समाचारं

हेफेइ-नगरस्य एकस्याः गर्भिणीयाः पादाङ्गुलीः उच्चैः तैलस्य शीशकेन भग्नाः अभवन् तस्याः पतिः अवदत् यत् भ्रूणं भयभीतः इति शङ्का अस्ति, ततः सः एकमासपश्चात् प्रसवम् अकरोत् ।

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव अनहुई-प्रान्तस्य हेफेइ-नगरस्य सन-महोदयः (छद्मनाम) सामाजिक-मञ्चे स्थापितवान् यत् सः तस्य पत्नी च, या ३४ सप्ताहाणां गर्भवती आसीत्, तस्याः पत्नीयाः आघातेन उच्च-उच्चस्थानात् क्षिप्तेन वस्तुना आघातः अभवत् उपरितः क्षिप्तस्य तिलतैलस्य काचस्य पुटस्य खण्डाः तस्याः दक्षिणपादं पादाङ्गुलीद्वयं च आहतवन्तः सः गम्भीररूपेण आहतः अभवत्, ततः परं चिकित्सालयं प्रेषितः ।

पाठः |

अगस्तमासस्य ३१ दिनाङ्के "उच्चस्थानात् काचस्य शीशी पातितस्य अनन्तरं गर्भिणीनां पादाङ्गुलीः भग्नाः" इति विषयः वेइबो इत्यत्र उष्णः अन्वेषणविषयः अभवत्, उच्च-उच्चतायाः पराबोलोइड् इत्यस्य विषयः पुनः नेटिजनानाम् ध्यानं आकर्षितवान्

अद्यैव अनहुई-प्रान्तस्य हेफेइ-नगरस्य सन-महोदयः (छद्मनाम) सामाजिक-मञ्चे स्थापितवान् यत् सः तस्य पत्नी च, या ३४ सप्ताहाणां गर्भवती आसीत्, तस्याः पत्नीयाः आघातेन उच्च-उच्चस्थानात् क्षिप्तेन वस्तुना आघातः अभवत् उपरितः क्षिप्तस्य तिलतैलस्य काचस्य पुटस्य खण्डाः तस्याः दक्षिणपादं पादाङ्गुलीद्वयं च आहतवन्तः सः गम्भीररूपेण आहतः अभवत्, ततः परं चिकित्सालयं प्रेषितः ।

१ सितम्बर् दिनाङ्के प्रातःकाले "झेङ्ग न्यूज" इत्यनेन स्थानीयपुलिसस्थानकेन सह विषयस्य सत्यापनम् अभवत् पुलिस स्टेशनस्य कर्मचारिभिः उक्तं यत् प्रकरणस्य प्रगतिः अन्वेषणस्य अधीनम् अस्ति।

१ सेप्टेम्बर् दिनाङ्के अपराह्णे आहतस्य गर्भिणीयाः पतिः "करन्ट् न्यूज्" इत्यस्मै किं घटितम् इति अवदत् ।

मम भार्यायाः नियततिथितः एकः मासः एव अवशिष्टः अस्ति। सूर्यमहोदयेन उक्तं यत् तस्य पत्न्याः चोटः किञ्चित् सुधरितः अस्ति तथा च व्रणः शोथस्य प्रवणः अस्ति, सा मुख्यतया गृहे एव विश्रामं करोति, ततः परं सा सम्प्रति, अपाङ्गतामूल्यांकनार्थं पुलिस-स्थानके आवेदनं कर्तुं शक्नोति परिवारः अद्यापि पुलिसस्थानकस्य अन्वेषणपरिणामस्य प्रतीक्षां कुर्वन् अस्ति।

गर्भिणीयाः पादाङ्गुलीः उच्चैः तैलपुटेन भग्नाः, गर्भः अपि स्तब्धः अभवत्

सनमहोदयः अनहुई-प्रान्तस्य अङ्किङ्ग्-नगरस्य अस्ति सः २६ वर्षीयः अस्ति सः शङ्घाई-नगरस्य विश्वविद्यालयात् स्नातकपदवीं प्राप्तवान् ।

कार्यव्यवस्थायाः कारणात् सनमहोदयः सम्प्रति हेफेइ, अनहुई-नगरे सीमापारं ई-वाणिज्यकार्यं कुर्वन् एकस्मिन् कम्पनीयां कार्यं करोति । "मम वर्तमानकार्यस्य आयः बहु उत्तमः अस्ति। मम भार्यायाः गर्भधारणानन्तरं धनं प्राप्तुं मया अधिकं परिश्रमः कर्तव्यः, येन मयि बहु दबावः भवति।"

