समाचारं

"के वेन्झे भूमिगतप्रतीक्षाकक्षे रात्रौ व्यतीतवान्", ताइपे-जिल्लान्यायालये अद्य रात्रौ निरोधन्यायालयस्य सुनवायी भविष्यति इति अपेक्षा अस्ति

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् चेन् सिजिया] अगस्तमासस्य ३१ दिनाङ्के ताइपे-जिल्ला-अभियोजककार्यालयेन ताइवान-जनपक्षस्य अध्यक्षं को वेन्झे-इत्येतत् भ्रष्टाचारस्य, कर्तव्यस्य उल्लङ्घनस्य, घूसग्रहणस्य च शङ्कायाः ​​कारणेन ताइपे-जिल्लान्यायालये आवेदनं कृतम् "चाइना टाइम्स् न्यूज नेटवर्क", "टीवीबीएस न्यूज नेटवर्क" इत्यादीनां ताइवान-माध्यमानां समाचारानुसारं के वेन्झे इत्यस्याः रात्रौ रात्रौ वसितुं ताइपे-जिल्लान्यायालयस्य भूमिगतप्रतीक्षाकक्षं प्रति प्रेषितः यत् न्यायालयः सायंकाले उद्घाटितः भविष्यति 1 सितम्बर के।

समीक्षां आंशिकरूपेण प्रतिबन्धयितुं अभियोजकस्य आवेदनस्य कारणात् ताइपे-जिल्लान्यायालयेन प्रथमदिनाङ्के प्रातः ८:३० वादने समीक्षान्यायालयः आयोजितः, यत्र अभियोजकेन समीक्षायाः प्रतिबन्धस्य कारणानि व्याख्यातानि, न्यायाधीशेन च समीक्षायाः व्याप्तेः पुष्टिः कृता रक्षावकीलः १०:३० वादने पूर्वमेव प्रकरणस्य समीक्षां कृतवान् आसीत्, ततः के वेन्झे इत्यनेन सह अन्येन प्रतिवादीना सह ताइपे-नगरस्य पूर्व-उप-नगराध्यक्षेण पेङ्ग झेन्शेङ्ग् इत्यनेन सह मतस्य आदान-प्रदानं कृतवान्

ताइपे-जिल्लान्यायालयः प्रथमदिनाङ्के रात्रौ ८वादने निरोधन्यायालयस्य आयोजनं करिष्यति यत् के वेन्झे-पेङ्ग-झेन्शेङ्ग-योः निरोधः करणीयः वा इति निर्णयः भविष्यति।

३१ अगस्तदिनाङ्कस्य प्रातःकाले के वेन्झे इत्यस्य स्थानान्तरणं ताइपे-जिल्ला-अभियोजककार्यालयं प्रति प्रश्नोत्तराय कृतम्

"टीवीबीएस न्यूज नेटवर्क" इत्यनेन उक्तं यत् प्रथमदिनाङ्कस्य सायं यावत् निरोधन्यायालयः न आहूयते, अतः के वेन्झे केवलं अगस्तमासस्य ३१ दिनाङ्के ताइपे-जिल्लान्यायालयस्य भूमिगतप्रतीक्षाकक्षे एव रात्रौ व्यतीतुं शक्नोति। प्रतीक्षालयस्य क्षेत्रफलं प्रायः ३ तः ५ वर्गमीटर् यावत् भवति (१ वर्गमीटर् प्रायः ३.३ वर्गमीटर् यावत् भवति) अस्मिन् स्क्वाट् शौचालयेन सुसज्जितम् अस्ति किन्तु "स्वयं प्रक्षालितुं न शक्नोति" काष्ठतलं तथा तन्तुशय्याभिः सुसज्जितम् , प्रत्येकं कक्षं निगरानीय-वीडियो-सहितं सुसज्जितम् अस्ति ।

