समाचारं

चेङ्गडु-नगरे “भ्रूण-चिकित्साकेन्द्रम्” अस्ति ।

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पुनः मुद्रितम् : चेङ्गडु दैनिक जिनगुआन

चेङ्गडु-नगरे “भ्रूण-चिकित्साकेन्द्रम्” अस्ति ।

अद्यैव चेङ्गडु-महिला-बाल-केन्द्रीय-अस्पतालेन “भ्रूण-चिकित्सा-केन्द्रस्य” आरम्भस्य आधिकारिकरूपेण घोषणा कृता । "भ्रूणचिकित्सा एमडीटी क्लिनिक" इत्यस्य आधारेण, केन्द्रं भ्रूणचिकित्सासम्बद्धान् श्रेष्ठविषयान् "एकस्थानसहकार्य" एमडीटीरोगीसेवामञ्चे अधिकं एकीकृत्य मातृशिशुभ्यः उच्चगुणवत्तायुक्तानि भ्रूणचिकित्सासेवाः प्रदास्यति।

चेङ्गडुनगरपालिकास्वास्थ्यआयोगस्य मातृबालकार्यविभागस्य निदेशकः सोङ्ग वेइ इत्यनेन उक्तं यत् भ्रूणचिकित्सा एकः उदयमानः विषयः अस्ति यस्मिन् मूलभूतचिकित्सा, नैदानिकचिकित्सा च सम्मिलिताः सन्ति, अतः विभिन्नविषयेषु निकटसहकार्यस्य आवश्यकता वर्तते। पश्चिमे २ कोटिभ्यः अधिकजनसंख्यायुक्तं मेगानगरं इति नाम्ना चेङ्गडु-नगरे प्रतिवर्षं चिकित्सासंस्थासु प्रायः १५०,००० जीविताः जन्मनः भवन्ति तथापि भ्रूणचिकित्सानिर्माणस्य दृष्ट्या अद्यापि अन्येभ्यः विकसितप्रदेशेभ्यः पृष्ठतः अस्ति तथा बालकेन्द्रं भ्रूणस्य चिकित्साप्रक्रियाः चिकित्सालयाः सहितं कतिपयेषु चिकित्सासंस्थासु कर्तुं शक्यन्ते । सः अवदत् यत् भ्रूणचिकित्साकेन्द्रस्य जन्म नवजातपरिवारानाम् उत्तमसेवां कर्तुं शक्नोति, उच्चगुणवत्तायुक्तं गर्भाशयान्तर्गतभ्रूणचिकित्साक्षमतां विकसितुं शक्नोति, बहुविषयकप्रतिभाः, शक्तिं च संग्रहीतुं शक्नोति।

नगरीयमहिलाबालकेन्द्रीयचिकित्सालये पार्टीसमितेः सचिवा लिन् योन्होङ्ग् इत्यनेन पत्रकारैः उक्तं यत् प्रायः पञ्चवर्षेभ्यः परिश्रमस्य अनन्तरं भ्रूणनिदानदलात् भ्रूणचिकित्सा एमडीटीचिकित्सालयपर्यन्तं, अधुना भ्रूणचिकित्साकेन्द्रपर्यन्तं च, "वयम् hope that every medical worker and every employee can प्रत्येकस्य रोगीणां परिवारजनानां भ्रूणचिकित्सायाः गहनतया अवगतिः भवति तथा च प्रत्येकं भ्रूणं कदापि न परित्यक्ष्यति वा न त्यजन्ति, येन प्रत्येकं शिशुः स्वस्थतया वर्धयितुं शक्नोति।”.

अतः, भ्रूणचिकित्साकेन्द्रं सम्यक् किं सम्बोधयितुं शक्नोति? नगरीयमहिलाबालकेन्द्रीयचिकित्सालये उपनिदेशिका झाङ्ग लिबिङ्ग इत्यनेन उक्तं यत् भ्रूणचिकित्सा केन्द्रे गहनप्रसूतिविभागः, नवजातविज्ञानविभागः, बालशल्यचिकित्साविभागः, अल्ट्रासाउण्डविभागः, प्रसवपूर्वनिदानविभागः, रेडियोलॉजीविभागः तथा च प्रमुखबालरोगविज्ञानविभागः, तथा जटिलद्वयस्य सेवां प्रदातुं शक्नुमः ( वयं बहुविधभ्रूणानां, भ्रूणस्य संरचनात्मकविकृतीनां, भ्रूणस्य हृदयरोगस्य, गर्भाशयस्य अन्तः संक्रमणस्य इत्यादीनां रोगानाम् निदानं चिकित्सां च प्रदामः। वयं विविधभ्रूणस्य गुणसूत्रजीनविकृतीनां निदानसेवाः अपि प्रदास्यामः। "अस्माकं लक्ष्यं करणीयम् every family eugenic." उत्तमशिक्षा अग्रिमपीढीयाः स्वस्थवृद्धेः रक्षणं करोति।”

चेङ्गडु दैनिकस्य जिङ्गुआन् न्यूज रिपोर्टरः वाङ्ग हुआन्, नगरीयमहिलाबालकेन्द्रीयचिकित्सालये डेङ्ग् जिओहोङ्ग् इत्यनेन प्रदत्तः