सूर्यमहोदयः स्मरणं कृतवान् यत् अगस्तमासस्य २४ दिनाङ्के रात्रौ प्रायः सार्ध-आठवादने सूर्यमहोदयः तस्य पत्न्या सह यथासाधारणं रात्रिभोजनानन्तरं बहिः गतवन्तौ, भ्रमणं कृत्वा श्वापदं भ्रमितवन्तौ। यूनिटद्वारात् बहिः गत्वा सूर्यमहोदयः श्वः नेतृत्वं कृत्वा स्वपत्न्याः पुरतः गतः, तयोः मध्ये दूरं प्रायः एकतः द्वौ मीटर् यावत् आसीत्, सहसा सः स्वपत्न्याः क्रन्दनं श्रुतवान् सूर्यमहोदयः परिवृत्तः भूमौ शयिताम् स्वपत्नीम् अपश्यत्। सः अग्रे गत्वा भूमौ काचस्य एकं पुटं प्राप्नोत् यस्य उपरि "तिलतैलस्य पुटम्" इति चिह्नं लिखितम् आसीत् ।

▲चित्र स्रोतः साक्षात्कारकर्ता

"तदा मम पत्नी अवदत् यत् तस्याः अङ्गुष्ठः अतीव दुःखदः अस्ति, सा किञ्चित् अस्थिरः अस्ति।" मम भार्या दुःखेन रोदिति स्म ।

▲चित्र स्रोतः साक्षात्कारकर्ता

पश्चात् सूर्यमहोदयः काचस्य शीशकस्य अवशेषस्य फोटो गृहीतवान् तदा सः तत्क्षणमेव ११० इति क्रमाङ्कं कृत्वा पुलिसं आहूतवान् इति पुलिसैः अपि पृष्टं यत् ते १२० इति क्रमाङ्कं आह्वयितव्याः वा इति अङ्गीकृतवान् । "एतस्मिन् समये अहं मम भार्यायाः जूताः उद्धृत्य मम दक्षिणपादस्य तृतीयः अङ्गुली भग्नः इति ज्ञातवान् । अङ्गुष्ठः सर्वथा गतः, पार्श्वे त्वक् इत्यस्य अल्पभागः एव अवशिष्टः आसीत्; चतुर्थस्य अङ्गुष्ठस्य उपरिभागः आसीत् प्रायः भग्नाः, अस्थीः च स्पष्टाः आसन् पाकशालायाः छूरेण प्रहृतं प्लम् इव मांसं दृश्यते” इति ।

▲चित्र स्रोतः साक्षात्कारकर्ता

पुलिस-एम्बुलेन्स-इत्येतयोः घटनास्थले आगमनानन्तरं सनमहोदयस्य पत्नीं चिकित्सायै हेफेई-कैपुरेन्-शल्यचिकित्सालये प्रेषितवती । चोटस्य स्थितिं पश्यन् वैद्यः सूर्यमहोदयाय अवदत् यत् यतः आहतयोः पादाङ्गुलीयोः भृशं क्षतिः अभवत्, अतः अस्थिकलमस्य शल्यक्रियायां ६ तः ७ घण्टाः यावत् समयः स्यात्, अतः संज्ञाहरणस्य, रक्तसञ्चारप्रवर्धकौषधानां च बृहत् मात्रायाः उपयोगः आवश्यकः भविष्यति , यत् गर्भिणीनां कृते न उपयुक्तम् आसीत् । "ततः एकमात्रः विकल्पः आसीत् यत् स्तम्भस्य मरम्मतं करणीयम्, यस्मिन् प्रायः २० निमेषाः यावत् समयः अभवत् तथा च स्थानीयसंज्ञाहरणस्य उपयोगः कृतः, यस्य प्रभावः गर्भिणीषु न्यूनः भवति।"

सितम्बर्-मासस्य प्रथमे दिने सूर्यमहोदयेन स्वपत्न्याः चिकित्सा-अभिलेखाः "झेङ्ग् न्यूज्" इत्यस्मै प्रदत्ताः । चिकित्सावृत्तयः दर्शयन्ति यत् दक्षिणपादस्य तृतीयस्य अङ्गुष्ठस्य दूरस्थं अङ्गुष्ठशरीरं पूर्णतया विच्छिन्नं भवति, अङ्गुष्ठास्थयः च व्रणे उजागरिताः दृश्यन्ते केशिकाविक्रिया चतुर्थस्य अङ्गुष्ठस्य दूरस्थं पादाङ्गुलीशरीरं केवलं रेशेदारपक्षे भवति, नखप्लेटं छिलितं भवति, नखशय्या भग्नं भवति, अङ्गुष्ठस्य अन्तः किञ्चित् कृष्णवर्णः भवति शल्यक्रियायां क्षतिग्रस्तं भागं निष्कासयितुं भवति स्म, पादाङ्गुलयोः प्रायः अर्धभागः एव अवशिष्टः आसीत् ।

