समाचारं

प्रथमेन उत्तममानकेन सह महाप्राचीरस्य रक्षणे विकासे च उत्तमं कार्यं कुर्वन्तु

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०१६ तमे वर्षे विशालस्य आकाशस्य अधः बीजिंग-नगरस्य गुबेइको-नगरस्य महाप्राचीरे शनैः शनैः आकृतीनां समूहः अग्रे गच्छति स्म ।
ते स्थगित्वा गच्छन्ति स्म, कदाचित् दूरं पश्यितुं परितः समागत्य चर्चां कुर्वन्ति स्म, कदाचित् नगरस्य भित्तिइष्टकानां क्षतिं निरीक्षितुं पादयोः अधः तृणं पार्श्वे धक्कायन्ति स्म चीनीजनराजनैतिकपरामर्शदातृसम्मेलनस्य बीजिंगनगरसमितेः बहवः सदस्याः भावेन अवदन् यत्, "एतत् प्रथमवारं मया बीजिंगनगरे एतावता वर्षेभ्यः महाप्राचीरं भ्रमणं कृतम्" इति। भवन्तः अवश्यं जानन्ति यत् सर्वेक्षणस्य समये 40 तः अधिकाः समितिसदस्याः आसन् ये बीजिंगस्य परितः सर्वाणि महाप्राचीराणि गतवन्तः ते क्रमशः पिङ्गु, मेन्टौगौ, मियुन्, हुआइरो, यान्किङ्ग्, चाङ्गपिङ्ग् च जिल्हेषु गतवन्तः यत्र महाप्राचीरः स्थितः अस्ति। the-spot research and climbed 11 kilometers on foot.
“महासचिवस्य शी जिनपिङ्गस्य महत्त्वपूर्णभाषणस्य भावनां सम्यक् कार्यान्वितुं बीजिंगस्य कृते एषः महत्त्वपूर्णः आरम्भबिन्दुः अस्ति तथा च ऐतिहासिकस्य सांस्कृतिकस्य च नगरस्य सुवर्णव्यापारपत्रस्य रक्षणं कर्तुं बीजिंगस्य कृते अपि एतत् महत्त्वपूर्णं सोपानम् अस्ति राजधानीनगरस्य सामरिकस्थितेः, राष्ट्रियसांस्कृतिककेन्द्रस्य निर्माणं सुदृढं कर्तुं, बीजिंगनगरपालिकायाः ​​शिक्षा, संस्कृतिस्वास्थ्यक्रीडासमितेः पूर्वनिदेशकः वाङ्ग शौफा इत्यस्य निर्माणं विश्वप्रसिद्धं नगरं प्रवर्धयितुं च जनराजनैतिकपरामर्शदातृसम्मेलनेन, बीजिंगनगरपालिकाजनराजनैतिकपरामर्शदातृसम्मेलनेन महाप्राचीरस्य, नहरस्य, क्षिशानपर्वतस्य च त्रयाणां सांस्कृतिकमेखलानां संरक्षणं उपयोगश्च इति विषये आयोजितानां प्रमुखपरामर्शक्रियाकलापानाम् स्मरणं कृतम् चीनीजनराजनैतिकपरामर्शदातृसम्मेलनस्य नगरसमित्या द्वितीयवर्षे सांस्कृतिकमेखलानां रक्षणाय उपयोगाय च त्रीणि प्रमुखप्रस्तावाः कृताः चीनीयजनराजनैतिकपरामर्शदातृसम्मेलनस्य बीजिंगनगरसमित्या अग्रणीत्वं स्वीकृत्य कार्यान्वयनस्य निरीक्षणं कृतम् तान् अधिकं परिवर्तयितुं कार्यान्वितुं च वार्तालापं कृत्वा संसाधितम्।
महाप्राचीरस्य बीजिंगखण्डः चीनदेशे महाप्राचीरयुक्तेषु १५ प्रान्तेषु, स्वायत्तक्षेत्रेषु, नगरपालिकासु च सर्वाधिकं उत्कृष्टमूल्यं, समृद्धतमसंस्कृतिः, सर्वोत्तमसंरक्षणं च युक्तः खण्डः अस्ति एतत् "नववर्षस्य पूर्वसंध्या" प्रमुखवार्तालापं प्रतिरूपरूपेण गृहीत्वा, वर्षेषु, बीजिंग-सीपीपीसीसी-सीपीपीसीसी-सदस्याः सीपीपीसीसी-लाभानां कृते पूर्णं क्रीडां दत्तवन्तः, महाप्राचीर-सांस्कृतिक-मेखला-निर्माणस्य प्रवर्धनस्य विशिष्ट-मुख्य-रेखायां केन्द्रीकृत्य , तथा महाप्राचीरस्य रक्षणाय विकासाय च विभिन्नेषु चरणेषु परामर्शकार्यं निरन्तरं कृतवान् सीपीपीसीसी इत्यस्य निरन्तरशक्तिं सम्मिलितं कुर्वन्तु।
