समाचारं

byd अगस्तमासस्य विक्रयस्य घोषणां कृतवान् : वर्षे मासे द्विगुणवृद्धिः, यत्र औसतेन प्रतिदिनं १२,००० वाहनानि विक्रीयन्ते

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१ सितम्बर् दिनाङ्के byd इत्यनेन अगस्तमासस्य विक्रयदत्तांशस्य आधिकारिकरूपेण घोषणा कृता, यत्र सञ्चितविक्रयः ३७३,०८३ वाहनानां यावत् अभवत् । तेषु यात्रीकारविक्रयः ३७०,८५४ यूनिट्, वर्षे वर्षे ३५.३% वृद्धिः, मासे मासे प्रायः ९% वृद्धिः च अभवत् ।

एतस्याः गणनायाः आधारेण विगत अगस्तमासे byd इत्यस्य दैनिकविक्रयः १२,००० वाहनानां यावत् अभवत् । एतत् सर्वथा भयङ्करं इति वक्तुं न अतिशयोक्तिः ।

ब्राण्ड्-विषये अद्यापि byd dynasty, hayang च मुख्यविक्रयबलौ स्तः, अगस्तमासे सञ्चितविक्रयः ३५५,६७९ वाहनानां यावत् अभवत् ।

तेषु केवलं byd qin श्रृङ्खलायाः मॉडल् ७०,४५७ यूनिट् यावत् प्राप्तवान् एषः द्वितीयः मासः अस्ति यदा byd qin श्रृङ्खलायाः मॉडल् ७०,००० तः अधिकानि यूनिट् विक्रीतवान् ।

byd qin इत्यस्य पश्चात् द्वितीयं haiyang.com इत्यस्य seal series models इति अस्ति । जुलैमासे विक्रयमात्रा ५४,८३५ वाहनानि आसीत्, मासे मासे ६३% वृद्धिः ।

byd yuan family, byd seagull तथा byd song plus इत्येतयोः अपि अगस्तमासे ४०,००० तः अधिकाः यूनिट् विक्रीताः ।

ज्ञातव्यं यत् यदि song pro तथा song l मॉडल् इत्येतयोः विक्रयः समाविष्टः अस्ति तर्हि byd इत्यस्य song परिवारेण अगस्तमासे ७६,००० तः अधिकानि वाहनानि विक्रीताः ।

अगस्तमासे प्रमुखमाडलस्य हान-ताङ्गयोः विक्रयमात्रा क्रमशः १७,०२९, १२,०६९ च आसीत्, यत् जुलैमासे विक्रयणस्य तुलनीयम् आसीत् । अगस्तमासे डॉल्फिनविक्रयः १५,१६४ यूनिट् आसीत्, मासे मासे २२% वृद्धिः अभवत् ।

डेन्जा मोटर्स् इत्यस्य अगस्तमासे ९,९८९ यूनिट् विक्रीतम्, जुलैमासात् किञ्चित् न्यूनम् । डेन्जा डी ९ इत्यस्य विक्रयमात्रा ९१८१ यूनिट्, डेन्जा एन ७ इत्यस्य विक्रयमात्रा ८०८ यूनिट् च आसीत् ।

समग्रतया डेन्जा डी ९ इत्यस्य विक्रयः निरन्तरं वर्धमानः अस्ति, यदा तु डेन्जा एन ७ इत्यस्य विक्रयः गतमासस्य तुलने अद्यापि न्यूनः अस्ति ।

फाङ्गबाओ मोटर्स् इत्यनेन अगस्तमासे ४,८७६ वाहनानि विक्रीताः, मासे मासे १६५% वृद्धिः । याङ्गवाङ्ग् इत्यनेन ३१० वाहनानि विक्रीताः, येषु याङ्गवाङ्ग् यू८ इत्यस्य ३०३ वाहनानि अपि विक्रीताः ।

विदेशेषु विपण्येषु अगस्तमासे byd इत्यनेन ३१,४५१ वाहनानि विक्रीताः, येन मासे मासे २५.७% वृद्धिः अभवत् ।

अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं byd इत्यस्य सञ्चितविक्रयः २३ लक्षं वाहनम् अतिक्रान्तवान्, यत् वर्षे वर्षे प्रायः ३०% वृद्धिः अभवत् ।