समाचारं

टीवी-माला "ए प्लेस् हायर देन् द माउण्टेन्स्" इत्यस्य चलच्चित्रीकरणं आरभ्यते

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"पर्वतात् उच्चतरम्" इति टीवी-श्रृङ्खला चीनस्य साम्यवादीदलस्य तियानजिन् नगरसमितेः प्रचारविभागेन तिब्बतस्वायत्तक्षेत्रपक्षसमितेः प्रचारविभागेन च संयुक्तरूपेण निर्मितम् अस्ति, यत्र डोङ्गजिंग् (बीजिंग्) इत्यादीनां बहवः चलच्चित्रदूरदर्शनकम्पनयः भागं गृह्णन्ति ) अन्तर्राष्ट्रीय चलचित्रं दूरदर्शनमीडिया कं, लिमिटेड, तथा च dongjing अन्तर्राष्ट्रीय मीडिया द्वारा निर्मित "स्थानम्" (रिकार्ड् नाम: "पर्वतानां समुद्रानां च मध्ये प्रेम") अद्य तियानजिन् मध्ये शूटिंग् आरभते!

उद्घाटनसमारोहे सम्बन्धितविभागप्रमुखाः, तथैव निर्माता सन क्षियाओडोङ्ग्, मुख्यपटकथालेखकः झाङ्ग योङ्गचेन्, निर्देशकः क्षियाङ्ग योङ्गः, यत्र झाङ्ग ज़िन्यु, गोङ्ग झेङ्गः इत्यादयः रचनात्मककर्मचारिणः, तिब्बतस्य सहायतां कुर्वतां वैद्यानां प्रतिनिधिः च उपस्थिताः आसन् टीवी-माला "a place higher than the mountains" (पञ्जीकरणशीर्षकं: "love between mountains and seas") तियान्जिन्-नगरे तिब्बत-गान्सु-योः सहायतां कृतवन्तः वैद्यानाम् आधारेण निर्मितवती अस्ति , स्थानीयचिकित्साप्रौद्योगिक्याः अन्तरं दूरीकर्तुं, वैज्ञानिकचिकित्सासंकल्पनाः उन्नतचिकित्साप्रौद्योगिकी च तिब्बतदेशे आनयितुं, आधुनिकचिकित्सालयप्रबन्धनव्यवस्थायाः स्थानीयस्थापनं सुधारं च प्रवर्तयितुं, अस्पतालस्य समग्रस्तरं सुधारयितुम्, येन रोगिणां गन्तुं न भवति अन्येषु चिकित्सास्थानेषु, तिब्बतीजनानाम् उत्तमसेवाः च प्रदातुं "चिकित्साचिकित्सां प्राप्तुं कठिनतायाः" समस्यायाः समाधानं कृतम् ।

अस्मिन् वर्षे तिब्बते मम देशस्य समकक्षसहायतायाः ३० वर्षाणि पूर्णानि सन्ति, यतः २०१५ तमे वर्षे तिब्बतदेशाय "समूह"सहायतां प्रारब्धवान् ततः परं केवलं राष्ट्रियस्वास्थ्यआयोगेन २५०० तः अधिकानि स्थानीयचिकित्साप्रौद्योगिकीअन्तरालानि पूरितानि सन्ति। १७ समकक्षसमर्थकप्रान्तेषु नगरेषु च १८४ चिकित्सालयेषु तिब्बतस्वायत्तक्षेत्रस्य चिकित्सास्वास्थ्यउपक्रमानाम् समर्थनार्थं प्रायः २००० विशेषज्ञाः प्रेषिताः, तिब्बते ४८०० तः अधिकाः स्थानीयचिकित्साकर्मचारिणः प्रशिक्षिताः, ५,००० तः अधिकानां तिब्बतीचिकित्साकर्मचारिणां कृते शिक्षणस्य आदानप्रदानस्य च अवसराः प्रदत्ताः प्रतिवर्षं प्रतिवर्षम्। सम्पूर्णस्य स्वायत्तप्रदेशस्य औसत आयुः ७२.१९ वर्षाणि अस्ति, इतिहासे सर्वोच्चस्तरं प्राप्तवान् ।

पर्वतात् उच्चतरं स्थानं जीवनं उत्तरदायित्वं च भवति "पर्वतात् उच्चतरं स्थानं" (पञ्जीकरणशीर्षकं: "पर्वतसमुद्रयोः मध्ये प्रेम") नाटकस्य मूलरूपेण तिब्बतीवैद्यानां उद्धारार्थं प्रशंसनस्य मानवीयभावनाम् गृह्णाति जीवति क्षतिग्रस्तानां चिकित्सा च, असीमप्रेम च तत्सह तिब्बतस्य सुन्दरदृश्यानि, जातीयरीतिरिवाजाः, लोकसंस्कृतिः च नाटके एकीकृताः सन्ति, द्विध्रुवीयचिकित्सा च मुख्यशैल्याः रूपेण उपयुज्यते। एतेन देशे सर्वत्र तिब्बती-चिकित्सादलानां, पर्वत-समुद्रयोः च तिब्बती-जनानाम् रक्षणं दृश्यते । इदं नाटकं पूर्वचिकित्सा-उद्योग-नाटकेभ्यः तिब्बती-सहायता-नाटकेभ्यः च भिन्नम् अस्ति, कथायां "द्विपक्षीय-चिकित्सा" इति प्रकाशितम् अस्ति देशवासिनः। २०२३ तमस्य वर्षस्य जनवरीमासादारभ्य "गो वेयर द विण्ड् इज्", "वहेर् स्नोड्रॉप्स् ब्लूम्", "माय अल्टे" च सीसीटीवी, हुनान् सैटेलाइट् टीवी, बहुषु ऑनलाइन-मञ्चेषु च प्रसारिताः सन्ति, येषां सर्वेषां कृते उत्तमं रेटिंग् प्राप्तम् अस्ति एतानि नाटकानि युन्नान्, झिन्जियाङ्ग, तिब्बतदेशेषु चलच्चित्रं कृतवन्तः, परन्तु तेषां सामान्यं विशेषता अस्ति यत् प्रेक्षकाः पश्यन्तः शारीरिकरूपेण मानसिकरूपेण च आरामं कुर्वन्ति, स्वयं च चिकित्साप्रभावं प्राप्नुवन्ति वयं "a place higher than the mountains" (पञ्जीकरणशीर्षकं: "love between mountains and seas") इत्येतत् सुन्दरं दृश्यभोजनं, समृद्धं भावात्मकं कथां, समर्पणस्य अमरभावना च प्रस्तुतुं प्रतीक्षामहे।