समाचारं

गुआन् ताओ - आरएमबी किमर्थं उफानम् अभवत् ?

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गुआन् ताओ : शिथिलविनिमयनिपटनं आरएमबी इत्यस्य समर्थनं करोति यत् सः पुनः ७.० युगे उत्तिष्ठति

नोटः- अयं लेखः चीन बिजनेस न्यूज इत्यत्र सितम्बर् २, २०२४ दिनाङ्के प्रकाशितः ।

स्रोतः - पिंगलान् गुआन्टाओ

जुलैमासस्य अन्ते अमेरिकी-डॉलरस्य विरुद्धं घरेलु-विदेशीय-आरएमबी-विनिमय-दरः ७.२० तः १ यावत् वर्धितः, परन्तु अगस्त-मासस्य ५ दिनाङ्के वर्षस्य उच्चतम-स्तरं प्रति वर्धमानस्य अनन्तरं तस्य समेकनं आरब्धम् २८ अगस्ततः पूर्वं घरेलु आरएमबी विनिमयदरस्य केन्द्रीयसमतादरः ७.११ तः ७.१५ पर्यन्तं संकीर्णपरिधिमध्ये उतार-चढावम् अकरोत्, तथा च १३ अगस्तदिनाङ्के वर्षस्य कृते ७.१४७९ इत्यस्य नूतनं न्यूनतमं स्तरं प्राप्तवान् ७.११५० तः ७.१८५० पर्यन्तम् । २९ अगस्ततः केन्द्रीयसमता केवलं किञ्चित् सुदृढा अभवत्, यदा तु आन्तरिकविदेशीयव्यवहारमूल्यानि पुनः सहसा बलं प्राप्तवन्तः, ७.१० तः उपरि वर्धमानौ ७.० युगे च प्रविष्टौ

३० अगस्तदिनाङ्के केन्द्रीयसमतामूल्यं ७.११२४ इति मूल्ये समाप्तम्, प्रथमाष्टमासेषु सञ्चितं न्यूनता अधिकतमं ०.९% तः ०.४% यावत् अभिसृत्य नष्टस्य भूमिस्य प्रायः आर्धं भागं पुनः प्राप्तम् अस्मिन् एव काले घरेलु आरएमबी-स्पॉट्-विनिमय-दरः (आन्तरिक-बैङ्क-विदेशीय-विनिमय-विपण्य-व्यापार-मूल्यं ४:३० वादने निर्दिश्य) ७.०८८१ इति क्रमेण समाप्तः, प्रथम-अष्ट-मासेषु १.९% पुनः उच्छ्रितः अधिकतमं २.५% तः ०.१% संचयी मूल्याङ्कनं यावत् विनिमयदरः (सीएनएच) ७.०९०४ इति क्रमेण बन्दः अभवत्, प्रथमाष्टमासेषु अधिकतमं २.५% न्यूनतां प्राप्य क 0.5% इत्यस्य सञ्चितप्रशंसनम्। एतावता आन्तरिकविदेशीय-आरएमबी-व्यवहारमूल्येषु वर्षे सर्वाणि हानिः पुनः प्राप्ता अस्ति । आरएमबी इत्यस्य हाले त्वरितवृद्धिः विनिमयनिपटानआदेशानां अधिकं शिथिलीकरणेन सह सम्बद्धा भवितुम् अर्हति ।