समाचारं

नमस्कार, नया सेमेस्टर |

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लाल जाल क्षण समाचार सितम्बर १ तारिख(संवाददाता ली किङ्ग्, लियू यावेई तथा ये मेङ्ग) प्रथमवर्षस्य छात्राणां कृते पञ्जीकरणसमारोहः १ सितम्बरस्य प्रातःकाले चाङ्गशा नम्बर १ मध्यविद्यालयस्य परिसरः आनन्ददायकेन वातावरणेन परिपूर्णः आसीत् भव्यतया आयोजितम् आसीत्।
मातापितरः स्वसन्ततिभिः सह रेड कार्पेट् भ्रमन्ति स्म, हस्ताक्षरभित्तिषु स्वस्य मनोहरनामानि हस्ताक्षरं कुर्वन्ति स्म, शिक्षणमार्गं लङ्घयन्ति स्म, महत्त्वाकांक्षां ध्वनयितुं च ढोलकं ताडयन्ति स्म, तेषां मुखं हर्षेण अपेक्षायाः च पूर्णम् आसीत्, बालकाः च कौतुकेन brand new campus इति अन्वेषणं कृतवन्तः। मम कक्षायां प्रवेशं कर्तुं उत्साहितः।
स्वशिक्षकाणां नेतृत्वे नवीनशिक्षकाः परिसरं गत्वा कक्षायाः वातावरणस्य अनुभवं कृतवन्तः, नूतनशिक्षकैः सहपाठिभिः च सह संवादं कृतवन्तः च बालकानां मुखानि उत्साहेन जिज्ञासाभिः च पूर्णानि आसन्, तेषां भविष्यस्य शिक्षणस्य जीवनस्य च अपेक्षाभिः परिपूर्णाः आसन् ।
नवीनछात्राणां मातापितरः अपि अवदन् यत् विद्यालयस्य प्रवेशसमारोहः अतीव रोमाञ्चकारी आसीत्, येन तेषां विद्यालयस्य शिक्षणदर्शने शैक्षिकवातावरणे च विश्वासः अभवत्, तेषां बालकाः स्वस्थतया वर्धयितुं विद्यालये उत्तमं परिणामं प्राप्तुं च शक्नुवन्ति इति विश्वासः च।
एषः नवीनशिक्षकपञ्जीकरणसमारोहः न केवलं बालकानां जीवनस्य नूतनः आरम्भबिन्दुः, अपितु विद्यालयस्य अभिभावकानां च कृते नूतनशैक्षिकयात्रायाः आरम्भः अपि अस्ति।
प्रतिवेदन/प्रतिक्रिया