प्रतिवेदने उल्लेखितम् अस्ति यत् ताइवानदेशस्य पूर्वजनमतप्रतिनिधिः किउ यी इत्यनेन २०१६ तमे वर्षे प्रतीक्षालयं "दुर्गन्धितं विषादपूर्णं च" इति वर्णितम्, ताइपे-जिल्लान्यायालयेन २०१७ तमे वर्षे प्रतीक्षालयस्य नवीनीकरणं कृतम् एकः वकिलः ताइवान-देशस्य मीडिया-माध्यमेभ्यः अपि अवदत् यत् प्रतीक्षालयः स्वच्छः अस्ति चेदपि सः "कालकोठरी"-सदृशं स्थानं इति गण्यते, तत्र कोऽपि रात्रौ वसितुं न इच्छति

ताइपे-जिल्लान्यायालयस्य भूमिगतप्रतीक्षाकक्षस्य भिडियानां स्क्रीनशॉट् ताइवानस्य मीडियाद्वारा प्रकटितम्

ताइवानस्य "केन्द्रीयसमाचारसंस्थायाः" अनुसारं ताइपेनगरस्य बीजिंगहुआचेङ्गस्य तलक्षेत्रस्य अनुपातः के वेन्झे इत्यस्य कार्यकाले ८४०% यावत् वर्धितः । ताइपे-जिल्ला-अभियोजक-कार्यालयेन अस्मिन् वर्षे मे-मासे पृथक्-पृथक् अन्वेषणं कृतम्, के वेन्झे इत्यादीनां नामकरणं कृत्वा, भ्रष्टाचार-विरुद्ध-स्वतन्त्र-आयोगेन ताइपे-नगरस्य पूर्व-उपमेयर-पेङ्ग-झेन्शेङ्ग-इत्यस्य, ताइपे-नगरस्य सर्वकारस्य अधिकारिणां अन्येषां च कर्मचारिणां अन्वेषणं साक्षात्कारं च कर्तुं आह।

३० अगस्तदिनाङ्के प्रातः ७ वादने ताइपे-जिल्ला अभियोजककार्यालयेन भ्रष्टाचारविरुद्धस्वतन्त्रायोगेन च के वेन्झे इत्यस्य निवासस्थानस्य अन्वेषणार्थं अभियानं प्रारब्धम्, तस्मिन् दिने मध्याह्ने के वेन्झे इत्यस्य भ्रष्टाचारविरुद्धस्य स्वतन्त्रायोगेन प्रश्नोत्तरं कृतम् १२ घण्टानां "मैराथन्"-परीक्षायाः अनन्तरं के वेन्झे इत्यस्य ३१ दिनाङ्के प्रातःकाले पुनर्विचारार्थं ताइपे-जिल्ला-अभियोजककार्यालये स्थानान्तरणं कृतम् परन्तु के वेन्झे रात्रौ प्रश्नोत्तरं न कृत्वा गन्तुं प्रयत्नं कृतवान् इति कारणतः न्यायालये अभियोजकैः सः गृहीतः ।

ततः के वेन्झे न्यायालये अभियोगार्थं आवेदनं कृतवान् यत् तस्य गिरफ्तारी वैधानिकम् अस्ति वा इति समीक्षितुं। परन्तु ताइपे-जिल्लान्यायालयेन ३१ अगस्तदिनाङ्के प्रातःकाले अभियोगन्यायालयः आयोजितः, के वेन्झे इत्यस्य अभियोग-आवेदनं अङ्गीकृत्य निर्णयः कृतः, ततः के वेन्झे-इत्यस्य निरन्तर-परीक्षायै ताइपे-जिल्ला-अभियोजककार्यालयं प्रति पुनः प्रेषितः

ताइपे-जिल्ला-अभियोजक-कार्यालयस्य मतं यत् को वेन्झे-पेङ्ग-झेन्शेङ्गयोः भ्रष्टाचारस्य, स्वकर्तव्यस्य उल्लङ्घनस्य, घूस-स्वीकारस्य च शङ्का वर्तते, तेषां सहभागिभिः साक्षिभिः च सह साझेदारी-कृतेः शङ्का वर्तते अतः तेषां निरोधार्थं ताइपे-जिल्लान्यायालये आवेदनं कृतम् अनुज्ञां विना जनौ।

