समाचारं

अत्यधिकं आत्मतुष्टिः मा भवतु ! अमेरिकीसैन्यस्य दृष्टौ जे-२० इत्यस्य यथार्थस्तरः मध्यमविन्यासस्य दृष्ट्या विश्वे तृतीयस्थाने अस्ति ।

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्माकं देशस्य उन्नतयुद्धविमानसंशोधनविकासस्तरः नूतनान् अभिलेखान् स्थापयति एव जे-३१ इति विमानस्य प्रक्षेपणानन्तरं विश्वस्य प्रथमः देशः अभवत् यत्र पञ्चमपीढीयाः त्रीणि युद्धविमानानि सन्ति

परन्तु पश्चिमदेशः चीनस्य उदयस्य प्रति सर्वदा वैरिणः एव आसीत् यदा अस्माकं देशस्य शस्त्रसंशोधनविकासः प्रारम्भिकः आसीत् तदा अस्माकं देशस्य पिछड़ाशस्त्रप्रौद्योगिक्याः उपहासं करोति स्म, अस्माकं देशस्य उपकरणानि प्राचीनवस्तूनि इति अवमानयति स्म। यदा अस्माकं देशः अनुसन्धानविकासयोः सफलतां प्राप्तवान्, नूतनानि शस्त्राणि प्राप्तवान्, निरन्तरं स्वशक्तिं च उन्नयनं कृतवान् तदा पश्चिमदेशाः निन्दां कर्तुं, अफवाः प्रसारयितुं, धमकीसिद्धान्तस्य बदनामीं च कर्तुं आरब्धवन्तः

इदानीं यदा अस्माकं देशः जे-२० पञ्चमपीढीयाः युद्धविमानसमूहे प्रविश्य जे-३५ इत्यस्य सफलतया विकासं कृतवान् तदा पश्चिमदेशः सर्वदा अवास्तविकाः अफवाः कृत्वा अस्माकं देशस्य उन्नताः योद्धाः सर्वे अमेरिकनयोद्धानां अनुकरणं कुर्वन्ति इति वार्ता प्रसारयति।

जे-२० युद्धविमानेन अमेरिकनविन्यासस्य प्रतिकृतिः कृता इति कथ्यते, तथा च जे-३५ अमेरिकन-एफ३५-युद्धविमानस्य अनुकरणं करोति इति कथ्यते वस्तुतः यदि चीनीययुद्धविमानानाम् अमेरिकनयुद्धविमानानां च साम्यम् अस्ति तर्हि सर्वाधिकं similar thing is just the numbers, the model numbers शस्त्राणि उपकरणानि च, तुलनायै च बलिष्ठतमदेशं प्रति तुलनालक्ष्यं निर्धारयितव्यम्, अतः योद्धानां संख्याः समानाः सन्ति, परन्तु लक्ष्याणि निर्धारितानि सन्ति, अनुसन्धानविकासयात्रायाः सर्वाणि परीक्षणानि प्रयत्नाः च गम्भीरतापूर्वकं क्रियन्ते .