समाचारं

१९६४ तमे वर्षे हे लाङ्ग् इत्यस्मै राष्ट्रियपदकक्रीडादलस्य संशोधनस्य आदेशः प्राप्तः, ततः परं त्रीणि चालनानि कृत्वा दलस्य युद्धबलं बहुधा वर्धितम्, एशियादेशे च द्वितीयस्थानं प्राप्तवान् ।

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९६४ तमे वर्षे अस्माकं देशस्य क्रीडायाः पादकन्दुकक्षेत्रे दोषाणां पश्चात्तापस्य च सम्मुखे हे लाङ्गः केवलं त्रीणि युक्तयः उपयुज्य राष्ट्रियपदकक्रीडादलं पुनः गौरवं प्राप्तवान्

चीनदेशस्य जनगणराज्यस्य स्थापनायाः अनन्तरं हे लाङ्ग इत्यस्य नेतृत्वे बास्केटबॉल, वॉलीबॉल, टेबल टेनिस् च प्रफुल्लिताः सन्ति तथापि अन्तर्राष्ट्रीयक्षेत्रे फुटबॉलक्षेत्रे पुनः पुनः विघ्नाः अभवन् न्यूनं, घरेलुजनमतं च कोलाहलं कृतवती अस्ति।

१९६४ तमे वर्षे राष्ट्रियपदकक्रीडादलस्य पाकिस्तानस्य च मैत्रीक्रीडायां राष्ट्रियपदकक्रीडादलस्य गृहे एव पराजयः अभवत्, येन देशस्य सर्वत्र जनानां क्रोधः प्रज्वलितः

अध्यक्षः माओः विशेषतया फुटबॉलक्रीडायां रुचिं लभते स्म, यत् "विश्वस्य प्रथमः क्रीडा" इति प्रसिद्धः अस्ति राष्ट्रियपदकक्रीडादलस्य मन्दतायाः सम्मुखीभूय अध्यक्षः माओः कष्टप्रदानुभवात् शिक्षित्वा विषयान् परिवर्तयितुं महतीं प्रहारं कर्तुं निश्चितवान् सः विशेषतया हे लाङ्ग् इति आहूय राष्ट्रियपदकक्रीडादलस्य मुखं पूर्णतया परिवर्तयितुं पृष्टवान्

एकदा हे लाङ्गः नियुक्तः जातः तदा सः दृढतया कार्यं कृत्वा प्रशिक्षणदलेन, खिलाडीपङ्क्तिः, रसदकर्मचारिभिः सह दीर्घकालं यावत् वार्तालापं कर्तुं, दलस्य प्रशिक्षणविवरणानां गहनबोधं च प्राप्तुं व्यक्तिगतरूपेण राष्ट्रियदलस्य आधारशिबिरं गतः, तान्त्रिक-रणनीतिक-स्तरं, क्रीडकानां मानसिकदशा च । किञ्चित् सावधानीपूर्वकं शोधं कृत्वा हे लाङ्गः राष्ट्रियपदकक्रीडादलस्य सम्मुखीभूतानां कतिपयानां प्रमुखानां समस्यानां सारांशं दत्तवान् यत् तान्त्रिक-रणनीतिक-स्तरयोः तत्कालं नवीनतायाः आवश्यकता वर्तते, प्रशिक्षणव्यवस्थायां व्यवस्थिततायाः अभावः अस्ति, दलस्य समन्वयस्य च सुधारस्य आवश्यकता वर्तते

सः लाङ्गः अवगच्छति यत् केवलं सुधारः, सुधारः च राष्ट्रियपदकक्रीडादलस्य वैभवं पुनः स्थापयितुं शक्नोति ।

राष्ट्रियपदकक्रीडादले शिथिलानुशासनस्य समस्यायाः प्रतिक्रियारूपेण हे लाङ्गः निर्णायकं निर्णयं कृत्वा सैन्यक्षेत्रे स्वस्य लोहमुष्टियुक्तप्रबन्धनस्य अनुभवं पादकन्दुकक्षेत्रे प्रत्यारोपितवान् सः लाङ्गः राष्ट्रियपदकक्रीडादलं अत्यन्तं अनुशासितं युद्धदलं मन्यते, सैन्यप्रबन्धनं कार्यान्वयति, खिलाडयः व्यवहारस्य मानदण्डान् निर्मातुं लोहस्य अनुशासनस्य नियमानाञ्च उपयोगं करोति, खिलाडयः कार्यस्य विश्रामस्य च समयसूचनायाः सख्यं पालनं कर्तुं, प्रशिक्षणार्थं स्वसर्वप्रयत्नाः समर्पयितुं च अपेक्षते, तथा च अशर्ततया आदेशान् पालनम्।

