समाचारं

बफेट् “क्लियर आउट्” बैंक आफ् अमेरिका होल्डिङ्ग्स्: षट् क्रमशः व्यापारदिनानि यावत् विक्रीतवान् तथा च कुलम् ४४ अरबं नकदं कृतवान्

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जुलाईमासस्य मध्यभागात् आरभ्य "स्टॉक गॉड" वारेन बफेट् इत्यनेन संयुक्तराज्यस्य द्वितीयस्य बृहत्तमस्य बैंकस्य बैंक् आफ् अमेरिका इत्यस्य भागाः क्रमशः विक्रीताः, येन बर्कशायर हैथवे इत्यस्य विशाले नकदभण्डारे ६ अरब डॉलरात् अधिकं धनं योजितम्

गतशुक्रवासरे एसईसी इत्यस्मै प्रदत्तस्य नूतनदस्तावेजस्य अनुसारं बर्कशायर हैथवे इत्यनेन गतबुधवासरे, गुरुवासरे, शुक्रवासरे च ४०.२४ डॉलरस्य औसतमूल्येन बैंक आफ् अमेरिका इत्यस्य कुलम् २१.१ मिलियनं भागं विक्रीतम्, येन प्रायः ८५० मिलियन डॉलरं नकदं कृतम्।

अस्मिन् क्षणे बर्कशायर-नगरेण षट्-व्यापारदिनानि यावत् बैङ्क्-ऑफ्-अमेरिका-देशस्य स्टॉक्-विक्रयणं कृतम् अस्ति । यदा वर्तमानस्य न्यूनीकरणस्य दौरः १७ जुलै दिनाङ्के आरब्धः तदा बर्कशायर इत्यनेन विगत ३३ व्यापारदिनेषु २१ दिनेषु बैंक् आफ् अमेरिका इत्यस्य भागाः विक्रीताः ।

सकलं,बर्कशायर-नगरेण कुलेन प्रायः १५ कोटि-बैङ्क-ऑफ्-अमेरिका-देशस्य भागाः विक्रीताः, येन प्रायः ६.२ अरब-अमेरिकीय-डॉलर् (लगभग ४४ अर्ब-युआन्) नगदं कृतम्, यत्र १४.५% न्यूनीकरण-अनुपातः अस्ति

बैंक् आफ् अमेरिका बर्कशायर हैथवे इत्यस्य तृतीयः बृहत्तमः होल्डिङ्ग् अस्ति, यस्य विभागस्य प्रायः ११% भागः अस्ति ।

नवीनतमविक्रयणस्य अनन्तरं .बर्कशायरः बैंक् आफ् अमेरिका इत्यस्य बृहत्तमः भागधारकः अस्ति, यस्य ८८२.७ मिलियनं बैंक् आफ् अमेरिका इत्यस्य भागाः सन्ति, येषां मूल्यं प्रायः ३६ बिलियन डॉलर अथवा ११.४% अस्ति ।

एकदा बर्कशायरस्य बैंक् आफ् अमेरिका इत्यस्मिन् भागः १०% तः न्यूनः भवति तदा इदानीं इव व्यावसायिकदिनद्वये व्यवहारान् प्रकटयितुं न प्रवृत्तः भविष्यति। बफेट् शीघ्रं सार्वजनिकप्रकाशनं विना स्टॉक् क्रयणं विक्रयं च प्राधान्येन करोति ।

बर्कशायर हैथवे इत्यस्य बैंक् आफ् अमेरिका इत्यस्मिन् निवेशः २०११ तमे वर्षे आरब्धः, यदा बैंक् आफ् अमेरिका इत्यस्य शेयरमूल्यं प्रायः ५ डॉलर आसीत् । बफेट् इत्यस्य बैंक् आफ् अमेरिका इत्यस्य आक्रामकविक्रयणात् पूर्वं अस्मिन् वर्षे कम्पनीयाः भागाः ३१% अधिकाः आसन् । परन्तु विक्रयणस्य आरम्भात् अधुना यावत् अस्य स्टोक् प्रायः १०% पतितः अस्ति, वर्षस्य लाभः २१% यावत् संकुचितः अस्ति, अधुना $४०.७५ इति मूल्ये व्यापारः भवति ।

बफेट् गतवर्षे अवदत् यत् यद्यपि सः सम्पूर्णस्य बैंक-उद्योगस्य विषये चिन्तितः अस्ति तथापि सः बैंक् आफ् अमेरिका इत्यस्य भागं विक्रेतुं न इच्छति तथा च सः बैंक् आफ् अमेरिका इत्यस्य मुख्यकार्यकारी ब्रायन मोयनिहान् "अतिशयेन" रोचते इति।

बफेट् स्वयमेव एतावता बैंक् आफ् अमेरिका इत्यस्मिन् स्वस्य धारणानां न्यूनीकरणस्य कारणानि अभिप्रायं च मौनम् अस्ति । बहिः अटकलानां कारणानि सन्ति यत् बैंक् आफ् अमेरिका इत्यस्य मूल्याङ्कनं बहु अधिकम् अस्ति तथा च बफेट् फेडरल् रिजर्वस्य मौद्रिकनीतौ परिवर्तनस्य सज्जतां कुर्वन् अस्ति इति।

बफेट् इत्यस्य प्रथा अस्ति यत् यदा सः कस्यचित् स्टॉकस्य विक्रयं आरभते तदा अन्ते सः तस्य परिसमापनं करोति । अतः बफेट् इत्यस्य बैंक् आफ् अमेरिका इत्यस्य विक्रयः अद्यापि न समाप्तः भवेत्।

बर्कशायरः बैंक् आफ् अमेरिका इत्यस्य क्लियर आउट् करिष्यति वा इति अस्पष्टम्। परन्तु अन्तिमेषु वर्षेषु बर्कशायर-नगरेण यू.एस.बैङ्क्, वेल्स फार्गो, बैंक् आफ् न्यूयॉर्क मेलोन् इत्यादिषु अनेकेषु बङ्केषु स्टॉक् परिसमाप्तः अस्ति ।

गतशुक्रवासरे बफेट् स्वस्य ९४तमं जन्मदिनम् आचरितवान् । बर्कशायरस्य विपण्यमूल्यं गतबुधवासरे प्रथमवारं १ खरब डॉलरात् अधिकं बन्दं जातम्, अमेरिकादेशस्य प्रथमा गैर-प्रौद्योगिकी-कम्पनी अभवत् यया एतत् माइलस्टोन् प्राप्तम्, एतत् बफेट्-जन्मदिनस्य प्रारम्भिकं उपहारं इति भासते स्म। द्वितीयत्रिमासिकस्य अन्ते बर्कशायर-नगरस्य नगद-भण्डारः २७७ अब्ज-डॉलर्-रूप्यकाणां अभिलेखं प्राप्तवान् ।