समाचारं

रात्रिभोजपार्टिषु रहस्यं लीक् कृत्वा पञ्च जनाः २३ मिलियन एनटी डॉलर दण्डिताः

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतने झेजियांग प्रतिभूति नियामक ब्यूरो पञ्च प्रशासनिक दण्डनिर्णयान् प्रकटितवान्, येन शेङ्गयाङ्ग प्रौद्योगिकी स्टॉक्स् इत्यस्य अन्तः व्यापारस्य पञ्च जनानां अवैधव्यवहारः सार्वजनिकः अभवत्।

प्रकटितविवरणानां अनुसारं शेङ्गयाङ्गप्रौद्योगिक्याः अध्यक्षस्य पुत्रः ये शेङ्गयाङ्गः आन्तरिकसूचनायाः अन्तःस्थरूपेण सुझावम् अयच्छत् यत् उच्चविद्यालयस्य त्रयः सहपाठिनः एकस्मिन् रात्रिभोजपार्टिषु शेङ्गयाङ्गप्रौद्योगिक्याः स्टॉक्स् क्रीणन्ति विक्रयन्ति च अध्यक्षस्य चालकस्य दण्डः कृतः, दण्डस्य राशिः च जप्तवती कुलराशिः २३ मिलियन युआन् अधिकः अस्ति ।

अध्यक्षस्य पुत्रः उच्चविद्यालयस्य सहपाठिभिः सह रात्रिभोजनं कुर्वन् रहस्यं लीक् कृतवान्

दण्डनिर्णयेन ज्ञायते यत् २०२० तमस्य वर्षस्य सितम्बर्-मासस्य २५ दिनाङ्के शेङ्गयाङ्ग-प्रौद्योगिक्याः अध्यक्षः वास्तविकनियन्त्रकः च ये मौमिङ्ग् इत्यनेन अन्यैः wechat इत्यत्र प्रेषितानां jiaoxin group इत्यस्य परिचयसूचना प्राप्ता, ततः ज्ञातं यत् सहकार्यपरियोजना अस्ति

वार्तायां चर्चायाश्च अनन्तरं २०२१ तमस्य वर्षस्य फरवरी-मासस्य १० दिनाङ्के शेङ्गयाङ्ग-प्रौद्योगिक्याः नियन्त्रक-शेयरधारकौ शेङ्गयाङ्ग-होल्डिङ्ग्स्, ये मौमिङ्ग् च गुओजियाओ बेइडौ इत्यनेन सह "शेयर-हस्तांतरण-समझौते" हस्ताक्षरं कृतवन्तौ, येषु सहमतिः अभवत् यत् शेङ्गयाङ्ग-टेक्नोलॉजी-संस्थायाः ७.६९% भागं गुओजियाओ-बेइडौ-इत्यस्मै स्थानान्तरयिष्यति २०२१ तमस्य वर्षस्य फरवरी-मासस्य १८ दिनाङ्के शेङ्गयाङ्ग-प्रौद्योगिक्याः पूर्वोक्त-विषयाणां विषये "नियंत्रक-शेयरधारकाणां इक्विटी-परिवर्तनस्य विषये सूचनाप्रद-घोषणा" इत्यादीनां घोषणानां श्रृङ्खलां प्रकटितवती

२०२१ तमस्य वर्षस्य अक्टोबर्-मासस्य २९ दिनाङ्के शेङ्गयाङ्ग-प्रौद्योगिकी-जिआओक्सिन्-समूहेन च "सहकार-आशय-सम्झौते" हस्ताक्षरं कृत्वा बीजिंग-सीसीसीसी-इत्यस्य इक्विटी-१००% भागं भागं निर्गत्य नकदं च दत्त्वा क्रयणस्य योजना कृता २०२१ तमस्य वर्षस्य अक्टोबर्-मासस्य ३० दिनाङ्के शेङ्गयाङ्ग-प्रौद्योगिक्याः पूर्वोक्त-विषयाणां विषये "प्रमुख-सम्पत्त्याः पुनर्गठन-विषयाणां योजनायाः विषये व्यापार-निलम्बन-घोषणा" जारीकृता

