समाचारं

byd जर्मनकारविक्रेतृणां अधिग्रहणं करोति, स्थानीयविक्रयस्य नियन्त्रणं ग्रहीतुं आशां कुर्वन्

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

jiemian समाचार संवाददाता丨wei yongmeng

अगस्तमासस्य ३१ दिनाङ्के यूरोपीयविक्रेतासमूहेन हेडिन् मोबिलिटी ग्रुप् इत्यनेन घोषितं यत् कम्पनी byd इत्यनेन सह जर्मनविपण्ये byd कारानाम्, स्पेयर पार्ट्स् इत्यस्य च निर्दिष्टविक्रेतारं स्वस्य सहायककम्पनीं hedin electric mobility इत्यस्य byd इत्यस्मै विक्रेतुं सम्झौतां कृतवती

अधिग्रहणे स्टुट्गार्ट्-फ्रैङ्कफर्ट्-नगरयोः द्वौ भण्डारौ अपि अन्तर्भवति, येषां संचालनं वर्तमानकाले हेडिन् मोबिलिटी-समूहेन क्रियते । अतः byd इदानीं जर्मन-आयातकानां उपरि न अवलम्बते, अपितु जर्मनीदेशे विक्रये अधिकाधिकं पहलं कर्तुं प्रत्यक्षतया स्थानीयविक्रेतृभिः सह सम्पर्कं करिष्यति ।

एषः व्यवहारः नियामक-अनुमोदनस्य अधीनः अस्ति, अस्मिन् वर्षे चतुर्थे त्रैमासिके सम्पन्नः भविष्यति इति अपेक्षा अस्ति ।

लेनदेनस्य समाप्तेः अनन्तरं हेडिन् मोबिलिटी ग्रुप् सहायककम्पनी जर्मनीदेशे byd इत्यस्य अधिकृतविक्रेता एव भविष्यति, तस्याः विक्रयस्थानानि च mannheim, kaiserslautern, saarbrücken इत्यत्र निरन्तरं निर्वाहिताः भविष्यन्ति। तदतिरिक्तं स्वीडिश-विपण्ये हेडिन्-मोबिलिटी-समूहः बीवाईडी-इत्यस्य आयातक-वितरकरूपेण निरन्तरं कार्यं करिष्यति ।

हेडिन् मोबिलिटी ग्रुप् इति परिवारस्वामित्वयुक्ता कम्पनी अस्ति यस्य मुख्यालयः स्वीडेन्देशे अस्ति । १९८५ तमे वर्षे वाहनव्यापारस्य अन्वेषणं कर्तुं शक्यते, अधुना यूरोपदेशस्य बृहत्तमेषु वाहनविक्रेतृषु अन्यतमः इति विकसितः, यत्र १२ देशेषु क्षेत्रेषु च ३३० तः अधिकाः स्वसञ्चालिताः भण्डाराः सन्ति, ४० तः अधिकानां ब्राण्ड्-संस्थानां एजेन्सी-वितरणं च अस्ति

हेडिन् मोबिलिटी ग्रुप् इत्यनेन सह byd इत्यस्य सहकार्यं २०२२ तमे वर्षे आरब्धम् ।हेडिन् इलेक्ट्रिक मोबिलिटी इति सहायककम्पनी जर्मनबाजारे byd कारानाम् स्पेयर पार्ट्स् च वितरणस्य उत्तरदायी भवितुं स्थापिता, यत् अस्य विक्रयस्य लक्ष्यम् अपि अस्ति

byd इत्यनेन अस्य समयस्य अधिग्रहणं यत् मुख्यकारणं कृतम् तत् जर्मन-विपण्ये तस्य दुर्बलविक्रयेण सह सम्बद्धं भवितुम् अर्हति । byd इत्यनेन गतवर्षे जर्मनीदेशे ४,१३९ काराः पञ्जीकृताः, येषां विपण्यभागस्य केवलं ०.१% भागः अस्ति । अस्मिन् वर्षे प्रथमार्धे byd इत्यनेन जर्मनीदेशे १,२०२ वाहनानि विक्रीताः, यत् २०२६ तमवर्षपर्यन्तं १२०,००० वाहनानां विक्रयणस्य मूललक्ष्यात् दूरम् अस्ति ।

परन्तु byd इत्यनेन अधुना एव प्रकाशितस्य नवीनतमविक्रयदत्तांशस्य अनुसारं जनवरीतः अगस्तपर्यन्तं byd इत्यस्य कुलकारविक्रयः २३२८४ मिलियनं यूनिट् आसीत्, यत् वर्षे वर्षे २९.९२% वृद्धिः अभवत् विदेशेषु विपणानाम् दृष्ट्या अस्मिन् वर्षे अगस्तमासे byd इत्यनेन विदेशेषु कुलम् ३१,४५१ नवीन ऊर्जायात्रीवाहनानि विक्रीताः, येषु ३०,४५१ निर्याताः अभवन् ।

अस्मिन् वर्षे एव byd विदेशं गन्तुं निरन्तरं रणनीतिकचरणं कृत्वा वैश्विकविन्यासस्य त्वरिततां कुर्वन् अस्ति । अस्मिन् वर्षे जुलैमासे बी.वाई.डी.-संस्थायाः थाई-कार-व्यापारिणां भागानां अधिग्रहणाय धनं व्ययितम्, थाईलैण्ड्-देशे तस्य कारखानम् अपि सम्पन्नं कृत्वा उत्पादनं कृतम्, यस्य वार्षिक-उत्पादन-क्षमता प्रायः १५०,००० वाहनानां भवति

तदतिरिक्तं कालस्य पूर्वदिने हङ्गरीदेशे byd इत्यस्य विद्युत्बसकारखानस्य ७०० तमे शुद्धविद्युत्बसः आधिकारिकतया विधानसभारेखातः लुण्ठितः अभवत्, थाईलैण्ड्-हङ्गरी-देशयोः अतिरिक्तं ब्राजील्, उज्बेकिस्तान इत्यादिषु अपि byd इत्यस्य यात्रीकारनिर्माणस्य आधाराः सन्ति देशाः ।

प्रतिवेदन/प्रतिक्रिया