समाचारं

ताइवान-सैन्यस्य प्रथमस्य स्वनिर्मितस्य पनडुब्ब्याः "हाई कुन्" इत्यस्य बन्दीकरणे ४ वर्षाणि विलम्बितानि, समर्थक-टार्पीडो-इत्येतत् अपि विलम्बितम्

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् वाङ्ग शिचुन्] ताइवान यूनाइटेड् न्यूज नेटवर्क् इत्यस्य १ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं ताइवानस्य रक्षाविभागेन ३१ अगस्तदिनाङ्के मीडियाभ्यः पुष्टिः कृता यत् ताइवानस्य प्रथमा स्वनिर्मितं पनडुब्बी "हाई कुन्" २०२५ तमे वर्षे मूलरूपेण प्रक्षेपणं कर्तुं न शक्यते योजनाकृतम् अस्ति।तृतीयत्रिमासे जहाजस्य वितरणानन्तरं प्रकरणं समाप्तं भविष्यति, २०२९ तमे वर्षे समाप्तुं चतुर्वर्षेभ्यः अपि विस्तारः करणीयः भविष्यति। तस्मिन् एव काले कुन्-वर्गस्य पनडुब्बीनां समर्थनार्थं ताइवान-नौसेनायाः अमेरिका-देशात् क्रीतस्य mk-48 mod6 at दीर्घदूरपर्यन्तं भारी-टार्पीडो-इत्यस्य प्रथम-समूहस्य (24 युद्धखानानि, 4 प्रशिक्षणखानानि) समाप्तिकालः अपि अस्ति २०२८ तः २०३० पर्यन्तं स्थगितम् अस्ति ।

यद्यपि अस्मिन् वर्षे जुलैमासे अनडॉकिंग् कुर्वन् आसीत् "हाई कुन्" इत्यनेन ऑप्टोइलेक्ट्रॉनिक पेरिस्कोप् मस्तकं स्थापितं इति दावितं तथापि सामाजिकमाध्यमेषु तस्य पुष्ट्यर्थं स्पष्टरूपविशेषताः नासीत्

ताइवानसैन्येन उक्तं यत् यद्यपि "हाई कुन्" इति जहाजं २०२५ तमस्य वर्षस्य तृतीयत्रिमासे न्यूनातिन्यूनं ताइवान-नौसेनायाः कृते वितरितं भविष्यति तथापि विलम्बस्य कारणात् ताइवान-सैन्येन उक्तं यत् अद्यापि जहाजस्य परीक्षणरूपेण कार्यं कर्तव्यम् इति ship to complete "system optimization and configuration adjustment" , and weapons system testing and other tasks", पनडुब्बीनां अनन्तरं बैचनिर्माणस्य महत्त्वपूर्ण आधाररूपेण।अतः, प्रकरणस्य निष्कर्षं स्थगयितुं प्रस्तावः ताइवान-नौसेनाद्वारा प्रस्तावितः कमाण्ड्, ताइवानस्य रक्षाविभागः च १७ जुलै दिनाङ्के अस्य प्रस्तावस्य सहमतिम् अददात् ।

ताइवानस्य सैन्यस्रोताः अग्रे अवदन् यत् "अमेरिकानिर्मितं दीर्घदूरपर्यन्तं पनडुब्बी-प्रक्षेपितं भारी टार्पीडो" क्रयप्रकरणं, यत् मूलतः २०२८ तमे वर्षे समाप्तं भवितुम् अर्हति स्म, २४ युद्धखानानि ४ प्रशिक्षणखानानि च क्रेतुं योजना आसीत्, तत् अपि द्वयोः कृते स्थगितम् भविष्यति years to 2030. तथापि सम्पूर्णस्य भारी-टार्पीडो-प्रकरणस्य कुलराशिः nt$5.46 अरब (प्रायः rmb 1.2 अरब) इति अपरिवर्तिता एव अभवत् ।

उल्लेखनीयं यत् ताइवान-सैन्यस्य "प्रकरणं न बन्दं" इति "सूचौ न समाविष्टम्" इति अर्थः न भवति । पूर्वं "हाइकुन्" पनडुब्बी परियोजनायाः प्रमुखः हुआङ्ग शुगुआङ्गः आन्तरिकसभायां प्रकटितवान् यत् सः व्यक्तिगतरूपेण आशास्ति यत् २०२५ तमे वर्षे ताइवान-नौसेनायाः सेवायोग्याः त्रीणि पनडुब्बयः चत्वारि च भविष्यन्ति by 2027. अस्य अर्थः अस्ति यत् ताइवानसैन्येन मूलतः २०२७ तः पूर्वं समानप्रकारस्य "हाई कुन्" इत्यस्य द्वितीयं पनडुब्बीम् सेवायां स्थापयितुं योजना कृता आसीत् ।