झेजियांग प्रतिभूति नियामक ब्यूरो इत्यनेन उक्तं यत् शेङ्गयाङ्ग प्रौद्योगिक्याः बीजिंग सीसीसीसी इत्यस्य इक्विटी इत्यस्य १००% भागं शेयर् निर्गत्य नकदं च क्रीतवती, यत् सार्वजनिकीकरणात् पूर्वं प्रतिभूति कानूनस्य अनुच्छेद ५२ मध्ये निर्धारितम् आन्तरिकसूचना आसीत्आन्तरिकसूचना २०२० तमस्य वर्षस्य अक्टोबर्-मासस्य २५ दिनाङ्कात् परं न निर्मितवती, सा च २०२१ तमस्य वर्षस्य अक्टोबर्-मासस्य ३० दिनाङ्के सार्वजनिका भविष्यति ।ये मौमिङ्ग्, ये शेङ्गयाङ्ग इत्यादयः आन्तरिकसूचनायाः अन्तःस्थाः सन्ति । तेषु ये शेङ्गयाङ्गः जानाति स्म यत् समयः २०२० तमस्य वर्षस्य नवम्बर्-मासस्य १९ दिनाङ्कात् परः नास्ति ।

सार्वजनिकसूचनाः दर्शयति यत् ये शेङ्गयाङ्गः शेङ्गयाङ्गप्रौद्योगिक्याः अध्यक्षः वास्तविकनियन्त्रकः च ये मौमिंग् इत्यस्य पुत्रः अस्ति तस्य जन्म १९८७ तमे वर्षे अभवत् । एकदा सः झेजियांग शेङ्गयाङ्ग टेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्य महाप्रबन्धकस्य सहायकः, शङ्घाई निआन्फाङ्ग इन्वेस्टमेण्ट् मैनेजमेण्ट् कम्पनी लिमिटेड् इत्यस्य निवेशसमितेः प्रमुखः, शेङ्गयाङ्ग टेक्नोलॉजी इत्यस्य निदेशकः महाप्रबन्धकः च इति कार्यं कृतवान्, २०२१ तमस्य वर्षस्य अप्रैलमासे इस्तीफां च दत्तवान्

दण्डनिर्णयपत्रे दृश्यते,ये शेङ्गयाङ्ग्, शान्, काओ, युआन्जी च उच्चविद्यालयस्य सहपाठिनः सन्ति, बहुवर्षेभ्यः परस्परं जानन्ति, तेषां चतुर्णां wechat समूहः अस्ति, प्रायः एकत्र बास्केटबॉलक्रीडां कुर्वन्ति । तदतिरिक्तं शान् शेङ्गयाङ्ग टेक्नोलॉजी इत्यत्र कार्यं करोति ।

२०२१ तमस्य वर्षस्य मे-मासस्य ४ दिनाङ्कस्य सायं यावत् ये शेङ्गयाङ्ग्, शान्, काओ, युआन् च एकत्र रात्रिभोजनं कृतवन्तः, भोजनस्य समये शेङ्गयाङ्ग्-प्रौद्योगिक्याः विश्लेषणं कृत्वा तान् अवदत् यत् ते इदानीं क्रेतुं शक्नुवन्ति, तत् च तत् क्रेतव्यं वा न वा इति निर्णयः तेषां कर्तव्यः अस्ति .पश्चात् शान्, काओ, युआन् च सर्वे शेङ्गयाङ्ग टेक्नोलॉजी इत्यस्य भागं क्रीतवन्तः । ये शेङ्गयाङ्गः जानाति स्म यत् शान् युआन् जी च शेङ्गयाङ्ग टेक्नोलॉजी स्टॉक्स् क्रीतवन्तौ, तथा च वीचैट् इत्यत्र शान् इत्यनेन सह खाता उद्घाटनस्य, लेनदेनस्य, आयस्य इत्यादीनां विषये चर्चां कृतवन्तौ

