समाचारं

मम देशस्य 5g उपयोक्तारः 950 मिलियनं (नवीनदत्तांशः, नूतनाः हाइलाइट्स्) यावत् प्राप्नुवन्ति, कुलम् प्रायः 4 मिलियनं 5g आधारस्थानकानि निर्मिताः सन्ति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : मम देशस्य 5g उपयोक्तारः 950 मिलियनं (नवीनदत्तांशः, नूतनाः हाइलाइट्) यावत् प्राप्नुवन्ति, कुलम् च प्रायः 4 मिलियनं 5g आधारस्थानकानि निर्मिताः सन्ति

उद्योगसूचनाप्रौद्योगिकीमन्त्रालयात् संवाददाता ज्ञातवान् यत् अस्मिन् वर्षे प्रथमजुलाईमासे मम देशस्य संचारउद्योगः सामान्यतया सुचारुरूपेण प्रचलति स्म। जुलैमासस्य अन्ते मम देशे कुलम् ३९.९६ मिलियनं ५जी आधारस्थानकानि निर्मिताः आसन्, पूर्ववर्षस्य अन्ते ६१९,००० शुद्धवृद्धिः ५जी मोबाईल-फोन-उपयोक्तारः ९५ कोटिः अभवन्, अन्ते १२८ मिलियनं शुद्धवृद्धिः पूर्ववर्षस्य ।

५जी, गीगाबिट् ऑप्टिकल् नेटवर्क् इत्यादीनां नूतनानां आधारभूतसंरचनानां निर्माणं व्यवस्थितरूपेण प्रचलति । जुलैमासस्य अन्ते राष्ट्रव्यापिरूपेण अन्तर्जाल-ब्रॉडबैण्ड-प्रवेश-बन्दराणां संख्या १.१८३ अर्बं यावत् अभवत्, यत् पूर्ववर्षस्य अन्ते ४६.८१ मिलियन-रूप्यकाणां शुद्धवृद्धिः अभवत् तेषु प्रकाशीयतन्तुप्रवेशबन्दराणां संख्या १.१४४ अर्बं यावत् अभवत्, यत् पूर्ववर्षस्य अन्ते ४९.२ मिलियनं शुद्धवृद्धिः अस्ति, यत् अन्तर्जालब्रॉडबैण्डप्रवेशद्वारानाम् ९६.७% भागं भवति

संजालसंयोजनप्रयोक्तृणां संख्या निरन्तरं वर्धिता अस्ति, गिगाबिट् उपयोक्तृणां परिमाणं च निरन्तरं विस्तारितम् अस्ति । जुलैमासस्य अन्ते त्रयाणां मूलभूतदूरसञ्चारकम्पनीनां नियत-अन्तर्जाल-प्रवेश-उपयोक्तृणां कुलसंख्या ६५६ मिलियनं यावत् अभवत्, यत् पूर्ववर्षस्य अन्ते १९.७७ मिलियन-रूप्यकाणां शुद्धवृद्धिः अभवत् अरबं, पूर्ववर्षस्य अन्ते २१५ मिलियनं शुद्धवृद्धिः । (वांग झेंग, लियू वेनक्सिन)

स्रोतः - जनदैनिकः

प्रतिवेदन/प्रतिक्रिया