समाचारं

audi q5 इत्यस्य नूतनपीढीयाः अनावरणं कृतम्: 2.0t/3.0t पावर सिस्टम् इत्यनेन सुसज्जितं प्लग-इन् हाइब्रिड् मॉडल् आगामिवर्षे प्रक्षेपणं भविष्यति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house news on september 2, अद्य प्रातःकाले बीजिंगसमये,ऑडीस्वस्य सर्वाधिकविक्रयितस्य मॉडलस्य अग्रिमपीढीं q5, श्रृङ्खलायां तृतीयपीढीयाः मॉडलं च प्रारब्धवान् । नूतनकारः शुद्धं ईंधनशक्तिं न दास्यति इति कथ्यते, प्रथमे मॉडले च २.०t, ३.०t शक्तिः च समाविष्टा भविष्यति ।सर्वे मृदुसंकरप्रणाल्या सुसज्जिताः

२.०t इञ्जिनम् : अग्रे-चक्रचालनम्, अधिकतमशक्तिः २६८ अश्वशक्तिः

३.०t इञ्जिनम् : चतुःचक्रचालनम्, अधिकतमशक्तिः ३६२ अश्वशक्तिः

आगामिवर्षे नवीनपीढीयाः q5 प्लग-इन् संकरसंस्करणद्वयं प्रक्षेपयिष्यति, यत्र क्रमशः २९५ अश्वशक्तिः ३६२ अश्वशक्तिः च शक्तिः, ५० मीलस्य शुद्धविद्युत्परिधिः च (it house नोट: प्रायः ८०.४७ किलोमीटर्)

एतत् कारं नूतने पीपीसी-मञ्चे निर्मितम् अस्ति, यत् v8 इञ्जिनं विस्तारित-परिधि-शक्ति-प्रणालीं च समर्थयति । ऑडी इत्यस्य मते नूतनं मञ्चं सवारीसुखं, नियन्त्रणं च सुदृढं करोति । नवीनं q5 इस्पातस्प्रिंग्स् तथा निष्क्रियशॉक एब्जॉर्बर् इत्यनेन सह मानकरूपेण आगच्छति, अपि च कर्तुं शक्नोतिवैकल्पिकं वायुनिलम्बनम्व्यवस्था।

आन्तरिकस्य दृष्ट्या, कारः ऑडी इत्यस्य नूतनस्य "डिजिटल स्टेज" काकपिट् इत्यस्य उपयोगं करोति: यत्र 11.9-इञ्च् डिजिटल इन्स्ट्रुमेंट् डिस्प्ले अपि च 14.5-इञ्च् इन्फोटेन्मेण्ट् टच स्क्रीन् अस्ति

उल्लेखनीयं यत् नूतनकारस्य बाह्यविन्यासे अपि महत्त्वपूर्णं समायोजनं कृतम् अस्ति, अस्य स्कन्धरेखा मृदुतरं पृष्ठभागं च विस्तृतं भवति ।