गतवर्षस्य सितम्बरमासे ताइवान-अधिकारिणः प्रथमस्य "गृहनिर्मितस्य पनडुब्बी" इत्यस्य "प्रक्षेपण" समारोहं कृतवन्तः, तस्य पतवारसङ्ख्या ७११, "हाई कुन्" इति नाम अपि प्रकटितवन्तः

विलम्बस्य अभावेऽपि ताइवानसैन्येन अद्यापि अनुवर्तनार्थं "हाई कुन्" पनडुब्ब्याः कृते महत् बजटं विनियोजितम् अस्ति ।

अद्यैव ताइवानस्य प्रशासनिकसंस्थाभिः आगामिवर्षस्य "सामान्यबजट" इति घोषणा कृता तदनन्तरं ताइवानस्य सैन्यस्य गृहनिर्मितस्य पनडुब्बीयोजनायाः अधिकविवरणं उजागरितम्, येन व्यापकचर्चा आरब्धा। ताइवानस्य "युनाइटेड् डेली न्यूज" इत्यस्य अनुसारं गतवर्षे ताइवानस्य प्रथमा स्वनिर्मितं पनडुब्बी "हाई कुन्" इत्यस्य प्रक्षेपणानन्तरं २०२५ तः २०३८ पर्यन्तं ताइवानस्य अधिकारिणः "३+२" इति रूपेण त्रयाणां बैच्-मध्ये ७ पनडुब्बीनां निर्माणस्य सज्जतां कुर्वन्ति +2". समानप्रकारस्य पनडुब्बयः, यस्य कुलबजटं nt$284 अरब (लगभग rmb 62.96 अरब) अस्ति ।

सप्तपनडुब्बीनां निर्माणार्थं एकस्मिन् समये महतीं धनराशिं आवंटयितुं अस्य प्रतिरूपस्य विषये ताइवानस्य "केन्द्रीयसमाचारसंस्थायाः" साक्षात्कारे द्वीपे जनाः विभक्ताः अभवन् ताइवानस्य "राष्ट्रीयरक्षासुरक्षासंशोधनसंस्थायाः" शोधकर्त्ता सु ज़ियुन् इत्यनेन उक्तं यत् १४ वर्षेषु एतावता पनडुब्बीनां निर्माणं सामान्यम् अस्ति अमेरिकादेशस्य "नक्षत्र"वर्गस्य फ्रीगेट् अपि तथैव क्रीताः।

परन्तु ताइवानस्य "चाइना स्ट्रैटेजिक दूरदर्शनसङ्घस्य" शोधकर्त्ता जी झोङ्ग् इत्यनेन उक्तं यत् १४ वर्षेषु सप्त पनडुब्बीनां निर्माणस्य गतिः मन्दः नास्ति, परन्तु यदा "हाई कुन् " अद्यापि परीक्षणं न कृतम् अस्ति तथा च सामूहिकनिर्माणयोजना अन्तिमरूपेण न निर्धारिता। बजट, यस्य परिणामेण योजनायां “सटीकता” अभावः भवति।

केचन ताइवान-माध्यमाः अवदन् यत् यदि "हाई कुन्" यथानिर्धारितं सम्पन्नं भवति तथा च ताइवान-सैन्यस्य आवश्यकतां पूरयति चेदपि, तदनन्तरं डिजाइन-परिवर्तनं, प्रणाली-प्रदर्शन-सुधारं, वर्धमान-सामग्री-मूल्यानि इत्यादीनि कारकं च गृहीत्वा, सम्पूर्ण-योजनायाः वास्तविकं बजटं अनिवार्यतया वर्धते। तावत्पर्यन्तं यतोहि अस्मिन् परियोजनायां पूर्वमेव महती धनराशिः निवेशिता अस्ति, तस्मात् अग्रे अग्रे गन्तुं विना अन्यः विकल्पः न भविष्यति, अथवा परियोजनायाः बहिः गन्तुं अतिबृहत्त्वस्य दलदले पतति

ताइवानसैन्यस्य स्वयमेव निर्मितानाम् पनडुब्बीनां विषये राष्ट्रियरक्षामन्त्रालयस्य प्रवक्ता झाङ्ग क्षियाओगाङ्गः अवदत् यत् डीपीपी-अधिकारिणः "स्वतन्त्रतां प्राप्तुं बलस्य उपयोगेन" मृतमार्गं अन्विषन्ति वयं कियत् अपि शस्त्राणि निर्मामः कियत् अपि उपकरणानि क्रीणामः, केवलं धनस्य अपव्ययः, धनस्य अपव्ययः एव । यदि "हाई कुन्" इत्यस्य उपयोगः "बलद्वारा स्वातन्त्र्यं अन्वेष्टुं" भवति तर्हि शीघ्रं वा पश्चात् वा पीएलए-जाले मत्स्यः भविष्यति ।