▲चित्र स्रोतः साक्षात्कारकर्ता

"अस्याः चोटस्य कारणेन मम भार्यायाः स्वाभिमानः न्यूनः भविष्यति इति मम अतीव चिन्ता अस्ति। तस्याः अपि समुद्रतटं गन्तुं रोचते। मम भीता अस्ति यत् सा चप्पलधारणे उत्तमं न दृश्यते, अपि च सा अपि चिन्तिता अस्ति यत् एतत् गमिष्यति।" skeletal sequelae." सूर्यमहोदयः "इन् द न्यूज" इत्यस्मै अवदत्।

व्रणस्य चिकित्सायाः अनन्तरं पत्नी तत्क्षणमेव अनहुई चिकित्साविश्वविद्यालयस्य द्वितीयसम्बद्धस्य अस्पतालस्य प्रसूति-स्त्रीरोगविभागं प्रति स्थानान्तरिता, यत्र बी-अल्ट्रासाउण्ड्-परीक्षायाः कृते भ्रूणस्य हृदयस्पन्दनस्य निरीक्षणं च कृतम् यतः सा चिन्तिता आसीत् यत् तस्याः उदरस्य भ्रूणः भयभीतः भविष्यति इति चिकित्सावृत्तयः दर्शयन्ति यत् सा मुख्यतया आक्रोशितवती यत् सा ३४+४ सप्ताहा गर्भवती अस्ति, उच्चैः ऊर्ध्वतः क्षिप्तैः वस्तुभिः ४ घण्टाभ्यः अधिकं यावत् क्षतिग्रस्ता अभवत्

▲चित्र स्रोतः साक्षात्कारकर्ता

बी-अल्ट्रासाउण्ड् इत्यस्य समये वैद्यः अवदत् यत् भ्रूणः तुल्यकालिकरूपेण स्थिरः अस्ति, परन्तु भ्रूणस्य हृदयस्पन्दनस्य अधिकं निरीक्षणं कर्तुं अनुशंसितवान् ।

भ्रूणस्य हृदयस्पन्दननिरीक्षणपरीक्षायाः समाप्त्यर्थं प्रायः ४० निमेषाः यावत् समयः अभवत् । कारणं यत् स्टेथोस्कोप् एकस्मिन् बिन्दौ भ्रूणस्य हृदयस्पन्दनं न प्राप्नोत् । वैद्यः सूर्यमहोदयाय अवदत् यत् भ्रूणः यथासाधारणं बहिःमुखं न कृत्वा, "कदाचित् भयात्" इति पृष्ठं मातुः समीपं कृत्वा स्थितौ अस्ति

सूर्यमहोदयः तस्य पत्नी च २५ दिनाङ्के प्रातः २ वादनपर्यन्तं गृहं न प्रत्यागतवन्तौ व्रणस्य स्पष्टवेदनायाः कारणात् तस्य पत्नी प्रातः ६ वादनस्य समीपे यावत् न निद्रां गता । चोटस्य एकदिनद्वयानन्तरं व्रणस्य वेदना, तथैव गर्भावस्थायाः अन्ते कटि-जघन-अस्थि-वेदना, मम भार्यायाः शौचालय-गमने अतीव असुविधां जनयति स्म शौचालयः) केवलं एकं वा द्वौ वा निमेषौ यावत् भवति, परन्तु अधुना एकं वा विंशतिनिमेषं वा भवति।" , अतीव मन्दं गच्छतु" इति सूर्यमहोदयः अवदत्।

समुदाये पूर्वं उच्चेषु ऊर्ध्वतासु परवलयात्मकघटनानि आसन् ।

सनमहोदयस्य मते दुर्घटनापूर्वं जुलैमासस्य २८ दिनाङ्के सः मित्राणां सामुदायिकसम्पत्तौ सन्देशं दृष्टवान् यत् स्वामिनः उच्चैः ऊर्ध्वतायां वस्तुनि न क्षिपन्तु इति स्मरणं करोति स्म

यत्र सूर्यमहोदयः निवसति तस्य भवनस्य विपरीतभागे च वेष्टितं मुक्तस्थानं वर्तते । "वयम् अपि अत्यन्तं चिन्तिताः स्मः। सप्ताहदिनेषु बहवः जनाः आगच्छन्ति गच्छन्ति, बालकाः अपि बहवः सन्ति। यदि पुनः एतादृशं किमपि भवति तर्हि तस्य परिणामः विनाशकारी भविष्यति।

काचस्य शीशी यत्र पतिता तत्र स्थानं स्मरणं कुर्वन् सूर्यमहोदयः अवदत् यत् भवनानां मध्ये मार्गः भवनभित्तितः प्रायः ५ मीटर् दूरे अस्ति, भित्तिमार्गस्य, काचस्य च मध्ये द्वौ त्रीणि मीटर् यावत् हरितमेखला अस्ति bottle that day happened to bypass it.

