समाचारं

भर्ती कठिना अस्ति, जापानस्य आत्मरक्षाबलाः “बृहत्तरं स्टेकं” परोक्ष्यन्ति ।

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जापानदेशे अस्माकं विशेषसम्वादकः पान क्षियाओडुओ
ब्रिटिश-"फाइनेन्शियल टाइम्स्" इति वृत्तपत्रेण अगस्तमासस्य ३० दिनाङ्के ज्ञातं यत् जापानी-आत्मरक्षा-सेनाः गम्भीर-भर्ती-कठिनतायाः सामनां कुर्वन्ति । आत्मरक्षाबलाः विशालं भर्ती-अन्तरं पूरयितुं प्रयत्नार्थं "उत्तमशय्याः बृहत्तराणि च स्टेक्स्" इति विक्रयबिन्दुरूपेण उपयोगं कर्तुं आरब्धवन्तः ।
जापानस्य "sankei shimbun" इत्यनेन पूर्वं ज्ञातं यत् अस्मिन् वर्षे जापानस्य रक्षामन्त्रालयेन प्रकाशितानां आँकडानां ज्ञातं यत् २०२३ तमस्य वर्षस्य आत्मरक्षा-अधिकारिणः भरण-योजनायां कुलम् १९,५९८ जनानां नियुक्तिः भवति, तथा च वास्तविक-भर्ती-सङ्ख्या ९,९५९ अस्ति, यत् ५१% अस्ति । योजनाकृतसङ्ख्यायाः तुलने १५ प्रतिशताङ्कैः न्यूनीभूता अभिलेखनिम्नतां प्राप्तवती । न केवलं, आत्मरक्षासेनायां सम्मिलिताः परन्तु ततः मध्यमार्गे निवृत्ताः जनाः अपि वर्षे वर्षे वर्धन्ते । "भर्तौ कठिनतायाः" मुख्यकारणानि जनसंख्यायाः न्यूनता, उच्चविद्यालयस्नातकानाम् प्रभावीनियुक्तिदरस्य वृद्धिः च अन्तर्भवति एतस्याः समस्यायाः निवारणाय जापानीयानां रक्षामन्त्रालयेन "प्रतिभासुरक्षासमीक्षासमितिः" स्थापिता, सुधारयोजनानां विषये त्रयाणां पक्षेभ्यः चर्चां कर्तुं विचारयति: आत्मरक्षापदाधिकारिणां वेतनं सुधारयित्वा, कृत्रिमस्य उपयोगः च सेनायाः "मानवरहितकर्मचारिणः" ization” परिचालनदक्षतां सुधारयितुम् गुप्तचरप्रौद्योगिकी, तथैव दिग्गजादिभ्यः बाह्यबलेभ्यः प्रतिभायाः चयनं च।
फाइनेंशियल टाइम्स् इति पत्रिकायाः ​​समाचारः अस्ति यत् आत्मरक्षाबलानाम् आधारेषु जीवनस्य स्थितिं सुधारयितुम्, आत्मरक्षाबलस्य सैनिकानाम् जीवनस्तरं वर्धयितुं च जापानस्य भर्तीस्थितौ सुधारं कर्तुं महत्त्वपूर्णाः उपायाः सन्ति। रक्षामन्त्रालयेन निर्मितं "जीवनं सेवापर्यावरणं च सुधारयितुम्" इति पुस्तिका विस्तृतं परिचयं प्रददाति, यत्र सैन्यशिबिरेषु स्नानगृहेषु शौचालयेषु च सुधारं कर्तुं, एकविश्रामकक्षेषु पुनर्निर्माणं कर्तुं, सुप्तक्षेत्रेषु गोपनीयतासंरक्षणं सुधारयितुम्, नौसेनायाः उपरि स्वतन्त्रकैप्सूलशय्यागृहाणि च निर्मातुं प्रतिबद्धताः सन्ति आत्मरक्षाबलस्य जहाजाः , तथा च सैनिकानाम् कार्यभारं न्यूनीकर्तुं स्वचालितं लॉन-कटनयंत्रस्य क्रयणम्। आत्मरक्षाबलस्य आधारेषु भोजनस्य गुणवत्तायां सुधारः अपि प्रमुखकडिषु अन्यतमः अस्ति "स्टेक्स् इत्यस्य गुणवत्तायां भागे च सुधारः" नवीनतमपरिहारेषु अन्यतमः अस्ति । जापानस्य जक्जाक् न्यूज नेटवर्क् इत्यनेन ज्ञापितं यत् विशेषज्ञाः अवदन् यत् यथा यथा जापानस्य श्रमशक्तिजनसंख्या अधिका न्यूना भवति तथा तथा लाभसुधारः, नूतनानां प्रौद्योगिकीनां स्वीकरणं च इत्यादयः उपायाः अद्यापि कठिननियुक्तेः स्थितिं मौलिकरूपेण परिवर्तयितुं न शक्नुवन्ति।
जापानस्य आत्मरक्षासेनानियुक्तिप्रयासाः देशस्य निर्धनपरिवारानाम् अपि लक्ष्यं कुर्वन्ति । २०२३ तमे वर्षे शरदऋतौ आत्मरक्षाबलेन होक्काइडो-राज्यस्य सप्पोरो-नगरस्य बालभोजनागारयोः भर्ती-ब्रोशर्-वितरणं कृतम्, येन स्थानीय-मातापितृणां, भोजनालय-सञ्चालकानां च असन्तुष्टिः उत्पन्ना ९० स्थानीयबालभोजनागारानाम् आत्मरक्षाबलानाम् सप्पोरो क्षेत्रीयसहकारमुख्यालयात् ईमेल प्राप्तम् यत् ते ब्रोशर् वितरितुं शक्नुवन्ति वा इति, तेषु केवलं १० एव सहमताः। स्थानीयनिवासिनः अवदन् यत् यत् स्थानं मूलतः निर्धनबालानां आश्रयस्थानम् आसीत् तत् "सैन्यसेवा" इत्यस्य छायायां आवृतम् आसीत् । केचन विश्लेषकाः वदन्ति यत् जापानी आत्मरक्षासेनायाः सेवावयोः आयुः १८ तः ३३ वर्षाणि यावत् भवति बालकान् लक्ष्यं कृत्वा अत्यन्तं अनुचितं भवति, "आक्रमणम्" अपि वक्तुं शक्यते । ▲#百家快播#
प्रतिवेदन/प्रतिक्रिया