समाचारं

फिलिपिन्सदेशः अमेरिकी-क्षेपणास्त्र-कार्यक्रमं पूर्णवेगेन अग्रे सारयति, जनमुक्तिसेना अन्यैः सह युद्धं कुर्वती अस्ति, दक्षिणचीनसागरस्य स्थितिः पुनः अशांता अस्ति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दक्षिणचीनसागरस्य स्थितिः तीव्रपरिवर्तनस्य सम्मुखीभवति यत् वास्तविकः नेता कः भविष्यति। फिलिपिन्स्-देशस्य अद्यतन-चरणस्य श्रृङ्खला बहिः जगतः गहन-चिन्तनं प्रेरितवती अस्ति यत् किं एतत् अनिवारणीय-युद्धस्य दावः अस्ति ? अमेरिकी-“टाइफन्”-क्षेपणास्त्र-प्रणालीं युद्धविमानं च क्रेतुं फिलिपिन्स्-सर्वकारस्य १.८९४ खरब-पेसो-रूप्यकाणां व्ययस्य निर्णयः न केवलं बलस्य प्रदर्शनम्, अपितु महत् द्यूतम् अपि अस्ति तस्य पृष्ठतः कानि जोखिमानि सन्ति ? दक्षिणचीनसागरस्य स्थितिः सर्वथा नियन्त्रणात् बहिः भवितुम् अर्हति । एषा प्रणाली चीनस्य दक्षिणपूर्वतटस्य अधिकांशं भागं व्याप्य १७०० किलोमीटर्पर्यन्तं व्याप्तं टोमाहॉक् क्रूज्-क्षेपणास्त्रं प्रक्षेपयितुं समर्था इति कथ्यते फिलिपिन्स्-देशः "निवारणम्" इति नाम प्रयुङ्क्ते इति भाति, परन्तु तस्य वास्तविकः अभिप्रायः कः ?

स्मर्यतां यत् अमेरिकी-भारत-प्रशांत-कमाण्डस्य सेनापतिः पपरो "फिलिपिन्स-देशस्य अनुरक्षणार्थं युद्धपोतानां प्रेषणं" प्रस्तावितवान्, यत् चीनस्य स्पष्टः संकेतः आसीत् । इदं किञ्चित् "सिमा झाओ इत्यस्याः हृदयं मार्गे सर्वेषां कृते ज्ञातम्" इव दृश्यते। किं फिलिपिन्सदेशः प्यादाः प्रयुक्तः अस्ति, अथवा दक्षिणचीनसागरे स्थानं प्राप्तुम् इच्छति वा? किं अमेरिकादेशस्य वचनं कर्म च फिलिपिन्स्-देशस्य समर्थनं करोति वा अधिकं खतरनाकं परिस्थितौ धक्कायति वा? अधुना अमेरिका-देशस्य फिलिपिन्स्-देशयोः च बहुविधाः संयुक्तसैन्य-अभ्यासाः कृताः, तथैव जापान-ऑस्ट्रेलिया-इत्यादीनां देशानाम् उपरि विजयं प्राप्तुं प्रयत्नाः अपि अभवन्