समाचारं

वर्षस्य प्रथमार्धे शीर्षपञ्च मद्यब्राण्ड्-संस्थाः ८५.१ अरब-युआन्-रूप्यकाणां शुद्धलाभं प्राप्तवन्तः वा मद्यस्य भण्डाराः अधः क्रेतुं योग्याः सन्ति वा?

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे प्रथमार्धे पञ्चानां प्रमुखानां मद्यकम्पनीनां राजस्वं शुद्धलाभं च अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान्, यत्र कुलराजस्वं १९५.१०६ अरब युआन् तथा कुलशुद्धलाभः ८५.१३८ अरब युआन् राजस्वस्य वर्षे वर्षे वृद्धिदरः च शुद्धलाभः उभयम् अपि प्रायः १४% यावत् अभवत् ।

अस्मिन् वर्षे मद्यस्य भण्डारस्य कार्यप्रदर्शनात् न्याय्यं चेत् कार्यप्रदर्शनवृद्ध्या सह महत् सम्बन्धः नास्ति । शीर्षपञ्च मद्यब्राण्ड् सर्वेषु वर्षे अधोगतिप्रवृत्तिः अभवत्, यत्र वुलियाङ्ग्ये सर्वाधिकं न्यूनता अभवत्, वर्षे ९.०६% न्यूनता अभवत् सर्वाधिकं न्यूनता लुझोउ लाओजिआओ-नगरे अभवत्, यत्र ३०.४५% न्यूनता अभवत् । अस्मिन् वर्षे क्वेइचो मौटाई इत्यस्य शेयरमूल्यं अपि १४.६५% न्यूनीकृतम् अस्ति । पञ्च प्रमुखं मद्यस्य भण्डारं विहाय अन्येषु मद्यस्य भण्डारेषु भिन्नप्रमाणेन क्षयः अभवत् । अतः अस्मिन् वर्षे विपण्यवातावरणं मद्यस्य भण्डारस्य कृते बहु मैत्रीपूर्णं नास्ति।

राजस्वं शुद्धलाभं च वर्षे वर्षे प्रायः १४% वर्धितम्, मूलतः च वर्षस्य आरम्भे वृद्धिलक्ष्यं प्राप्तवती अस्ति यत् मद्यस्य भण्डारः अद्यापि किमर्थं पतति?

पञ्चसु प्रमुखेषु मद्यस्य भण्डारेषु यान्घे कम्पनी लिमिटेडस्य राजस्वस्य शुद्धलाभस्य च एक-अङ्कीयवृद्धेः अतिरिक्तं अन्येषु सूचीबद्धमद्येषु moutai, wuliangye, shanxi fenjiu, luzhou laojiao इत्यादिषु सूचीकृतमद्येषु सर्वेषु द्वि-अङ्कस्य अनुभवः अभवत् वृद्धि। यद्यपि पञ्चानां प्रमुखानां मद्यसमूहानां कार्यप्रदर्शनवृद्धिदरः विपण्यप्रत्याशायाः अनुरूपः अस्ति तथापि कार्यप्रदर्शनवृद्धौ निरन्तरं मन्दतां विचार्य विपण्यां तुल्यकालिकं निराशाजनकं मूल्याङ्कनं दत्तम् अस्ति