घटनायाः अनन्तरं द्वितीयदिने पुलिस-स्थानकस्य पुलिसाः सूर्यमहोदयस्य भार्यायाः विषये टिप्पणीं कर्तुं आगत्य उच्च-उच्च-कैमरेण निगरानीयताम् आह्वयन्ति स्म परन्तु घटनायाः रात्रौ अन्धकारस्य कारणात् तस्मिन् भिडियो केवलं वीथिप्रकाशैः प्रकाशितः भागः एव गृहीतः, केवलं श्वेतपरवलयः एव दृश्यते स्म

सम्प्रति सामुदायिकसम्पत्त्याः प्रबन्धनदलः प्रमाणसङ्ग्रहे अन्वेषणे च पुलिसैः सह सहकार्यं कुर्वन् अस्ति, प्रकरणं नियन्त्रयन् पुलिसकर्मचारी सनमहोदयाय अवदत् यत् भवनस्य अधिकांशस्वामिनः डीएनए-सूचनाः नमूनानि गृहीताः सन्ति, तुलनानुसन्धानं च प्रचलति।

मम पत्नी ३५ सप्ताहस्य गर्भवती अस्ति, प्रतिसप्ताहं प्रसवपूर्वपरीक्षायै गन्तुं आवश्यकी अस्ति, सा गर्भधारणस्य ३७ सप्ताहेभ्यः परं कदापि प्रसवति, तस्याः नियततिथिः च अक्टोबर् १। सूर्यमहोदयः केवलं दिवसे एव कार्यं कर्तुं शक्नोति, रात्रौ वासःपरिवर्तनार्थं स्वपत्न्याः चिकित्सालयं नेतुम्, कार्यदिने अर्धदिनस्य अवकाशं गृहीत्वा च स्वपत्न्याः प्रसवपूर्वपरीक्षायै नेतुम् अर्हति "दिष्ट्या तस्याः मानसिकता श्रेष्ठा अस्ति। सा प्रथमदिनद्वये वा वासः परिवर्तयितुं गता, अधुना सा पुनः त्रयः चत्वारि वा दिवसाः गन्तुं शक्नोति।"

घटनायाः अनन्तरं सूर्यमहोदयस्य माता तस्य भार्यायाः मातुलपुत्रश्च दैनन्दिनजीवने साहाय्यार्थं गृहम् आगत्य सूर्यमहोदयः अधिकं शिथिलतां अनुभवति स्म यदा कदापि सः एतत् घटनां चिन्तयन् असहायः अनुभवति, निःश्वसति च तदा तस्य पत्नी सर्वदा स्मितं कृत्वा "मा तनावग्रस्तः" इति सान्त्वनां करोति ।

मम देशस्य "आपराधिककानूनस्य" अनुच्छेदः २९१ "उच्चतः वस्तुनः क्षेपणम्" इति अपराधः निर्धारितः अस्ति यदि भवनेभ्यः अन्येभ्यः उच्चेभ्यः ऊर्ध्वस्थानेभ्यः वा वस्तूनि क्षिप्ताः सन्ति, यदि परिस्थितयः गम्भीराः सन्ति तर्हि व्यक्तिः न इति नियतकालीनकारावासस्य दण्डं प्राप्नुयात् एकवर्षात् अधिकं, अपराधनिरोधः वा निगरानीयः, अपि च दण्डः अपि वा केवलं वा। भवनेभ्यः वस्तूनि क्षेपणं अपि नागरिकसंहितायां निषिद्धम् अस्ति । "यदि अन्वेषणानन्तरं विशिष्टस्य उल्लङ्घकस्य परिचयः कठिनः भवति, यावत् सः उल्लङ्घकः नास्ति इति सिद्धं न भवति तावत् भवनस्य उपयोक्तुः यः हानिं कर्तुं शक्नोति, तस्य क्षतिपूर्तिः भविष्यति।

सूर्यमहोदयः अवदत् यत् यतः सः एकमात्रः बालकः अस्ति तथा च वर्तमानकाले स्वपरिवारस्य एकमात्रः आयस्य स्रोतः अस्ति, तस्मात् सः स्वस्य प्रतिनिधित्वं कर्तुं वकिलं नियोक्तुं शक्नोति, अपराधिनः विरुद्धं मुकदमान् कर्तुं शक्नोति, यदा तु तस्य जन्मनः अनन्तरं कार्येषु समर्पणस्य आवश्यकता वर्तते भावी बालकः, तस्य परिवारस्य जीवनं स्वस्य कार्यं च .