समाचारं

सिचुआन्-नगरस्य वीथिषु सहसा सुवर्ण-तेन्दुः प्रादुर्भूतः, प्रेक्षकान् आकर्षितवान् च किं "नकाबधारी शङ्कितः" पुलिसकारात् पलायनस्य अवसरं गृहीतवान्? स्थानीयः - दुर्बोधः एव

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संवाददाता |

सितम्बर्-मासस्य प्रथमे दिने सिचुआन्-नगरस्य गन्जी-नगरस्य बैयु-मण्डलस्य एकस्मिन् नगरे बहवः स्थानीय-नेटिजन-जनाः वीथिकायां वन्यजीवः आविर्भूतः इति भिडियो-प्रसारणं कृतवन्तः, यस्य शङ्का तेन्दुआ इति तस्मिन् भिडियायां वीथिकायां विविधस्थानेषु पशुः गच्छन् दृश्यते, तस्य अनुसरणं कृत्वा परितः जनानां समूहाः सन्ति । पुलिसकाराः अपि घटनास्थलं प्राप्तवन्तः। तदनन्तरं वनपुलिसैः पशुः अपहृतः इति साक्षिणः अवदन्।

केचन नेटिजनाः अपि अवलोकितवन्तः यत् एकस्मिन् लाइव्-वीडियो-मध्ये पर्दा-केन्द्रे जनानां समूहः आसीत्, यः एकं तेन्दूकं गच्छन्तं पश्यति स्म, परन्तु पटलस्य अधः कृष्ण-हुड-धारी एकः पुरुषः त्वरितरूपेण पुलिस-कारं त्यक्त्वा गच्छति स्म नेटिजनाः प्रश्नं कृतवन्तः यत् सः मुखौटाधारी शङ्कितः अस्ति वा यः अराजकतायाः लाभं गृहीत्वा पुलिसकारात् पलायितवान्।

२ सितम्बर् दिनाङ्के प्रातःकाले xiaoxiang morning news इत्यस्य एकः संवाददाता baiyu county public security bureau इत्यस्मै फ़ोनं कृतवान् कर्मचारिणः अवदन् यत् पुलिस मुख्यतया पशुं पर्वतं प्रति आनयितुं तदनन्तरं निष्कासनं कर्तुं च उत्तरदायी अस्ति पशुस्य अस्पष्टाः आसन्।

यथा नेटिजनैः प्रश्नं कृतस्य शङ्कितस्य मुखौटाधारिणः अपराधिनः पलायनस्य विषये, तत् अवगत्य कर्मचारिभिः पत्रकारैः उक्तं यत् एतत् दुर्बोधता अस्ति तथा च तस्य भिडियायाः कारणेन भिडियो दुर्स्थापितः अभवत्। कर्मचारीः अवदत् यत् तथाकथितः "मास्कधारी शङ्कितः" वस्तुतः एकः पुरुषः आसीत् यः कचरावाहनं चालयति स्म।

"पुलिसकारस्य पार्श्वे एकः कचरावाहनः निरुद्धः आसीत्। किं भवता तत् दृष्टम्? सः वस्तुतः कचरावाहनात् अवतरत्, न तु पुलिसकारात्। अस्य वयस्कस्य धारितः तथाकथितः "कृष्णः फणः" वस्तुतः सूर्यरक्षामास्कः अस्ति यः केवलं तस्य नेत्राणि प्रकाशयति। सः पुलिसकारः अपि यातायातपुलिसकारः आसीत् ।

यथा तस्मिन् समये सः वयस्कः किमर्थं आतङ्कितः इव गतः इव आसीत्। कर्मचारी अवदत् यत् अवगत्य सः चिता लघुभ्रातुः दिशि गच्छति स्म लघुभ्राता भयम् अनुभवति स्म, अतः सः कारात् अवतीर्य पलायितवान्।

ततः क्षियाओक्सियाङ्ग मॉर्निंग न्यूजस्य एकः संवाददाता बाइयु काउण्टी वानिकी तथा तृणभूमि ब्यूरो इत्यस्मै फ़ोनं कृतवान् यत् तस्य मार्गे दृश्यमानस्य संदिग्धस्य तेन्दुआपशुस्य कारणं अनुवर्तनपरिहाराः च। कर्मचारिणः अवदन् यत् प्रासंगिकाः नेतारः एकस्मिन् सत्रे सन्ति, तेषां कृते विशिष्टस्थितेः सूचनां दातुं सुविधा नास्ति।