समाचारं

विद्यालयस्य आरम्भार्थं परिधानं कुर्वन् व्यक्तिगततायाः आरामस्य च विषये ध्यानं ददातु

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

डाटा स्रोत जेडी उपभोक्ता एवं औद्योगिक विकास अनुसंधान संस्थान
विद्यालयस्य आरम्भः भवितुं प्रवृत्तः अस्ति, विद्यालयस्य आरम्भार्थं सम्बद्धानां सामानानाम् सक्रियरूपेण सज्जीकरणं क्रयणं च अभिभावकानां छात्राणां च हाले एव ध्यानस्य केन्द्रं जातम्। अस्मिन् वर्षे विद्यालयं प्रति गन्तुं ऋतौ वस्त्रसम्बद्धानां उत्पादानाम् अन्वेषणानाम् संख्या तीव्रगत्या वर्धिता इति तथ्यानि दर्शयन्ति । तेषु वस्त्रेषु विशेषतया प्रमुखं ध्यानं प्राप्तम्, यत्र गतवर्षस्य समानकालस्य तुलने अन्वेषणस्य मात्रा १० गुणाधिकं वर्धिता अस्ति ।
विद्यालयं प्रति गमनस्य ऋतुकाले महिलानां वस्त्रस्य विक्रये प्रत्येकं १० वस्त्रेषु ८ टी-शर्ट्-खण्डाः सन्ति बालिकाभिः । पुरुषवस्त्रस्य क्षेत्रे जैकेटविक्रयः ७०% भवति।वायुरोधकः, जलरोधकः, दागप्रूफः च, पलायनं सुलभं नास्ति, मध्यमलोचना, रचनात्मकविन्यासः च बालकानां कृते जैकेट्-चयनकाले महत्त्वपूर्णविचाराः अभवन्
विद्यालयं प्रति गन्तुं सामानं, विद्यालयपुटं च अत्यावश्यकवस्तूनि सन्ति, अन्वेषणं च त्रिगुणं जातम् । छात्राः व्यावहारिकतायाः मूल्यं यथा शैलीं कुर्वन्ति तथा दीर्घदूरयात्रायाः सज्जतां कुर्वन्ति। सामानस्य चयनं कुर्वन् उपभोक्तारः एतादृशीः शैल्याः प्राधान्यं ददति येषां दबावः सुलभः, फैशनयुक्तः, स्थायित्वं, दबावप्रतिरोधी च भवति । मेरुदण्डस्य संरक्षणस्य डिजाइनः, बहुविधाः जेबः, विशालक्षमता च इत्यादीनि विशेषताभिः सह विद्यालयपुटैः, सुरक्षायाः सुरक्षायाश्च ३६० डिग्री-प्रतिबिम्बितपट्टिकाः च बहूनां क्रेतारः आकृष्टाः सन्ति
जूता-उत्पादानाम् विक्रये क्रीडा-स्नीकर-पट्टिकाः विद्यालयं प्रति गमनस्य ऋतौ प्रवृत्तिस्य अग्रणीः भवन्ति
सामान्यतया यदा उपभोक्तारः विद्यालयं प्रति गमनस्य ऋतुस्य कृते उत्पादान् धारयितुं चयनं कुर्वन्ति तदा ते न केवलं उत्पादस्य मूलभूतकार्यं यथा आरामं स्थायित्वं च विचारयन्ति, अपितु स्वस्य अद्वितीयं दर्शयितुं लोकप्रियडिजाइनं व्यक्तिगततत्त्वेषु च महत् ध्यानं ददति जीवनस्य प्रति शैली तथा मनोवृत्तिः . व्यापारिणः प्रासंगिकाः उपभोक्तृप्रवृत्तिः जप्तव्याः, छात्राणां आवश्यकतां पूरयन्तः उत्पादाः प्रदातुं डिजाइनक्षेत्रे महतीं प्रयत्नाः करणीयाः। (अस्य लेखस्य स्रोतः : आर्थिक दैनिकलेखकः : डोङ्ग फी)
स्रोतः आर्थिक दैनिक
प्रतिवेदन/प्रतिक्रिया