समाचारं

जीवनस्य बृहत्तमानां वर्जनानां विषये क्लासिक उद्धरणं, जीवनजालात् दूरं तिष्ठन्तु परिहरन्तु च

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जीवने भवतः विविधानि आव्हानानि, कष्टानि च अवश्यमेव सम्मुखीभवन्ति । तथापि केचन व्यवहाराः विचाराः च सन्ति येषां परिहारः अस्माभिः सुखस्य सफलतायाः च अन्वेषणे कर्तव्यः । अद्य वयं जीवने तान् वर्जनान् विषये वदामः, भवद्भ्यः किञ्चित् प्रेरणाम्, चिन्तनं च आनेतुं आशां कुर्वन्तः।

प्रथमं मा शिकायतुं । शिकायतया न केवलं समस्यायाः समाधानं न भविष्यति, अपितु भवतः समयस्य ऊर्जायाः च उपभोगः भविष्यति, नकारात्मकभावनानां दलदले पतति च। शिकायतुं स्थाने सक्रियरूपेण समाधानं अन्वेष्टुं, यथास्थितिं परिवर्तयितुं क्रियाणां उपयोगं कर्तुं च श्रेयस्करम्।

द्वितीयं, आलस्यं परिहरन्तु। आलस्यं मन्दं विषं क्रमेण भवतः इच्छाशक्तिं च क्षीणं करोति । सफलता कदापि रात्रौ एव न प्राप्यते, अपितु दिने दिने परिश्रमेण सञ्चिता भवति । अतः, आलस्यं भवतः मार्गे न तिष्ठतु ।

तृतीयम्, आत्मतुष्टिं परिहरन्तु। आत्मतुष्ट्या भवतः स्थगितता, प्रगतिः कर्तुं प्रेरणा च नष्टा भवितुम् अर्हति । भवतः उपलब्धयः कियत् अपि महतीः स्युः, भवता विनयशीलं, शिक्षणीयं च मनोवृत्तिः अवश्यं धारयितव्या, अपि च सर्वदा आत्मनः स्मरणं करणीयम् यत् अद्यापि बहु सुधारस्य स्थानं वर्तते ।

चतुर्थं, विलम्बं परिहरन्तु। विलम्बः सफलतायाः बृहत्तमः शत्रुः अस्ति येन भवन्तः अवसरान् त्यक्त्वा बहुमूल्यं समयं अपव्ययिष्यन्ति। समयस्य प्रबन्धनं, युक्तियुक्तानि योजनानि कृत्वा, तान् कठोररूपेण कार्यान्वितुं च शिक्षित्वा एव भवन्तः स्वलक्ष्याणि उत्तमरीत्या प्राप्तुं शक्नुवन्ति ।