समाचारं

सः चीनदेशस्य सर्वोत्तमः अभिनेता अस्ति तस्य पञ्च पुत्राः सर्वे बृहत्नामाः सन्ति ज्येष्ठः पुत्रः स्टीफन् चाउ, जैकी चान् इत्येतयोः अपेक्षया अधिकं लोकप्रियः अस्ति ।

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पर्दायां ते भित्तिषु उड्डीयन्ते ये शूरवीराः सन्ति तथा च जीवने मुष्टिमुष्टियुक्ताः कठोराः वयस्काः सन्ति, ते रक्तेन सम्बद्धाः पिता पुत्रः च सन्ति, ते च युद्धकलानां उत्तराधिकारस्य आदर्शाः सन्ति। ते युआन् जिओटियनः युआन् हेपिङ्ग् च, उत्कृष्टानां युद्धकलाप्रशिक्षकाणां द्वौ पीढौ ते चीनीय-एक्शन-चलच्चित्रेषु असंख्य-शास्त्रीय-चलच्चित्रेषु निर्माणार्थं स्वस्य स्वेदस्य, बुद्धिस्य च उपयोगं कृतवन्तः । अद्य वयं युआन्-परिवारस्य तस्य पुत्राणां च जगति प्रविश्य तेषां युद्धकला-आख्यायिकां अन्वेषयामः |

युआन् जिओटियनस्य विषये वदन् बहवः जनाः अस्य नामस्य परिचिताः न भवेयुः, परन्तु यदा तस्य निर्मितानाम् पात्राणां, तस्य निर्देशितानां कृतीनां च विषयः आगच्छति तदा ते एतेन परिचिताः सन्ति सः पेकिङ्ग् ओपेरा-युद्धकलाकारः इति रूपेण जातः । तस्मिन् समये युद्धकलानिर्देश-उद्योगः अद्यापि आकारं न गृहीतवान् आसीत्, तस्य अग्रणीः इति युआन् क्षियाओटियान् इति वक्तुं शक्यते । सः न केवलं चलचित्रस्य पात्राणां कृते युद्धकला-आन्दोलनानां परिकल्पनां कृतवान्, अपितु स्वयमेव तान् प्रदर्शनं कृतवान्, प्रेक्षकाणां समक्षं सजीव-युद्धकला-प्रतिमानि प्रस्तुतवान्

युआन् जिओटियनस्य पुत्रत्वेन च युआन् हेपिङ्ग् स्वस्य स्वामिनः अपेक्षया अपि श्रेष्ठः अस्ति। सः बाल्यकालात् एव पित्रा सह युद्धकलाम् अधीत्य, १७ वर्षे मनोरञ्जनक्षेत्रे प्रवेशं कृतवान् । पितुः सावधानीपूर्वकं मार्गदर्शनेन सः क्रमेण उद्भूतः उत्तमः युद्धकलाप्रशिक्षकः अभवत् । न केवलं, सः निर्देशकरूपेण सीमां पारं कर्तुं अपि प्रयत्नं कृतवान्, "सर्प", "मत्तगुरु" इत्यादिभिः कृतीभिः प्रसिद्धः अभवत् । एतेषु चलच्चित्रेषु न केवलं प्रेक्षकाः चीनीययुद्धकलानां आकर्षणं द्रष्टुं शक्नुवन्ति स्म, अपितु युआन् हेपिङ्ग् इत्यस्य चलच्चित्रक्षेत्रे दृढं पदं प्राप्तुं शक्नुवन्ति स्म

युआन्-परिवारस्य तस्य पुत्रस्य च सहकार्यं निर्विघ्नं वक्तुं शक्यते । ते मिलित्वा अनेकानि क्लासिक-एक्शन-चलच्चित्राणि निर्मितवन्तः, यथा "fearless", "once upon a time" इत्यादीनि । एतेषु कार्येषु वयं न केवलं अद्भुतानि युद्धकलाद्वन्द्वयुद्धानि द्रष्टुं शक्नुमः, अपितु चीनीययुद्धकलासंस्कृतेः गहनविरासतां अपि अनुभवितुं शक्नुमः। युआन्-परिवारः तस्य पुत्रश्च चीनीय-एक्शन-चलच्चित्रस्य विकासे महत् योगदानं दातुं स्वप्रतिभायाः, स्वेदस्य च उपयोगं कृतवान् ।

अवश्यं चलच्चित्रक्षेत्रे प्राप्तानां उपलब्धीनां अतिरिक्तं युआन्-पिता पुत्रयोः जीवने ईर्ष्याजनकं पितृपुत्रयुगलम् अपि अस्ति । ते प्रायः युद्धकलाकौशलस्य चर्चां कुर्वन्ति, एकत्र चलचित्रस्य शूटिंग्-अनुभवं च साझां कुर्वन्ति एषः निकटः सहकारीसम्बन्धः जनान् परिवारस्य उष्णतां, सामर्थ्यं च अनुभवति ।

अन्तर्जालस्य विकासेन युआन्-परिवारस्य तस्य पुत्राणां च प्रभावः क्रमेण विस्तारितः अस्ति । ते स्वस्य युद्धकला-अनुभवं, चलच्चित्र-शूटिंग्-अनुभवं च सामाजिक-माध्यमेषु साझां कुर्वन्ति, येन असंख्य-प्रशंसकानां ध्यानं आकर्षयन्ति । एषा सीमापार-सञ्चार-पद्धतिः न केवलं अधिकान् जनान् चीनीय-युद्धकला-एक्शन-चलच्चित्रयोः आकर्षणं अवगन्तुं शक्नोति, अपितु युआन्-परिवारस्य तस्य पुत्रस्य च अधिकं समर्थनं प्रेम च प्राप्नोति

युआन् जिओटियनः युआन् हेपिङ्ग् च युद्धकलाप्रशिक्षकाणां पौराणिकपितृपुत्रदलौ स्वप्रतिभायाः परिश्रमस्य च उपयोगेन चीनीय-एक्शन-चलच्चित्रेषु क्लासिक-चलच्चित्रेषु निर्माणं कृतवन्तौ न केवलं तेषां चलच्चित्रक्षेत्रे तेजस्वी उपलब्धयः प्राप्ताः, अपितु युद्धकलानां भावना अपि उत्तराधिकाररूपेण प्राप्ताः, स्वजीवने चीनीयसंस्कृतेः प्रचारं च कृतवन्तः अस्माकं कृते अद्भुतानि कार्याणि सकारात्मकशक्तिं च आनयितुं युआन् परिवारस्य तस्य पुत्रस्य च धन्यवादः! भविष्ये अपि अधिकानि रोमाञ्चकारीणि एक्शन-चलच्चित्र-कृतिः अस्मान् प्रस्तुतं करिष्यन्ति इति अपि वयं प्रतीक्षामहे! अन्ते पठनार्थं पाठकानां धन्यवादः यदि भवान् अपि युआन् परिवारस्य तेषां पुत्राणां च प्रशंसकः अस्ति तर्हि भवान् स्वमतं आशीर्वादं च टिप्पणीक्षेत्रे त्यक्तुम् इच्छति!