"चाइना टाइम्स् न्यूज नेटवर्क्" इत्यस्य अनुमानं यत् यतः के वेन्झे इत्यस्य अन्वेषणं कृत्वा प्रश्नोत्तराय भ्रष्टाचारविरुद्धस्य स्वतन्त्रायोगस्य समीपं गतः, तस्मात् न्यायालये गृहीतस्य, अभियोगस्य आवेदनस्य, अभियोजकात् निरोधप्रतिबन्धस्य च आवेदनस्य अनन्तरं, यावत् न्यायालयेन निरोधस्य आह्वानं न कृतम् court at 8 o’clock tonight, ke wenzhe only भ्रष्टाचारविरुद्धस्वतन्त्रायोगः, ताइपे-जिल्ला-अभियोजककार्यालयः, ताइपे-जिल्लान्यायालयस्य प्रतीक्षालयः च इति त्रयोः स्थानेषु प्रायः ४४ घण्टाः यावत् समयः अभवत्

जिंगहुआ-नगरस्य प्रकरणस्य अतिरिक्तं के वेन्झे राजनैतिकदान-काण्डे अपि सम्मिलितः आसीत्, कार्यालयक्रयणार्थं निर्वाचनसहायता-प्रयोगस्य च सम्मुखीभवति स्म अगस्तमासस्य २९ दिनाङ्के के वेन्झे इत्यनेन प्रणामार्थं क्षमायाचनाय च पत्रकारसम्मेलनं कृत्वा, दलस्य आन्तरिकं अन्वेषणं यावत् मासत्रयं यावत् जनपक्षतः अवकाशं गृह्णीयात् इति घोषितवान्

ताइवानस्य मीडिया "युनाइटेड् न्यूज नेटवर्क्" इत्यनेन एकः लेखः प्रकाशितः यत् विगतमासे के वेन्झे इत्यस्य राजनैतिकदानस्य, निर्वाचनसहायतायाः अन्यवित्तीयप्रवाहस्य च विषये शङ्काः व्यवस्थितरूपेण अन्तर्जालद्वारा उजागरिताः मार्गदर्शिताः च सन्ति, येन के वेन्झे इत्यस्य जनमतं प्रायः दोषी इति ज्ञातम्। को वेन्झे, पीपुल्स पार्टी च संशयानां सम्मुखे स्पष्टतया व्याख्यातुं न शक्तवन्तौ, येन केवलं तूफानस्य विस्तारः निरन्तरं भवति स्म अस्मिन् समये ताइवानस्य न्यायिकविभागेन अन्वेषणस्य साक्षात्कारस्य च उपयोगेन जिंगहुआ-नगरस्य काण्डस्य अन्वेषणं कृतम्, यत् महत् आघातम् आसीत् , येन को वेन्झेः जनदलस्य च पतनम् अभवत्, यदा तु डेमोक्रेटिकप्रोग्रेसिव् पार्टी "उपविश्य लाभं लभत" इति ।

लेखे उक्तं यत् लाई किङ्ग्डे इत्यस्य कार्यभारग्रहणानन्तरं सः विपक्षे बहुमतस्य जनमतस्य सम्मुखे कठोररूपेण कार्यं कृतवान् । कुओमिन्ताङ्ग-जनपक्षयोः मध्ये "नील-श्वेत-सहकार्यं" डीपीपी-पक्षस्य निरीक्षणं करोति, एतत् एकमात्रं बलं यत् डीपीपी-पक्षस्य निरीक्षणं, संतुलनं च कर्तुं शक्नोति अधुना यदा जनपक्षः अराजकतायां वर्तते, विपक्षीयशक्तयः च विदीर्णाः सन्ति, तदनन्तरं विकासाः प्रभाविताः भविष्यन्ति | ताइवानदेशस्य भविष्यस्य राजनैतिकस्थितिः। लाई चिंग-तेः स्वशक्तिं सावधानीपूर्वकं नियन्त्रयितुं न्यायस्य न्यायपूर्णतया निष्पक्षतया च श्रवणं कर्तुं अर्हति यदि सः खड्गं तीक्ष्णं कृत्वा विपक्षदलानां विरुद्धं युद्धं कर्तुं न्यायस्य उपयोगं करोति तर्हि सः अवश्यमेव तूफानेन आहतः भविष्यति।