महाप्राचीरस्य बीजिंगखण्डस्य प्राकृतिकसौन्दर्यं, मानवीयसौन्दर्यं, विकाससौन्दर्यं च पूर्णतया प्रदर्शयितुं, महाप्राचीरस्य संस्कृतिं भावनां च अधिकं प्रवर्धयितुं २०१८ तमे वर्षे शिक्षा, संस्कृतिः, स्वास्थ्यं, क्रीडासमित्या च... चीनीजनराजनैतिकपरामर्शदातृसम्मेलनस्य बीजिंगनगरसमितिः, यस्य संयुक्तरूपेण आयोजनं पिंगगु, मियुन, हुआइरो, यांकिंग, चाङ्गपिङ्ग, तथा मेन्टौगौ तथा बीजिंगस्य ६ जिल्हेषु सीपीपीसीसीसमित्या कृता अन्तर्राष्ट्रीयनगरविकाससंस्था, व्यापकसंशोधनस्य आधारेण, सम्पादितं प्रकाशितं च the beijing great wall cultural belt इति श्रृङ्खला "उत्तरस्य महान् भित्तिः" इति । मम देशस्य प्रथमा पुस्तकश्रृङ्खलारूपेण बीजिंगस्य ग्रेट् वॉल सांस्कृतिकमेखलाविषये, एतत् बीजिंगस्य ग्रेट् वॉल सांस्कृतिकमेखलायाः शोधस्य, प्रचारस्य, प्रचारस्य च अन्तरं पूरयति।
२०२३ तमे वर्षे नूतनानां ऐतिहासिककाले नूतनानां परिस्थितीनां, संरक्षणस्य विकासस्य च नूतनानां आवश्यकतानां सम्मुखे चीनीयजनराजनैतिकपरामर्शदातृसम्मेलनस्य बीजिंगनगरसमित्या पुनः एकवारं "सांस्कृतिकमेखलात्रयस्य रक्षणं विकासं च सुदृढं कृत्वा ऐतिहासिकस्य रक्षणं" कृतम् context of the thousand-year-old ancient capital" इति तस्य वर्षस्य प्रमुखवार्षिकवार्तालापविषयत्वेन। , अध्यक्षः wei xiaodong अनेकेषु सर्वेक्षणेषु निरीक्षणेषु च भागं गृहीतवान् अस्ति।
८ प्रस्तावाः, १० सांस्कृतिकव्याख्यानाः, २५ शोधचर्चा, ३ मासाभ्यः अधिकाः च ऑनलाइनराजनैतिकचर्चा... गतवर्षे बीजिंगसीपीपीसीसीशिक्षा, स्वास्थ्यं तथा क्रीडा तथा संस्कृतिः, संस्कृतिः इतिहासः च समितिः समन्वयं कर्तुं दलानाम्, विशेषज्ञानाम्, समितिसदस्यानां च आयोजनं कृतवती तथा च त्रयाणां सांस्कृतिकमेखलानां रक्षणं विकासं च प्रवर्धयितुं ऐतिहासिकसांस्कृतिकविरासतां सम्बद्धं रेखीयं च समग्रसंरक्षणप्रतिरूपं निर्मातुं, बीजिंगस्य सहस्रवर्षपुरातनस्य प्राचीनराजधान्याः ऐतिहासिकसन्दर्भस्य रक्षणं कर्तुं, राजनैतिकसभाद्वारा सुझावानि सुझावानि च निरन्तरं प्रदातुं .चीनस्य साम्यवादीदलस्य बीजिंगनगरसमितेः सचिवः यिन ली समितिसदस्यानां मतं सुझावं च श्रुत्वा चिन्तानां प्रतिक्रियां दातुं सभायां भागं गृहीतवान्।
अस्मिन् वर्षे मे-मासस्य १४ दिनाङ्के बीजिंग-नगरस्य बडालिंग्-महाप्राचीरस्य पादे स्थितानां जनानां कृते महासचिवस्य शी जिनपिङ्गस्य उत्तरपत्रेण सीपीपीसीसी-सदस्यानां मध्ये उत्साहपूर्णाः प्रतिक्रियाः उत्पन्नाः |.
बीजिंगनगरस्य बडालिंग्-महाप्राचीरस्य पादे स्थितानां जनानां कृते महासचिवस्य शी जिनपिङ्गस्य उत्तरस्य भावनायाः अध्ययनं कार्यान्वयनञ्च केन्द्रीकृत्य समितिसदस्याः पुनः एकवारं यांकिङ्ग्-मण्डलस्य बडालिंग-महाप्राचीरं, शिक्सिया-ग्रामं च "पदयात्रायां शिक्षणस्य" अनुभवं कर्तुं आगतवन्तः " सक्रियरूपेण शिक्षण-अनुभवानाम् आदान-प्रदानस्य आधारेण ऑनलाइन. , विचारस्य शक्तिं अधिकं अवगन्तुं, तथा च महाप्राचीरस्य रक्षणस्य विकासस्य च "बृहत् लेखस्य" योगदानं दातुं दृढनिश्चयं आत्मविश्वासं च सुदृढं कर्तुं।

संवाददाता : बाओ सोङ्ग्या

प्रतिलिपि सम्पादक: ली चेनयांग

नवीन मीडिया सम्पादकः : मा xinyu (इण्टर्नशिप)

समीक्षकः : झोउ जियाजिया

प्रतिवेदन/प्रतिक्रिया