक्षेपणेन सह b station इत्यत्र मधुरं काल्पनिकतापूर्णं च हास्यसाहसिकं आधिकारिकतया आरब्धम् अस्ति। मम विश्वासः अस्ति यत् मूलहास्यकथानां प्रशंसकाः मधुरपालतूनाटकप्रशंसकाः च "the labyrinth with cats" इत्यस्मात् नूतनं नाटक-दर्शन-अनुभवं प्राप्तुं शक्नुवन्ति तथा च मधुर-पालतू-लघुनाटकानाम् आकर्षणं अनुभवितुं शक्नुवन्ति।