उपर्युक्ततथ्यानि कम्पनीघोषणाभिः, स्थितिविवरणैः, जाँच-अभिलेखैः, प्रतिभूतिलेखानां सूचनाभिः, लेनदेनस्य स्थितिः, बैंक-पूञ्जी-प्रवाहैः, अवैध-आय-गणनाभिः अन्यैः प्रमाणैः च सिद्धाः भवन्ति, ये पुष्ट्यर्थं पर्याप्ताः सन्ति

चतुर्णां जनानां दण्डः, २०.५ मिलियन युआन् अधिकं जप्तः च

अन्यः चालकः दण्डितः अभवत्

झेजियांग प्रतिभूति नियामक ब्यूरो इत्यनेन उक्तं यत् आन्तरिकसूचनायाः अन्तःस्थः इति नाम्ना ये शेङ्गयाङ्गः आन्तरिकसूचनायाः संवेदनशीलकालस्य मध्ये शान्, काओ, युआन् मोजी इत्येतयोः अनुशंसाम् अकरोत् यत् ते आन्तरिकसूचनायाः संवेदनशीलकालस्य कालखण्डे शेङ्गयाङ्ग् प्रौद्योगिकी स्टॉक्स् क्रेतुं शक्नुवन्ति, यत् प्रतिभूतिकानूनस्य अनुच्छेदस्य ५३, अनुच्छेदस्य १ उल्लङ्घनं कृतवान् .

पक्षयोः अवैधकार्यस्य तथ्यस्य, प्रकृतिस्य, परिस्थितेः, सामाजिकहानिस्य प्रमाणस्य च आधारेण, तथा च प्रतिभूतिकानूनस्य अनुच्छेदः १९१, अनुच्छेदः १,झेजियांग सिक्योरिटीज रेगुलेटरी ब्यूरो इत्यनेन ये शेङ्गयाङ्ग इत्यस्य उपरि २५ लक्षं युआन् दण्डः आरोपयितुं निर्णयः कृतः यतः सः आन्तरिकसूचनाः सार्वजनिकं कर्तुं पूर्वं अन्ये शेङ्गयाङ्ग टेक्नोलॉजी स्टॉक्स् क्रयविक्रयं कुर्वन्तु इति सुझावम् अयच्छत्।

उच्चविद्यालयस्य सहपाठिनां त्रयः अपि दण्डं दत्तवन्तः ।तेषु शानस्य अवैधलाभः ७९३,७०० युआन् जब्धः अभवत् तथा च १,५८७,३०० युआन् दण्डः कृतः; 000 युआन् आसीत् ९.५८७७ मिलियन युआन् दण्डितः।

उपरि दण्डस्य जब्धस्य च कुलराशिः २०.५ मिलियन युआन् अधिका अस्ति ।

तदतिरिक्तं जू बाल्यकालात् एव ये मौमिंग् इत्यस्य परिवारं जानाति स्म, तस्मिन् काले सः ये मौमिंग् इत्यस्य पारिवारिककार्याणां परिचर्यायाः उत्तरदायी आसीत्, ये मौमिंग् इत्यस्य चालकरूपेण कार्यं करोति स्म, अगस्त २०१८ तः... नवम्बर २०२१ शेङ्गयाङ्ग होल्डिङ्ग्स् इत्यस्य प्रबन्धकरूपेण कार्यं कृतवान् । ये मौमिङ्ग् २०२० तमस्य वर्षस्य अक्टोबर्-मासस्य २५ दिनाङ्के जियाओक्सिन्-कोषस्य कर्मचारिभिः सह चर्चां कर्तुं शाङ्घाई-नगरं गतः, २०२१ तमस्य वर्षस्य सितम्बर्-मासस्य २१ दिनाङ्के इत्यादिषु संवादं कर्तुं शाङ्घाई-नगरं गतः, ययोः द्वयोः अपि जू-इत्यनेन चालितम् आसीत्

