समाचारं

एप्पल् इन्टेलिजेन्स् इत्यस्य विषये एप्पल् इत्यस्य बृहत् दावः पूर्वमेव आँकडासंग्रहणस्य विघ्नानां सामनां करोति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एप्पल् इन्टेलिजेन्स इदानीं विश्वे उपयोक्तृभ्यः उपलभ्यते, अस्मिन् वर्षे अन्ते व्यापकं प्रसारणं योजना अस्ति । आर्टिफिशियल इन्टेलिजेन्स टूल्किट् अपि आगामिस्य iphone 16 श्रृङ्खलायाः विक्रयबिन्दुः भविष्यति इति अपेक्षा अस्ति । परन्तु एप्पल् इन्टेलिजेन्स् इत्यस्य माध्यमेन एप्पल् इत्यस्य मांसपेशिनां फ्लेक्स् कर्तुं प्रयत्नाः स्थगिताः यतः प्रमुखाः जालपुटाः सामाजिकमञ्चाः च एप्पल् इत्यस्य आर्टिफिशियल इन्टेलिजेन्स रोबोट् इत्यस्य आँकडानां स्क्रैप् कर्तुं अवरुद्धाः सन्ति।

वायरड् इत्यस्य अनुसारं बहुकालपूर्वं एप्पल् इत्यनेन प्रकाशकानां कृते एकं साधनं प्रकाशितम् यत् ते कम्पनीयाः कृत्रिमबुद्धिप्रशिक्षणकार्यक्रमात् बहिः गन्तुं शक्नुवन्ति । अस्य अर्थः अस्ति यत् एप्पल्-कम्पनीयाः एआइ-बॉट्-इत्येतत् प्रशिक्षणार्थं दत्तांशं संग्रहीतुं न शक्नुवन्ति । प्रभावः दूरगामी अस्ति ।

फेसबुक, इन्स्टाग्राम, क्रेग्स्लिस्ट्, टम्बलर, न्यूयॉर्क टाइम्स्, फाइनेन्शियल टाइम्स्, द अटलाण्टिक, वोक्स मीडिया, यूएसए टुडे नेटवर्क्, wired मूलकम्पनी कोण्डे नास्ट् च एप्पल् इंटेलिजेन्स् इत्यस्मात् बहिः गच्छन्ति इति दृश्यन्ते इति प्रतिवेदने उक्तम् रेलयानम्‌।

chatgpt इत्यादीनि कृत्रिमबुद्धि-चैटबोट्-इत्येतत् स्वज्ञान-आधारं समृद्धीकर्तुं उपयोक्तृभ्यः सम्यक् उत्तराणि प्रदातुं च अन्तर्जाल-माध्यमेन प्रकाशितानां बहुमूल्य-सामग्रीणां उपरि बहुधा अवलम्बन्ते परन्तु ये प्रकाशकाः अस्य आदर्शस्य मेरुदण्डः सन्ति ते प्रायः एतस्याः व्यवस्थायाः विषये प्रसन्नाः न भवन्ति, यतः एआइ-चैट्बोट्-इत्यनेन सामग्रीं निःशुल्कं उपलब्धं भवति । यदा chatbot विकासकाः प्रत्येकस्य प्रॉम्प्टस्य अन्ते स्रोतलिङ्कं योजयित्वा एतां समस्यां न्यूनीकर्तुं प्रयतन्ते, तदा प्रकाशकाः अद्यापि स्वस्य सामग्रीयाः क्षतिपूर्तिं न्याय्यतया आग्रहयन्ति

२०१५ तमे वर्षात् एप्पल्-संस्था अन्तर्जालतः सूचनां स्क्रैप् कर्तुं, सिरी, स्पोट्लाइट् इत्यादीनां उत्पादानाम् सामग्रीं प्रदातुं "एप्पल्बोट्" इति साधनस्य उपयोगं कुर्वन् अस्ति । तथापि "applebot" इत्यस्य उपयोगः अधुना "apple intelligence" इत्यस्य प्रशिक्षणार्थं भवति यदि प्रकाशकाः applebot इत्यस्य उपयोगं कुर्वन्ति तर्हि तेषां सामग्रीः apple इत्यस्य बृहत् भाषाप्रतिमानानाम् प्रशिक्षणार्थं न उपयुज्यते, परन्तु तदपि siri तथा spotlight अन्वेषणार्थं उपयुज्यते

एतेषां प्रकाशकानां एप्पल् इन्टेलिजेन्स प्रशिक्षणात् बहिः गमनस्य मुख्यकारणं धनं भवितुम् अर्हति । यदि एप्पल् प्रकाशकानां विकल्पानां यथार्थतया आदरं करोति तर्हि प्रकाशकैः सह तेषां दत्तांशस्य उपयोगाय वाणिज्यिकसमझौताः कर्तुं प्रवृत्ताः भविष्यन्ति, अथवा स्वस्य बृहत्भाषाप्रतिमानानाम् आँकडानां प्रदातुं अन्यस्रोतान् अन्वेष्टव्याः स्यात्