समाचारं

अयं वर्गः किञ्चित् भयानकः अस्ति! हुनान् विज्ञानप्रौद्योगिकीविश्वविद्यालयस्य "मानटीवर्गः" उद्घाटितः

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

huasheng online news on september 2 (सर्व-मीडिया रिपोर्टरः jiang shiyu, संवाददाता wang kexin तथा tang yahui) "manatee class" आरब्धम् अस्ति! ३१ अगस्तदिनाङ्के अपराह्णे हुनान् विज्ञानप्रौद्योगिकीविश्वविद्यालयस्य भविष्यप्रौद्योगिक्याः महाविद्यालयस्य द्वितीयः "मानटीवर्गः" उद्घाटितः, ततः ६ महाविद्यालयेभ्यः २७ छात्राणां चयनं कृतम्
"मानटी वर्ग" इति किम् ? मे २०२० तमे वर्षे शिक्षामन्त्रालयेन व्यावसायिकविषयेषु सारभूतसमष्टिपारसहकार्यस्य कानूनस्य अन्वेषणं कर्तुं प्रस्तावः कृतः तथा च भविष्यस्य प्रौद्योगिकीमहाविद्यालयनिर्माणद्वारा भविष्यस्य वैज्ञानिकप्रौद्योगिकीनवाचारनेतृणां संवर्धनार्थं नूतनप्रतिरूपस्य प्रस्तावः कृतः २०२१ तमे वर्षे हुनान् विज्ञानप्रौद्योगिकीविश्वविद्यालयेन भविष्यप्रौद्योगिक्याः महाविद्यालयस्य स्थापना कृता । २०२३ तमे वर्षे भविष्यप्रौद्योगिक्याः महाविद्यालयः आधिकारिकतया सम्पूर्णे विद्यालये विज्ञान-इञ्जिनीयरिङ्ग-प्रमुखानाम् छात्राणां चयनं कृत्वा भविष्यस्य प्रौद्योगिकी-प्रयोगात्मकवर्गस्य निर्माणं करिष्यति, यः "मनाटी-वर्गः" इति नाम्ना प्रसिद्धः अस्ति
अस्मिन् वर्षे "मानटी-वर्गस्य" नेतृत्वं "समयस्य आदर्शः" यांत्रिक-इञ्जिनीयरिङ्ग-विषयेषु अग्रणीः च वान बुयन्-इत्यनेन क्रियते इति कथ्यते । उद्घाटनसमारोहे विद्यालयस्य अन्तः बहिश्च अध्यापकानाम् एकः दलः हुनान्-नगरस्य प्रसिद्धानां बुद्धिमान्-निर्माण-कम्पनीनां मुख्य-तकनीकी-विशेषज्ञानाम्, मुख्य-इञ्जिनीयराणां च, तथैव विद्यालयस्य विभिन्नविषयाणां सुप्रसिद्धानां प्राध्यापकानाम्, डॉक्टरेट्-पर्यवेक्षकाणां च, तथा च छात्रदलानि एकैकशः परस्परचयन-आशय-प्रपत्रेषु हस्ताक्षरं कृतवन्तः।
"मनाटी क्लास" इत्यस्य द्वितीयवर्षस्य छात्रः जिओ लान् इत्यस्य मतं यत् मनटी क्लास् इत्यस्मिन् सम्मिलितस्य न केवलं नूतनः आरम्भः इति अर्थः, अपितु अभूतपूर्वचुनौत्यस्य अवसरानां च प्रतीकम् अस्ति "वयं सदैव मनटी-वर्गं स्वगृहरूपेण गृह्णीमः, प्रोफेसर-वान बुयान् इत्यस्य उदाहरणरूपेण अनुसरणं करिष्यामः, भविष्यस्य प्रौद्योगिकी-नेतृणां लक्ष्यं करिष्यामः, राष्ट्रिय-आवश्यकताभिः मार्गदर्शनं करिष्यामः, चीनस्य वैज्ञानिक-प्रौद्योगिकी-प्रगतेः भव्ययात्रायां च स्वपत्राणि लिखिष्यामः" इति जिओ लान् अवदत् .
"विद्यालयः विद्यालय-उद्यम-सहकार्यस्य उच्चगुणवत्तायुक्तविकासमार्गस्य पालनम् करोति, उद्यमैः, विश्वविद्यालयैः, शोधसंस्थाभिः च सह गहनसहकार्यं करोति, येन एकं अद्वितीयं सहकारि-नवाचार-तन्त्रं निर्मायते। 'उद्योगस्य शिक्षायाः च एकीकरणम्' एकीकरणं च of science and education' continue to deepen, and the scientific and technological research capabilities continue to increase strong internal and external cooperation ट्यूटरसमूहानां संयुक्तप्रशिक्षणप्रतिरूपं छात्राणां प्रतिभासु वर्धयितुं सशक्तं गारण्टीं प्रदाति," इति उपराष्ट्रपतिः झोउ झिहुआ अवदत्।
अस्वीकरणम्: huasheng online लेखस्य कथनानां मतानाम् च विषये तटस्थः एव तिष्ठति, तथा च निहितसामग्रीणां सटीकता, विश्वसनीयता वा पूर्णतायाः विषये किमपि स्पष्टं वा अप्रत्यक्षं वा गारण्टीं न ददाति। लेखः केवलं लेखकस्य व्यक्तिगतं मतं भवति, तस्य उपयोगः निवेशस्य आधाररूपेण न कर्तव्यः । पाठकाः सर्वान् सम्बद्धान् निवेशजोखिमान् पूर्णतया अवगन्तुं पूर्णं उत्तरदायित्वं च वहन्तु। केचन लेखाः ऑनलाइनलेखकैः प्रस्तूयन्ते प्रकाशिताः च भवन्ति, प्रतिलिपिधर्मः च प्रस्तूयमानस्य लेखकस्य भवति । लेखानाम् चित्राणां च प्रामाणिकतायां प्रतिलिपिधर्मस्य च उत्तरदायित्वं लेखकस्य भवति । एकदा प्रतिलिपिधर्मविवादः उत्पद्यते, अधिकारधारकः आक्षेपं च उत्थापयति चेत्, huasheng online प्रासंगिककानूनविनियमानाम् अनुसारं तत्सम्बद्धां सामग्रीं विलोपयिष्यति। उल्लङ्घनस्य उत्तरदायित्वं योगदाता स्वयमेव वहति यदि तस्य परिणामेण huasheng online हानिः भवति तर्हि योगदाता क्षतिपूर्तिदायित्वं वहति। यदि भवतः अस्मिन् लेखे किमपि आक्षेपः अस्ति तर्हि कृपया अस्मान् 38160107# (# changed to @) qq.com इत्यत्र सम्पर्कं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया