समाचारं

विश्लेषकाः साहसेन भविष्यवाणीं कुर्वन्ति यत् एनवीडिया इत्यस्य विपण्यमूल्यं आगामिवर्षे १० खरब अमेरिकीडॉलर् यावत् उच्छ्रितं भविष्यति!

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय एसोसिएटेड प्रेस, सितम्बर 2 (सम्पादक हुआंग जुन्झी)i/o fund इत्यस्य मुख्यप्रौद्योगिकीविश्लेषिका beth kindig इत्यस्याः कथनमस्ति यत् nvidia इत्यस्य विपण्यमूल्यं त्रिगुणाधिकं भविष्यति इति अपेक्षा अस्ति। अस्य अपि अर्थः अस्ति यत् सा कम्पनीयाः स्टॉक् इत्यस्मै उल्टावस्थायाः बहु स्थानं ददाति ।

नवीनतमसाक्षात्कारे गिण्डिन् इत्यनेन उक्तं यत् एनवीडिया इत्यस्य दीर्घकालीनमूल्यांकनं १० खरब डॉलरं यावत् भविष्यति इति सा अपेक्षां करोति, यत्र कम्पनीयाः वर्तमानविपण्यपूञ्जीकरणं २.९३ खरब डॉलरं भवति।

सा अवदत् यत् एतस्य अर्थः अस्ति यत् कृत्रिमबुद्धिः (ai) दिग्गजः महतीं लाभं प्राप्स्यति, मुख्यतया तस्य अग्रिमपीढीयाः कृत्रिमबुद्धिः (ai) चिप् ब्लैकवेल् इत्यस्मात् दृढतया अपेक्षितवृद्ध्या, अर्जनस्य च कारणतः।

वालस्ट्रीट्-निवेशकाः अधिकाधिकं चिन्तिताः सन्ति यत् एनवीडिया-संस्थायाः अतिमूल्याङ्कनं भवति, यतः विगतवर्षे तस्य महतीं लाभं भवति तथा च निवेशकानां आयवृद्धेः महतीः अपेक्षाः सन्ति गतसप्ताहे एनवीडिया इत्यनेन नवीनतमवित्तीयप्रतिवेदनं प्रकाशितस्य अनन्तरं तस्य शेयरमूल्यं क्षीणं जातम्, तस्य विपण्यमूल्यं च ३ खरब अमेरिकीडॉलरात् न्यूनं जातम् यतः तस्य तृतीयत्रिमासिकप्रदर्शनमार्गदर्शनं निवेशकान् सन्तुष्टं कर्तुं असफलम् अभवत्।

अपरपक्षे निवेशकाः एनवीडिया इत्यस्य ब्ल्याक्वेल् चिप् इत्यस्य विषये अपि चिन्तिताः सन्ति, यतः उद्योगविश्लेषकाः "उच्चोत्पादनमात्रायां प्राप्तुं महत्त्वपूर्णाः विषयाः" इति कारणेन चिप् इत्यस्य विमोचनं मासद्वयं त्रयं यावत् विलम्बं प्राप्स्यति इति ज्ञापयन्ति