समाचारं

एक्शन् कैमरा निर्माता gopro स्मार्ट हेल्मेट् मार्केट् मध्ये प्रवेशं करोति: स्टार्टअप forcite इत्यस्य अधिग्रहणम्

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन सितम्बर्-मासस्य प्रथमे दिनाङ्के ज्ञापितं यत् एक्शन्-कॅमेरा-निर्माता गोप्रो-कम्पनी अगस्त-मासस्य ३० दिनाङ्के घोषितवती यत् कम्पनी स्मार्ट-हेल्मेट्-ब्राण्ड् फोर्साइट्-हेल्मेट्-सिस्टम्स्-इत्यस्य अधिग्रहणं कृतवती अस्ति

गोप्रो इत्यनेन एकं वक्तव्यं जारीकृतम् यत् "फोर्साइट् सदैव सायकलयात्रिकाणां सुरक्षां अनुभवं च सुधारयितुम् अत्याधुनिकप्रौद्योगिकीम् हेल्मेट्-मध्ये एकीकृत्य प्रतिबद्धः अस्ति। गोप्रो इत्यस्य एतस्य अधिग्रहणस्य माध्यमेन फोर्साइट् इत्यस्य दृष्टिः साकारं कर्तुं सुरक्षितान् अधिकविश्वसनीयान् च सायकलयात्रिकान् आनयितुं साहाय्यं करिष्यति। गतिशीलसवारी-अनुभवः भविष्ये गोप्रो-संस्थायाः योजना अस्ति यत् एतत् प्रौद्योगिकीम् अन्यप्रकारस्य हेल्मेट्-मध्ये अपि विस्तारयितुं शक्नोति येन अधिकान् क्रीडा-उत्साहिनां लाभं प्राप्नुयुः” इति ।

gopro स्वस्य हेल्मेट्-श्रृङ्खलायाः स्वकीयं ब्राण्ड्-प्रक्षेपणं कर्तुं योजनां करोति, अन्यैः हेल्मेट्-ब्राण्ड्-भिः सह अपि सहकार्यं करिष्यति यत् तेषां हेल्मेट्-बुद्धेः साक्षात्कारं कर्तुं साहाय्यं करिष्यति ।

आईटी हाउस् इन्क्वायरी इत्यनेन ज्ञातं यत् फोर्साइट् हेल्मेट् सिस्टम्स् इत्यस्य आरम्भः २०१३ तमे वर्षे अभवत्, तस्य सहस्थापनं आल्फ्रेड् बोयाड्गिस् तथा जूलियन (जे) चाउ इत्यनेन कृतम् अस्ति यत् एतत् २०१९ तमे वर्षे प्रथमं उत्पादं फोर्साइट् एमके१ इति प्रक्षेपणं कृतवान् ।

forcite इत्यस्य स्मार्ट हेल्मेट् इत्यनेन सह टेक्-विशेषतानां समूहः अस्ति, यथा-

अन्तर्निर्मितः कॅमेरा : सवारीकाले विडियो रिकार्ड् कर्तुं वाहनचालनस्य अभिलेखान् प्रदातुं च उपयुज्यते ।

ब्लूटूथसञ्चारः : सङ्गीतस्य प्लेबैक्, दूरभाषस्य उत्तरं, नेविगेशनमार्गदर्शनं च साकारं कर्तुं स्मार्टफोनैः अन्यैः उपकरणैः सह सम्बद्धः भवितुम् अर्हति ।

hud प्रदर्शनम् : हेल्मेटस्य दृष्टिरेखायाः अन्तः नेविगेशनमार्गदर्शनं, आगच्छन्त-कॉल-स्मरणम् इत्यादीनि महत्त्वपूर्णानि सूचनानि प्रदर्शयति, येन सवारानाम् स्वस्य दूरभाषं अधः न पश्यितव्यम्

पर्यावरणसंवेदनप्रणाली : संवेदकानां माध्यमेन परितः वातावरणस्य निरीक्षणं करोति तथा च सायकलयात्रिकाणां सम्भाव्यखतराणां परिहाराय सहायतां कर्तुं सुरक्षाचेतावनी प्रदाति।