समाचारं

पूर्वस्लोवाकियादेशस्य विमानस्थानकद्वयं बम्बधमकीभिः आहतम्

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्थानीयसमये सेप्टेम्बर्-मासस्य प्रथमे दिनाङ्के पूर्वीस्लोवाकियादेशस्य द्वयोः नगरयोः कोसिचे-पोप्राड्-इत्येतयोः विमानस्थानकयोः बम्ब-धमकी प्राप्ता, अतः जनान् निष्कासयितुं बाध्यता अभवत्

कोसिसे क्षेत्रीयपुलिसस्य प्रवक्ता इवानोवा इत्यनेन पुष्टिः कृता यत् कोसिसे विमानस्थानके सुरक्षापरिपाटाः कार्यान्विताः सन्ति, एते उपायाः स्लोवाकियादेशस्य अन्येषु विमानस्थानकेषु अपि प्रवर्तन्ते इति च अवदत्। तस्मिन् दिने कोसिसे-विमानस्थानके विस्फोटक-अनुसन्धानं ९:३२ वादने समाप्तम्, तत्र बम्बः अपि न प्राप्तः । बम्ब-धमकी निवृत्तेः अनन्तरं विमानस्थानकं पुनः पूर्णतया कार्यं कर्तुं प्रवृत्तम् ।

पोप्राड्-विमानस्थानके बम्बस्य सूचना प्राप्ता इति उक्तम्, अतः पोप्राड्-टाट्री-विमानस्थानकं सम्प्रति बन्दम् अस्ति, यात्रिकाणां निष्कासनं क्रियते, टर्मिनल्-प्रशासनिकक्षेत्राणां निरीक्षणं च क्रियते

स्लोवाकियाराजधानी ब्राटिस्लावाविमानस्थानकस्य प्रवक्ता डेमोविकोवा इत्यनेन उक्तं यत् अन्येषु विमानस्थानकेषु बम्बधमकीकारणात् पुलिसैः राजधानीविमानस्थानके अपि विस्फोटकं अन्वेषणं कृतम्, परन्तु टर्मिनलतः यात्रिकान् न निष्कास्य विमानयानयानं प्रतिबन्धितम्। (मुख्यालयस्य संवाददाता वो लाङ्गः)

स्रोतः - सीसीटीवी न्यूज

प्रतिवेदन/प्रतिक्रिया