हे लाङ्गस्य सावधानीपूर्वकं योजनायाः अन्तर्गतं राष्ट्रियपदकक्रीडकाः प्रशिक्षणं प्राप्तुं "षष्ठी कम्पनी आफ् स्ट्रॉन्ग् बोन्स्" इति नाम्ना प्रसिद्धे जनमुक्तिसेना-एकके प्रेषिताः सेनायां राष्ट्रियपदकक्रीडादलस्य सदस्याः प्रशिक्षणं कुर्वन्ति, खादन्ति, एकस्यामेव छतस्य अधः निवसन्ति, पीएलएसैनिकैः सह एकस्मिन् युद्धक्षेत्रे अभ्यासं कुर्वन्ति च ते उच्चतीव्रतायुक्तशारीरिकप्रशिक्षणे भागं गृह्णन्ति, स्वस्य शारीरिकसीमानां चुनौतीं ददति, सामरिकविन्यासान् गभीरतया शिक्षन्ति, सुधारं च कुर्वन्ति तेषां वास्तविकं युद्धकौशलम्। तकनीकी-रणनीतिक-स्तरस्य उन्नयनस्य दृष्ट्या हे लाङ्ग् इत्यनेन अवगतं यत् बन्दद्वारेषु कार्यं कृत्वा अटङ्कं भङ्गयितुं कठिनं भवति, ततः हङ्गरी इत्यादिषु शक्तिशालिषु फुटबॉल-देशेषु अध्ययनार्थं सम्भाव्ययुवानां क्रीडकान् विदेशेषु प्रेषयितुं निश्चयं कृतवान् सः लाङ्गः स्वयमेव प्रतिभाशालिनः क्रीडकानां समूहं चयनं कृत्वा एतेषु देशेषु व्यवस्थितरूपेण फुटबॉल-प्रशिक्षणं, शिक्षां च प्राप्तुं प्रेषितवान्, एते क्रीडकाः विदेशेषु उन्नत-फुटबॉल-अवधारणाः, तकनीकाः, रणनीतयः च ज्ञातवन्तः, स्वस्य अन्तर्राष्ट्रीय-क्षितिजं विस्तृतं कृतवन्तः, अध्ययनात् प्रत्यागत्य बहुमूल्यम् अनुभवं च सञ्चितवन्तः , ते शीघ्रमेव राष्ट्रियपदकक्रीडादलस्य मुख्याधाराः भवन्ति ।

तदतिरिक्तं हे लाङ्गः दलस्य विकासाय प्रशिक्षणदलस्य महत्त्वं गभीरतया अवगच्छति यत् प्रशिक्षणस्य मार्गदर्शनाय, रणनीतयः च निर्मातुं व्यावसायिकप्रशिक्षणदलः एव भवितुमर्हति।

सः लाङ्गः स्वयमेव कार्यं कृतवान्, राष्ट्रियसीमाः लङ्घितवान्, अनेकैः फुटबॉलशक्तैः सह संवादं कृतवान्, अन्ततः चीनीयपदकक्रीडायां सम्मिलितुं बहवः वरिष्ठाः विदेशीयाः शिक्षकाः आकर्षयितुं सफलः अभवत् एते विदेशीयाः शिक्षकाः अन्तर्राष्ट्रीयरूपेण उन्नताः फुटबॉल-अवधारणाः, तान्त्रिक-प्रशिक्षण-विधयः च आनयन्ति स्म, येन राष्ट्रिय-फुटबॉल-क्रीडकानां कृते नूतन-विश्वस्य द्वारं उद्घाटितम्, तेषां सावधानीपूर्वकं मार्गदर्शनेन राष्ट्रिय-फुटबॉल-क्रीडकाः क्रमेण स्वस्य दुर्व्यवहारं त्यक्तवन्तः, अधिकं सटीकं लघु-पास्-समन्वयं च ज्ञातवन्तः द्रुतगत्या आक्रामकं रक्षात्मकं च संक्रमणं निपुणतां प्राप्तवान् रहस्यं तु अस्ति यत् सः न्यायालये अपूर्वं स्थिरतां दर्शितवान्। हे लाङ्गस्य उत्कृष्टनेतृत्वेन राष्ट्रियपदकक्रीडादलस्य आमूलकपरिवर्तनं जातम्, नूतनजीवनशक्तिं स्वीकृत्य, नवीनमानसिकदृष्टिकोणं, कठोरअनुशासनं, अधिकपरिपक्वं स्थिरं च प्रतिस्पर्धात्मकं राज्यं च अस्ति

कठिनप्रशिक्षणानन्तरं १९६५ तमे वर्षे १९६६ तमे वर्षे च राष्ट्रियपदकक्रीडादलेन अन्तर्राष्ट्रीयमैत्रीक्रीडासु, इमर्जिंग पावर्सक्रीडासु च पुनः पुनः सफलतां प्राप्तवती, एषा तेजस्वी उपलब्धिः अन्तर्राष्ट्रीयमञ्चे न्यू चाइना-फुटबॉल-क्रीडायाः कृते महतीं सफलतां कृतवती, अभवत् एकः प्रेरणा। अस्याः यात्रायाः पश्चात् पश्यन् वयं हे लाङ्गस्य प्रबन्धनक्षमताम् अत्यन्तं स्वीकुर्मः तस्य बुद्धिमान् निर्णयाः चीनीयपदकक्रीडायाः उदयस्य आधारं स्थापितवन्तः ।

अधुना राष्ट्रिय-फुटबॉल-दलः महतीनां आव्हानानां सामनां कुर्वन् अस्ति, तस्य वैभवं च गता, आशासे यत् युवानः क्रीडकाः स्वस्य वरिष्ठानां उदाहरणम् अनुसृत्य, कठिन-प्रशिक्षणं करिष्यन्ति, प्रशंसकानां प्रेम्णः अनुरूपं जीविष्यन्ति, एशिया-देशस्य शीर्षस्थाने पुनः आगमिष्यन्ति |.