समाचारं

सुलिवन् इत्यस्य वार्ता सम्यक् न प्रचलति स्म, अमेरिकादेशः च स्थितिं उद्धारयितुं शीघ्रमेव जनान् चीनदेशं प्रेषितवान् ।

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चतुर्वर्षं यावत् सेवां कृत्वा सुलिवन् स्वस्य कार्यकालस्य अन्तिमेषु मासेषु चीनदेशं प्रति त्वरितवान् ।

यात्रासूचनातः न्याय्यं चेत् सुलिवन् चीनदेशे त्रयः दिवसाः यावत् तिष्ठति इति समयः अत्यन्तं दीर्घः इति भासते, परन्तु चीन-अमेरिका-देशयोः मध्ये अत्यधिकाः समस्याः सन्ति ।अतः चीन-अमेरिका-देशयोः अधिकारिणां समागमस्य समयसूची अद्यापि अतीव कठिना अस्ति, समागमाः च क्रमेण भवन्ति इति वक्तुं शक्यते

उभयोः पक्षयोः संक्षिप्तसूचनात् द्रष्टुं शक्यते यत् सुलिवन्-विदेशमन्त्री वाङ्ग यी-योः मध्ये प्रथमदिने चीन-अमेरिका-द्विपक्षीयसम्बन्धः, ताइवान-जलसन्धिः, दक्षिणचीन-सागरः, दक्षिण-चीन-सागरः, च... रूस-युक्रेन-सङ्घर्षः।

(सुलिवन् विदेशमन्त्री वाङ्ग यी च)

अस्मिन् समागमे प्रथमवारं चीनदेशं गच्छन् सुलिवन्सः सर्वथा मुक्तचित्तः नासीत्, तस्य वचनं च अतीव तीक्ष्णम् आसीत्, चीनदेशस्य विषये बहु आग्रहं कृतवान् ।

चीन-अमेरिका-विषयेषु चर्चां कुर्वन् सुलिवन् इत्यनेन सूचितं यत् अमेरिकी-प्रौद्योगिक्याः चीनदेशे प्रवाहः न भवेत् इति अद्यापि अमेरिका-देशः आवश्यकाः उपायाः करिष्यति , सः अपि स्थले एव उत्थापितवान् यत् चीनदेशः यथाशीघ्रं केषाञ्चन प्रकरणानाम् समाधानं करोतु यत्र अमेरिकीनागरिकाणां देशात् निर्गमनं निषिद्धं भवति;