झेजियांग सिक्योरिटीज रेगुलेटरी ब्यूरो इत्यनेन सूचितं यत् आन्तरिकसूचनायाः संवेदनशीलकाले जू इत्यस्य सम्पर्कः ये मौमिंग् इत्यनेन सह आसीत्, यः आन्तरिकसूचनायाः अन्तःस्थः आसीत्, तथा च शेङ्गयाङ्ग टेक्नोलॉजी स्टॉक्स् इत्यस्य व्यापारार्थं जू इत्यस्य खातासमूहं नियन्त्रितवान् व्यापारिकक्रियाकलापाः अत्यन्तं सुसंगताः आसन् अन्तः सूचना, तथा च व्यापारव्यवहारः स्पष्टतया असामान्यः आसीत् तथा च असामान्यव्यापारव्यवहारस्य युक्तियुक्तं व्याख्यानं दातुं असफलः अभवत्। उपर्युक्तव्यवहारः प्रतिभूतिकानूनस्य अनुच्छेद 50 तथा अनुच्छेद 53, अनुच्छेद 1 इत्यस्य प्रावधानानाम् उल्लङ्घनं कृतवान्, तथा च प्रतिभूति कानूनस्य अनुच्छेद 191, अनुच्छेद 1 इत्यस्मिन् वर्णितस्य आन्तरिकव्यापारस्य गठनं कृतवान्

पक्षयोः अवैधकार्यस्य तथ्यस्य, प्रकृतिस्य, परिस्थितेः, सामाजिकहानिस्य प्रमाणस्य च आधारेण, तथा च प्रतिभूतिकानूनस्य अनुच्छेदः १९१, अनुच्छेदः १,जू इत्यस्य अवैधं आयं १.१३८३ मिलियन युआन् जप्तं कृत्वा २.२७६५ मिलियन युआन् दण्डः अपि कृतः ।

कम्पनी वर्षस्य प्रथमार्धे राजस्वं वर्धितवती परन्तु लाभं न वर्धितवती

आधिकारिकजालस्थलसूचना दर्शयति यत् झेजियांग शेंगयांग प्रौद्योगिकी कं, लिमिटेडस्य स्थापना 2003 तमे वर्षे अभवत्।तस्य पूर्ववर्ती झेजियांग शेंगयांग केबल कं, लिमिटेड आसीत् 2010 तमे वर्षे, तस्य शेयरधारकपुनर्गठनं जातम्, तस्य नाम झेजियांग शेंगयांग प्रौद्योगिकी कं, लिमिटेड्, तथा च २०१५ तमस्य वर्षस्य एप्रिलमासे शङ्घाई-स्टॉक-एक्सचेंजे सूचीकृतम् आसीत् ।

कम्पनीयाः उत्पादेषु मुख्यतया समाक्षीयकेबलाः, डाटाकेबलाः, ट्यूनराः, लघु-आकारस्य प्रदर्शनाः, 5g-सञ्चार-आधार-स्थानकानि च सन्ति तथा च संकेत संचरण प्रणाली।

अस्मिन् वर्षे प्रथमार्धे कम्पनी ३५७ मिलियन युआन् राजस्वं प्राप्तवती, मूलकम्पनीयाः कारणीभूतं शुद्धलाभं ५.१२७५ मिलियन युआन् आसीत्, यत् वर्षे वर्षे ४९% न्यूनता अभवत्; . जूनमासस्य अन्ते कम्पनीयाः कुलभागधारकाणां संख्या १५,७०० अतिक्रान्तवती ।

आगच्छस्रोतः:चीन कोष समाचार

प्रतिवेदन/प्रतिक्रिया