समाचारं

मातापितरः स्वसन्ततिं विद्यालये नामाङ्कनार्थं गृहपञ्जीकरणपुस्तकानि जालीं कर्तुं धनं व्यययन्ति पुलिस: जालीराष्ट्रीयदस्तावेजानां क्रयणविक्रयणस्य शङ्का

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

jiangxi public security wechat आधिकारिक खातेः अनुसारं, अद्यतने, ganzhou rongjiang नवीन जिला लोक सुरक्षा विश्वविद्यालय परिसरस्य पुलिस स्टेशनेन जाली राष्ट्रीयदस्तावेजानां क्रयविक्रयस्य प्रकरणस्य पता चलितः। स्वसन्ततिं विद्यालये नामाङ्कनार्थं नकलीप्रमाणपत्रं क्रीतवन्तौ मातापितरौ कानूनानुसारं आपराधिकप्रवर्तनपरिहारस्य अधीनौ आस्ताम्।

बहुकालपूर्वं एकस्य विश्वविद्यालयस्य परिसरपुलिसस्थानकं क्षेत्रे एकस्य प्राथमिकविद्यालयस्य शैक्षणिककार्यालयस्य कर्मचारिणां प्रतिवेदनं प्राप्तम् यत् नूतनछात्राणां पञ्जीकरणसामग्रीणां समीक्षायां तेषां गृहपञ्जीकरणपुस्तके असामान्यताः दृश्यन्ते इति तथा अन्ये दस्तावेजाः एकेन अभिभावकेन प्रदत्ताः पुलिस तत्क्षणमेव घटनास्थलं गत्वा तत्र सम्बद्धानि दस्तावेजानि पुनः नीतवन्तः तथा च तान् कानूनानुसारं पुनः नीतवन्तः।

गृहपञ्जीकरणपुस्तकं दृष्ट्वा पुलिसैः ज्ञातं यत् तस्मिन् बहवः स्पष्टदोषाः सन्ति इति गृहपञ्जीकरणव्यवस्थायाः परीक्षणानन्तरं तेषां ज्ञातं यत् गृहपञ्जीकरणपुस्तकं प्रणाल्यां नास्ति, खलु च जालसाजीदस्तावेजः अस्ति। निर्णायकसाक्ष्यस्य सम्मुखे क्षिओङ्ग मौहुआङ्ग् इत्यनेन स्वीकृतं यत् गृहपञ्जीकरणपुस्तकं, अचलसम्पत्प्रमाणपत्रं च सर्वाणि नकलीदस्तावेजानि सन्ति ये कतिपयदिनानि पूर्वं तस्य भ्रातुः लिआओ मौबिन् इत्यस्य माध्यमेन प्राप्ताः आसन्।

तत्क्षणमेव पुलिसैः कानूनानुसारं लिआओ मौबिन् इत्यस्य आह्वानं कृतम्, ततः परं लिआओ मौबिन् इत्यनेन क्षियोङ्ग मौहुआङ्ग इत्यस्य नकली गृहपञ्जीकरणपुस्तकानि, नकली अचलसम्पत् प्रमाणपत्राणि च क्रयणे, आवेदने च सहायतां कृत्वा अपराधं स्वीकृतम्। वर्तमान समये क्षियोङ्ग मौहुआङ्ग्, लियाओ मौबिन् च जालसाधकराष्ट्रीयदस्तावेजानां क्रयविक्रयस्य शङ्कायाः ​​विषये कानूनानुसारं सार्वजनिकसुरक्षाअङ्गैः आपराधिकप्रवर्तनपरिहारस्य अधीनौ अभवताम्, अस्य प्रकरणस्य अग्रे अन्वेषणं क्रियते

कानूनी कडि

चीनगणराज्यस्य आपराधिककानूनस्य अनुच्छेदः २८०-१ निर्धारयति यत् यः कोऽपि राज्यसंस्थानां आधिकारिकदस्तावेजान्, प्रमाणपत्राणि वा मुहरं वा जालसाजी, परिवर्तनं, क्रयणविक्रयणं, चोरणं, लुण्ठनं वा नष्टं वा करोति, तस्य नियतकालीनकारावासस्य दण्डः न भवति वर्षत्रयाधिकं, आपराधिकनिरोधः, सार्वजनिकनिरीक्षणं वा राजनैतिकाधिकारं वा वंचितं भवति, तथा च यदि परिस्थितयः गम्भीराः सन्ति तर्हि तस्य नियतकालीनकारावासस्य दण्डः त्रयवर्षेभ्यः न्यूनः न भवति परन्तु दशवर्षेभ्यः अधिकं न भवति। तथा दण्डः अपि भविष्यति।