समाचारं

पेकिङ्ग् यूनियन मेडिकल कॉलेज् उद्घाट्यते, उत्तरमण्डलं च आधिकारिकतया उपयोगे स्थापितं भवति

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टर डाई ज़ुआन्) ३० अगस्त दिनाङ्के पेकिङ्ग् यूनियन मेडिकल कॉलेज् इत्यनेन २०२४ तमस्य वर्षस्य उद्घाटनसमारोहः आयोजितः २,९८१ नवीनाः छात्राः शपथं कृतवन्तः यत् ते बेसिक मेडिसिन् संस्थानं सहितं ३४ प्रशिक्षण इकाइषु चिकित्साशास्त्रस्य अध्ययनं आरभन्ते इति।
चीनी चिकित्साविज्ञानस्य अकादमी तथा पेकिङ्ग यूनियन मेडिकल कॉलेज इत्यस्य अनुसारं २,९८१ नवीनछात्रेषु अष्टवर्षीयचिकित्साकार्यक्रमस्य ९६ छात्राः, “४+४” चिकित्सापायलटवर्गस्य २४ छात्राः, फार्मेसीस्नातककार्यक्रमस्य २४ छात्राः, नर्सिंग् कार्यक्रमात् १३६ स्नातकस्य छात्राः, १,३६२ स्नातकोत्तरस्य छात्राः, पीएच.डी. २०२४ तमे वर्षे पेकिङ्ग् यूनियन मेडिकल कॉलेज् प्रथमवारं स्नातकस्य औषधशास्त्रस्य प्रमुखं प्रदास्यति ।
२०२३ तः पेकिङ्ग-सङ्घ-चिकित्सा-महाविद्यालयः व्यापक-चिकित्सा-प्रतिभानां अन्वेषणाय, संवर्धनाय च बेइहाङ्ग-विश्वविद्यालयसहितैः चतुर्भिः विश्वविद्यालयैः सह स्नातक-डॉक्टरेट्-छात्राणां कृते "पेकिङ्ग-सङ्घ-चिकित्सा-महाविद्यालयः" इति संयुक्तरूपेण स्थापयिष्यति
चीनीयचिकित्साविज्ञानस्य अकादमीयाः पेकिङ्गसङ्घस्य चिकित्सामहाविद्यालयस्य च अध्यक्षः वाङ्ग चेन् नूतनछात्रान् प्रोत्साहितवान् यत् ते चिकित्साछात्रत्वेन राष्ट्रियदायित्वं स्कन्धे धारयितुं साहसं कुर्वन्तु तथा च एकः उत्कृष्टः वैद्यः भवितुम् स्वस्य उच्छ्रितमहत्वाकांक्षां स्थापयन्तु यः यथार्थतया जनानां लाभाय भवति।
चीनी चिकित्साविज्ञानस्य अकादमीयाः उत्तरमण्डलं पेकिङ्गसङ्घस्य चिकित्सामहाविद्यालयं च आधिकारिकतया ३० अगस्तदिनाङ्के उपयोगे स्थापितं नवनिर्मितं उत्तरजिल्हं हैडियनमण्डलस्य मालियानवाक्षेत्रे स्थितम् अस्ति तथा च अत्र त्रयः प्रमुखाः शोधसंस्थाः सन्ति: संस्थानम् मूलभूतचिकित्सा, औषधीयवनस्पतिसंस्था, चिकित्सासूचनासंस्था च, तथैव प्रमुखरोगाणां सामान्यतन्त्रेषु अनुसन्धानस्य राष्ट्रियमुख्यप्रयोगशाला तथा च श्वसनरोगाणां सहरोगाणां च राष्ट्रियमुख्यप्रयोगशाला
सम्पादक झांग लेई
झाओ लिन् द्वारा प्रूफरीड
प्रतिवेदन/प्रतिक्रिया