समाचारं

हृदयस्पर्शी ! हाङ्गझौ-नगरस्य अयं विश्वविद्यालयः नवीनशिक्षकाणां कृते ६०० तः अधिकाः पारिवारिकचित्रं गृहीतवान्

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"सर्वः, कृपया पङ्क्तिं कृत्वा एकैकं आगच्छन्तु!" विद्यालयेन "अहं नवीनशिक्षकाणां कृते पारिवारिकचित्रं गृह्णामि" इति क्रियाकलापस्य आरम्भः अभवत्
“विद्यालयः एतावत् विचारशीलः अस्ति तथा च फोटोग्राफं ग्रहीतुं समर्पितः व्यक्तिः अस्ति!” नूतनानां जनानां स्वागतस्य।
"अहं बहु आश्चर्यचकितः अतीव प्रसन्नः च अस्मि। विद्यालयः विद्यालयस्य प्रथमदिने अस्माकं कृते पारिवारिकं छायाचित्रं गृह्णीयात्। मम गृहं इतः प्रायः २००० किलोमीटर् दूरे अस्ति। एतत् छायाचित्रं मम परिवारेण गृहं नेतुं शक्यते। अतीव स्मरणीयम् अस्ति।" " लिओनिङ्ग-नगरस्य एकः छात्रः विधिशास्त्रे मुख्यशिक्षकः एकः नवीनः छात्रः अवदत् यत् तस्य व्यस्ततायाः कारणात् सः वृद्धः सन् स्वपरिवारेण सह बहवः छायाचित्रं न गृहीतवान्। एषा क्रियाकलापः स्वपरिवारस्य समीपं गन्तुं अवसरः आसीत्। मातापितरः अपि अवदन् यत् यदा तेषां बालकाः गृहात् एतावत् दूरं विश्वविद्यालये आगच्छन्ति तदा तेषां बालकाः चिन्तिताः आसन्, परन्तु अत्र उष्णक्रियाकलापाः, सजीवं वातावरणं च दृष्ट्वा ते निश्चिन्तः अभवन्
अवगम्यते यत् नवीनशिक्षकाणां कृते पारिवारिकचित्रं ग्रहीतुं प्रस्तावः अस्मिन् वर्षे अगस्तमासे हाङ्गझौ व्यापारविद्यालयस्य परिसरमञ्चे एकेन वरिष्ठेन छात्रेण प्रकाशितेन सन्देशात् उत्पन्नः - "अहं स्नातकपदवीं प्राप्तुं प्रवृत्तः अस्मि। अहं यथार्थतया आशासे यत् अहं पुनः गन्तुं शक्नोमि यदा अहं प्रथमवारं विद्यालयं प्रविश्य मातापितृभिः सह संवादं कर्तुं शक्नोमि तदा क्षणः।" विश्वविद्यालये एकत्र फोटोग्राफं गृहीत्वा विशेषतया स्मरणीयं भवति।”
तस्मिन् समये एषा सरलः अपरिष्कृता च इच्छा विद्यालये बहवः शिक्षकाः छात्राः च शीघ्रमेव प्रतिध्वनितवती। "चतुर्वर्षपूर्वं मम मातापितरौ च गंसुतः विद्यालयस्य पञ्जीकरणार्थं दिवारात्रौ रेलयानं गृहीतवन्तौ। तस्मिन् समये अहं एकं अपि फोटो न त्यक्तवान्। अधुना अहं स्नातकपदवीं प्राप्तुं प्रवृत्तः अस्मि, अहं च फोटो न गृहीतवान् विद्यालये मम परिवारेण सह अद्यापि।" "आम्!
हाङ्गझौ बिजनेस स्कूलस्य सम्बन्धितविभागानाम् शिक्षकाः पारिवारिकं फोटोग्राफं ग्रहीतुं व्यवस्थां कर्तुं निश्चयं कृतवन्तः! विद्यालयेन छायाचित्रणं, भिडियोनिर्माणं च प्रेम्णा छात्राणां कृते स्वयंसेवकानां कृते ऑनलाइन आह्वानं जारीकृतम्। विद्यालयस्य छात्रकार्यालयस्य निदेशकः ली क्षिया पत्रकारैः अवदत् यत् केवलं कतिपयेषु दिनेषु १०० तः अधिकाः वरिष्ठाः छात्राः पञ्जीकरणं कृतवन्तः अन्ते विद्यालयस्य छात्रकार्यालयेन समृद्धाः छायाचित्रणानुभवयुक्ताः ३६ छात्राः, छायाचित्रणं प्रति रुचिं विद्यमानाः छात्राः च चयनं कृतवन्तः form the "i am for the photography team of "freshman family portraits" "अथवा विशेषतया विद्यालयात् बहिः अनेकाः अनुभविनो व्यावसायिकचित्रकलाशिक्षकाः 'ऑनलाइन सैद्धान्तिकव्याख्यानानि + अफलाइनव्यावहारिकव्यायामानां' संयोजनेन पञ्चदिवसीयं अभिमुखीकरणप्रशिक्षणं कर्तुं आमन्त्रितवन्तः। " " .
आँकडानुसारं तस्मिन् दिने गोलीकाण्डे भागं गृहीतवन्तः परिवाराः ३६४ यावत् अभवन्, ६०० तः अधिकाः छायाचित्राः अपि गृहीताः । ली क्षिया इत्यनेन उक्तं यत् नूतनानां छात्राणां कृते "पारिवारिकस्य फोटो" ग्रहणं न केवलं विद्यालयस्य कृते तेषां हृदयं तापयितुं नूतनानां छात्राणां स्वागतं कर्तुं च महत्त्वपूर्णः उपायः अस्ति, अपितु नूतनानां छात्राणां शिक्षणार्थं मार्गदर्शनार्थं "सत्रस्य प्रथमः पाठः" अपि अस्ति कृतज्ञतां प्राप्तुं सा आशास्ति यत् नूतनाः छात्राः यथाशीघ्रं हाङ्गझौ व्यवसाये एकीकृत्य नूतनं विश्वविद्यालययात्राम् आरभुं शक्नुवन्ति।
प्रतिवेदन/प्रतिक्रिया